ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

page577.

Paccayavāro [2062] Ajjhattaṃ dhammaṃ paccayā ajjhatto dhammo uppajjati hetupaccayā ajjhattaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe paripuṇṇaṃ. Ekaṃ mahābhūtaṃ ... Vatthuṃ paccayā ajjhattā khandhā. [2063] Bahiddhā dhammaṃ paccayā bahiddhā dhammo uppajjati hetupaccayā bahiddhā ekaṃ khandhaṃ ... paṭisandhikkhaṇe ekaṃ mahābhūtaṃ ... Vatthuṃ paccayā bahiddhā khandhā. [2064] Ajjhattaṃ dhammaṃ paccayā ajjhatto dhammo uppajjati ārammaṇapaccayā paṭiccavārasadisaṃ . cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ... Vatthuṃ paccayā ajjhattā khandhā. [2065] Bahiddhā dhammaṃ paccayā bahiddhā dhammo ... Paṭiccavārasadisaṃ. Cakkhāyatanaṃ ... kāyāyatanaṃ ... vatthuṃ paccayā bahiddhā khandhā. [2066] Ajjhattaṃ dhammaṃ paccayā ajjhatto dhammo uppajjati adhipatipaccayā vatthu atirekaṃ paṭiccavārasadisaṃ . anantarapaccayā samanantarapaccayā sahajātapaccayā sahajātavāre paripuṇṇā mahābhūte paccayā mahābhūtānaṃ khandhānañca pacchā pañcāyatanañca vatthu ca kātabbā . aññamaññapaccayā nissayapaccayā . Saṅkhittaṃ. Avigatapaccayā.

--------------------------------------------------------------------------------------------- page578.

[2067] Hetuyā dve ārammaṇe. Saṅkhittaṃ. Avigate dve. Anulomaṃ. [2068] Ajjhattaṃ dhammaṃ paccayā ajjhatto dhammo uppajjati nahetupaccayā ahetukaṃ ajjhattaṃ ekaṃ khandhaṃ ... ahetukapaṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ ... Āhāra ... Utu ... asaññasattānaṃ ... cakkhāyatanaṃ ... kāyāyatanaṃ ... Vatthuṃ paccayā ahetukā ajjhattā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [2069] Bahiddhā dhammaṃ paccayā bahiddhā dhammo ... Nahetupaccayā pavatti paṭisandhipi mahābhūtāpi kātabbā . cakkhāyatanaṃ ... Kāyāyatanaṃ ... vatthuṃ paccayā ahetukā bahiddhā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho .pe. naārammaṇapaccayā naadhipatipaccayā sahajātasadisaṃ . naanantarapaccayā nasamanantarapaccayā naaññamañña- paccayā naupanissayapaccayā napurejātapaccayā paṭiccavārasadisaṃ . Napacchājātapaccayā naāsevanapaccayā nakammapaccayā . saṅkhittaṃ . Navippayuttapaccayā paṭiccavārapaccanīye vippayuttasadisaṃ . Nonatthipaccayā novigatapaccayā. [2070] Nahetuyā dve naārammaṇe dve . saṅkhittaṃ .

--------------------------------------------------------------------------------------------- page579.

Novigate dve. Paccanīyaṃ. [2071] Hetupaccayā naārammaṇe dve ... naadhipatiyā dve .pe. Navipāke nasampayutte nonatthiyā novigate dve. Anulomapaccanīyaṃ. [2072] Nahetupaccayā ārammaṇe dve .pe. avigate dve. Paccanīyānulomaṃ. Nissayavāro paccayavārasadiso saṃsaṭṭhavāropi sampayuttavāropi vitthāretabbo.


             The Pali Tipitaka in Roman Character Volume 41 page 577-579. https://84000.org/tipitaka/read/roman_read.php?B=41&A=11309&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=11309&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=2062&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=2062              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]