ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [2142]   Ajjhattārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
hetupaccayena     paccayo     ajjhattārammaṇā    hetū    sampayuttakānaṃ
khandhānaṃ    hetupaccayena    paccayo    paṭisandhikkhaṇe    ajjhattārammaṇā
hetū sampayuttakānaṃ khandhānaṃ.
     [2143]    Bahiddhārammaṇo    dhammo   bahiddhārammaṇassa   dhammassa
hetupaccayena paccayo bahiddhārammaṇā hetū ... Paṭisandhikkhaṇe ....
     [2144]   Ajjhattārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
ārammaṇapaccayena      paccayo      ajjhattārammaṇaṃ     viññāṇañcāyatanaṃ
paccavekkhati     nevasaññānāsaññāyatanaṃ    paccavekkhati    ajjhattārammaṇaṃ
ajjhattaṃ   dibbaṃ   cakkhuṃ  paccavekkhati  dibbaṃ  sotadhātuṃ  ...  iddhividhañāṇaṃ
...  pubbenivāsānussatiñāṇaṃ  ...  yathākammūpagañāṇaṃ  ...  anāgataṃsañāṇaṃ
paccavekkhati   ariyā   ajjhattārammaṇe   pahīne   kilese  paccavekkhanti
vikkhambhite  kilese  paccavekkhanti pubbe samudāciṇṇe ... Ajjhattārammaṇe
ajjhatte   khandhe   aniccato   ...  vipassati  assādeti  abhinandati  taṃ
ārabbha    ajjhattārammaṇo    rāgo    ...    domanassaṃ    uppajjati
ajjhattārammaṇā      ajjhattā     khandhā     pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa            anāgataṃsañāṇassa           āvajjanāya
ārammaṇapaccayena paccayo.
     [2145]    Ajjhattārammaṇo   dhammo   bahiddhārammaṇassa   dhammassa
Ārammaṇapaccayena   paccayo  paro  ajjhattārammaṇaṃ  viññāṇañcāyatanaṃ  ...
Nevasaññānāsaññāyatanaṃ      paccavekkhati      paro      ajjhattārammaṇaṃ
ajjhattaṃ  dibbaṃ  cakkhuṃ  paccavekkhati  dibbaṃ  sotadhātuṃ ... Iddhividhañāṇaṃ ...
Pubbenivāsānussatiñāṇaṃ    ...   yathākammūpagañāṇaṃ   ...   anāgataṃsañāṇaṃ
paccavekkhati     ajjhattārammaṇe     ajjhatte     khandhe     aniccato
dukkhato    anattato    vipassati    cetopariyañāṇena    ajjhattārammaṇa-
ajjhattacittasamaṅgissa    cittaṃ    jānāti    ajjhattārammaṇā    bahiddhā
khandhā   cetopariyañāṇassa   pubbenivāsānussatiñāṇassa  yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [2146]    Bahiddhārammaṇo    dhammo   bahiddhārammaṇassa   dhammassa
ārammaṇapaccayena    paccayo    paro    bahiddhārammaṇaṃ   bahiddhā   dibbaṃ
cakkhuṃ paccavekkhati dibbaṃ sotadhātuṃ ... Iddhividhañāṇaṃ ... Cetopariyañāṇaṃ ...
Pubbenivāsānussatiñāṇaṃ    ...   yathākammūpagañāṇaṃ   ...   anāgataṃsañāṇaṃ
paccavekkhati    paro    bahiddhārammaṇe    bahiddhā    khandhe   aniccato
dukkhato     anattato    vipassati    cetopariyañāṇena    bahiddhārammaṇa-
bahiddhācittasamaṅgissa     cittaṃ    jānāti    bahiddhārammaṇā    bahiddhā
khandhā   cetopariyañāṇassa   pubbenivāsānussatiñāṇassa  yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [2147]    Bahiddhārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
ārammaṇapaccayena   paccayo  dānaṃ  datvā  sīlaṃ  samādiyitvā  uposathakammaṃ
Katvā  taṃ  paccavekkhati  pubbe  suciṇṇāni  paccavekkhati  jhānā vuṭṭhahitvā
jhānaṃ   paccavekkhati  ariyā  maggā  vuṭṭhahitvā  maggaṃ  paccavekkhanti  phalaṃ
paccavekkhanti   pahīne  kilese  paccavekkhanti  vikkhambhite  kilese  ...
Pubbe    samudāciṇṇe   .pe.   bahiddhārammaṇaṃ   ajjhattaṃ   dibbaṃ   cakkhuṃ
paccavekkhati   dibbaṃ   sotadhātuṃ  ...  iddhividhañāṇaṃ  ...  cetopariyañāṇaṃ
...  pubbenivāsānussatiñāṇaṃ  ...  yathākammūpagañāṇaṃ  ...  anāgataṃsañāṇaṃ
...  bahiddhārammaṇe  ajjhatte  khandhe  aniccato ... Vipassati assādeti
abhinandati    taṃ   ārabbha   ajjhattārammaṇo   rāgo   ...   domanassaṃ
uppajjati     bahiddhārammaṇā     ajjhattā    khandhā     iddhividhañāṇassa
pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [2148]   Ajjhattārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
adhipatipaccayena     paccayo     ārammaṇādhipati     sahajātādhipati    .
Ārammaṇādhipati:    ajjhattārammaṇaṃ    ajjhattaṃ    viññāṇañcāyatanaṃ    garuṃ
katvā    paccavekkhati    nevasaññānāsaññāyatanaṃ    garuṃ   katvā   ...
Ajjhattārammaṇaṃ  ajjhattaṃ  dibbaṃ  cakkhuṃ  garuṃ katvā ... Dibbaṃ sotadhātuṃ ...
Iddhividhañāṇaṃ   ...  pubbenivāsānussatiñāṇaṃ  ...  yathākammūpagañāṇaṃ  ...
Anāgataṃsañāṇaṃ   garuṃ   katvā   ...   ajjhattārammaṇe  ajjhatte  khandhe
garuṃ   katvā   assādeti   abhinandati   taṃ  garuṃ  katvā  ajjhattārammaṇo
Rāgo   ...   diṭṭhi  uppajjati  .  sahajātādhipati:  ajjhattārammaṇādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [2149]    Bahiddhārammaṇo    dhammo   bahiddhārammaṇassa   dhammassa
adhipatipaccayena    paccayo    .    sahajātādhipati:    bahiddhārammaṇādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [2150]    Bahiddhārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
adhipatipaccayena    paccayo   .   ārammaṇādhipati:   dānaṃ   datvā   sīlaṃ
samādiyitvā    uposathakammaṃ    katvā   taṃ   garuṃ   katvā   paccavekkhati
pubbe  suciṇṇāni  ...  jhānā  vuṭṭhahitvā  ... Ariyā maggā vuṭṭhahitvā
maggaṃ  ...  phalaṃ  garuṃ  katvā  ...  bahiddhārammaṇaṃ  ajjhattaṃ  dibbaṃ  cakkhuṃ
garuṃ  katvā ... Dibbaṃ sotadhātuṃ ... Iddhividhañāṇaṃ ... Cetopariyañāṇaṃ ...
Pubbenivāsānussatiñāṇaṃ   ...  yathākammūpagañāṇaṃ  ...  anāgataṃsañāṇaṃ  garuṃ
katvā   paccavekkhati   bahiddhārammaṇe   ajjhatte   khandhe   garuṃ  katvā
assādeti   taṃ   garuṃ   katvā   ajjhattārammaṇo   rāgo   ...  diṭṭhi
uppajjati.
     [2151]   Ajjhattārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
anantarapaccayena    paccayo   purimā   purimā   ajjhattārammaṇā   khandhā
pacchimānaṃ    pacchimānaṃ    ajjhattārammaṇānaṃ    khandhānaṃ   anantarapaccayena
paccayo.
     [2152]    Ajjhattārammaṇo   dhammo   bahiddhārammaṇassa   dhammassa
Anantarapaccayena    paccayo   ajjhattārammaṇaṃ   cuticittaṃ   bahiddhārammaṇassa
upapatticittassa    anantarapaccayena    paccayo    ajjhattārammaṇaṃ   bhavaṅgaṃ
bahiddhārammaṇāya   āvajjanāya  anantarapaccayena  paccayo  ajjhattārammaṇā
khandhā     bahiddhārammaṇassa    vuṭṭhānassa    anantarapaccayena    paccayo
ajjhattārammaṇaṃ    anulomaṃ   gotrabhussa   anulomaṃ   vodānassa   anulomaṃ
phalasamāpattiyā      nirodhā     vuṭṭhahantassa     nevasaññānāsaññāyatanaṃ
phalasamāpattiyā anantarapaccayena paccayo.
     [2153]    Bahiddhārammaṇo    dhammo   bahiddhārammaṇassa   dhammassa
anantarapaccayena    paccayo    purimā   purimā   bahiddhārammaṇā   khandhā
pacchimānaṃ    pacchimānaṃ    bahiddhārammaṇānaṃ    khandhānaṃ    anantarapaccayena
paccayo    bahiddhārammaṇaṃ    anulomaṃ   gotrabhussa   anulomaṃ   vodānassa
gotrabhu   maggassa   vodānaṃ   maggassa   maggo   phalassa   phalaṃ   phalassa
anulomaṃ phalasamāpattiyā anantarapaccayena paccayo.
     [2154]    Bahiddhārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
anantarapaccayena    paccayo   bahiddhārammaṇaṃ   cuticittaṃ   ajjhattārammaṇassa
upapatticittassa    anantarapaccayena    paccayo    bahiddhārammaṇaṃ    bhavaṅgaṃ
ajjhattārammaṇāya   āvajjanāya  anantarapaccayena  paccayo  bahiddhārammaṇā
khandhā ajjhattārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.
     [2155]   Ajjhattārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
samanantarapaccayena   paccayo   sahajātapaccayena  paccayo  aññamaññapaccayena
paccayo     nissayapaccayena     paccayo    upanissayapaccayena    paccayo
ārammaṇūpanissayo        anantarūpanissayo       pakatūpanissayo      .
Pakatūpanissayo:     ajjhattārammaṇā    aniccānupassanā    dukkhānupassanā
anattānupassanā   ajjhattārammaṇāya   aniccānupassanāya   dukkhānupassanāya
anattānupassanāya upanissayapaccayena paccayo.
     [2156]    Ajjhattārammaṇo   dhammo   bahiddhārammaṇassa   dhammassa
upanissayapaccayena     paccayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:     ajjhattārammaṇā    aniccānupassanā    dukkhānupassanā
anattānupassanā    bahiddhārammaṇāya   aniccānupassanāya   dukkhānupassanāya
anattānupassanāya upanissayapaccayena paccayo.
     [2157]    Bahiddhārammaṇo    dhammo   bahiddhārammaṇassa   dhammassa
upanissayapaccayena  paccayo  anantarūpanissayo pakatūpanissayo. Pakatūpanissayo:
bahiddhārammaṇā     aniccānupassanā    dukkhānupassanā    anattānupassanā
bahiddhārammaṇāya   aniccānupassanāya   dukkhānupassanāya   anattānupassanāya
upanissayapaccayena paccayo.
     [2158]    Bahiddhārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo    .    pakatūpanissayo:   bahiddhārammaṇā   aniccānupassanā
Dukkhānupassanā           anattānupassanā           ajjhattārammaṇāya
aniccānupassanāya          dukkhānupassanāya          anattānupassanāya
upanissayapaccayena paccayo.
     [2159]   Ajjhattārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
āsevanapaccayena   paccayo   purimā   purimā   ajjhattārammaṇā   khandhā
pacchimānaṃ    pacchimānaṃ    ajjhattārammaṇānaṃ   khandhānaṃ   āsevanapaccayena
paccayo.
     [2160]    Ajjhattārammaṇo   dhammo   bahiddhārammaṇassa   dhammassa
āsevanapaccayena    paccayo    ajjhattārammaṇaṃ    anulomaṃ    gotrabhussa
anulomaṃ vodānassa āsevanapaccayena paccayo.
     [2161]    Bahiddhārammaṇo    dhammo   bahiddhārammaṇassa   dhammassa
āsevanapaccayena     paccayo    bahiddhārammaṇaṃ    anulomaṃ    gotrabhussa
anulomaṃ     vodānassa     gotrabhu     maggassa    vodānaṃ    maggassa
āsevanapaccayena paccayo.
     [2162]      Ajjhattārammaṇo      dhammo     ajjhattārammaṇassa
dhammassa     kammapaccayena    paccayo    sahajātā    nānākhaṇikā   .
Sahajātā:     ajjhattārammaṇā     cetanā    sampayuttakānaṃ    khandhānaṃ
kammapaccayena   paccayo   .   nānākhaṇikā:   ajjhattārammaṇā   cetanā
vipākānaṃ ajjhattārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2163]    Ajjhattārammaṇo   dhammo   bahiddhārammaṇassa   dhammassa
Kammapaccayena   paccayo   .   nānākhaṇikā:   ajjhattārammaṇā   cetanā
vipākānaṃ bahiddhārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2164]    Bahiddhārammaṇo    dhammo   bahiddhārammaṇassa   dhammassa
kammapaccayena    paccayo    sahajātā    nānākhaṇikā    .   sahajātā:
bahiddhārammaṇā     cetanā    sampayuttakānaṃ    khandhānaṃ    kammapaccayena
paccayo    .    nānākhaṇikā:    bahiddhārammaṇā    cetanā   vipākānaṃ
bahiddhārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2165]    Bahiddhārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
kammapaccayena    paccayo   .   nānākhaṇikā:   bahiddhārammaṇā   cetanā
vipākānaṃ ajjhattārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [2166]      Ajjhattārammaṇo      dhammo     ajjhattārammaṇassa
dhammassa     vipākapaccayena     paccayo     āhārapaccayena    paccayo
indriyapaccayena    paccayo    jhānapaccayena    paccayo    maggapaccayena
paccayo     sampayuttapaccayena     paccayo     atthipaccayena    paccayo
natthipaccayena     paccayo    vigatapaccayena    paccayo    avigatapaccayena
paccayo.
     [2167]   Hetuyā   dve   ārammaṇe   cattāri  adhipatiyā  tīṇi
anantare     cattāri     samanantare     cattāri    sahajāte    dve
aññamaññe   dve   nissaye   dve   upanissaye   cattāri   āsevane
tīṇi   kamme   cattāri   vipāke   dve   .   saṅkhittaṃ   .   sabbattha
Dve   sampayutte   dve   atthiyā   dve   natthiyā   cattāri  vigate
cattāri avigate dve. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [2168]      Ajjhattārammaṇo      dhammo     ajjhattārammaṇassa
dhammassa     ārammaṇapaccayena    paccayo    sahajātapaccayena    paccayo
upanissayapaccayena paccayo kammapaccayena paccayo.
     [2169]    Ajjhattārammaṇo   dhammo   bahiddhārammaṇassa   dhammassa
ārammaṇapaccayena   paccayo   upanissayapaccayena   paccayo   kammapaccayena
paccayo.
     [2170]    Bahiddhārammaṇo    dhammo   bahiddhārammaṇassa   dhammassa
ārammaṇapaccayena   paccayo   sahajātapaccayena  paccayo  upanissayapaccayena
paccayo kammapaccayena paccayo.
     [2171]    Bahiddhārammaṇo   dhammo   ajjhattārammaṇassa   dhammassa
ārammaṇapaccayena   paccayo   upanissayapaccayena   paccayo   kammapaccayena
paccayo.
     [2172]   Nahetuyā   cattāri   naārammaṇe  cattāri  naadhipatiyā
cattāri   naanantare   cattāri   .   saṅkhittaṃ   .   sabbattha   cattāri
napurejāte   napacchājāte   naāsevane   .  saṅkhittaṃ  .  navippayutte
cattāri. Saṅkhittaṃ. Noavigate cattāri. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [2173]  Hetupaccayā  naārammaṇe  dve  ...  naadhipatiyā  dve
naanantare   nasamanantare   naupanissaye  naāsevane  nakamme  nonatthiyā
novigate dve sabbattha dve. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [2174]  Nahetupaccayā  ārammaṇe  cattāri  ...  adhipatiyā  tīṇi
anantare   cattāri   samanantare  cattāri  sahajāte  aññamaññe  nissaye
dve   upanissaye   cattāri   āsevane  tīṇi  kamme  cattāri  vipāke
dve  .  saṅkhittaṃ  .  sampayutte  dve  natthiyā  dve  atthiyā cattāri
vigate cattāri avigate dve. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Pañhāvāro niṭṭhito.
            Ajjhattārammaṇattikaṃ ekavīsatimaṃ
                         niṭṭhitaṃ
                        ---------



             The Pali Tipitaka in Roman Character Volume 41 page 598-607. https://84000.org/tipitaka/read/roman_read.php?B=41&A=11724              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=11724              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=2142&items=33              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=2142              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]