ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

page598.

Pañhāvāro [2142] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa hetupaccayena paccayo ajjhattārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo paṭisandhikkhaṇe ajjhattārammaṇā hetū sampayuttakānaṃ khandhānaṃ. [2143] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa hetupaccayena paccayo bahiddhārammaṇā hetū ... Paṭisandhikkhaṇe .... [2144] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo ajjhattārammaṇaṃ viññāṇañcāyatanaṃ paccavekkhati nevasaññānāsaññāyatanaṃ paccavekkhati ajjhattārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ paccavekkhati dibbaṃ sotadhātuṃ ... iddhividhañāṇaṃ ... pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ ... anāgataṃsañāṇaṃ paccavekkhati ariyā ajjhattārammaṇe pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe ... Ajjhattārammaṇe ajjhatte khandhe aniccato ... vipassati assādeti abhinandati taṃ ārabbha ajjhattārammaṇo rāgo ... domanassaṃ uppajjati ajjhattārammaṇā ajjhattā khandhā pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [2145] Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa

--------------------------------------------------------------------------------------------- page599.

Ārammaṇapaccayena paccayo paro ajjhattārammaṇaṃ viññāṇañcāyatanaṃ ... Nevasaññānāsaññāyatanaṃ paccavekkhati paro ajjhattārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ paccavekkhati dibbaṃ sotadhātuṃ ... Iddhividhañāṇaṃ ... Pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ ... anāgataṃsañāṇaṃ paccavekkhati ajjhattārammaṇe ajjhatte khandhe aniccato dukkhato anattato vipassati cetopariyañāṇena ajjhattārammaṇa- ajjhattacittasamaṅgissa cittaṃ jānāti ajjhattārammaṇā bahiddhā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [2146] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo paro bahiddhārammaṇaṃ bahiddhā dibbaṃ cakkhuṃ paccavekkhati dibbaṃ sotadhātuṃ ... Iddhividhañāṇaṃ ... Cetopariyañāṇaṃ ... Pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ ... anāgataṃsañāṇaṃ paccavekkhati paro bahiddhārammaṇe bahiddhā khandhe aniccato dukkhato anattato vipassati cetopariyañāṇena bahiddhārammaṇa- bahiddhācittasamaṅgissa cittaṃ jānāti bahiddhārammaṇā bahiddhā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [2147] Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ

--------------------------------------------------------------------------------------------- page600.

Katvā taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti pahīne kilese paccavekkhanti vikkhambhite kilese ... Pubbe samudāciṇṇe .pe. bahiddhārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ paccavekkhati dibbaṃ sotadhātuṃ ... iddhividhañāṇaṃ ... cetopariyañāṇaṃ ... pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ ... anāgataṃsañāṇaṃ ... bahiddhārammaṇe ajjhatte khandhe aniccato ... Vipassati assādeti abhinandati taṃ ārabbha ajjhattārammaṇo rāgo ... domanassaṃ uppajjati bahiddhārammaṇā ajjhattā khandhā iddhividhañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [2148] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: ajjhattārammaṇaṃ ajjhattaṃ viññāṇañcāyatanaṃ garuṃ katvā paccavekkhati nevasaññānāsaññāyatanaṃ garuṃ katvā ... Ajjhattārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ garuṃ katvā ... Dibbaṃ sotadhātuṃ ... Iddhividhañāṇaṃ ... pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ ... Anāgataṃsañāṇaṃ garuṃ katvā ... ajjhattārammaṇe ajjhatte khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā ajjhattārammaṇo

--------------------------------------------------------------------------------------------- page601.

Rāgo ... diṭṭhi uppajjati . sahajātādhipati: ajjhattārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [2149] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa adhipatipaccayena paccayo . sahajātādhipati: bahiddhārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [2150] Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati pubbe suciṇṇāni ... jhānā vuṭṭhahitvā ... Ariyā maggā vuṭṭhahitvā maggaṃ ... phalaṃ garuṃ katvā ... bahiddhārammaṇaṃ ajjhattaṃ dibbaṃ cakkhuṃ garuṃ katvā ... Dibbaṃ sotadhātuṃ ... Iddhividhañāṇaṃ ... Cetopariyañāṇaṃ ... Pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ ... anāgataṃsañāṇaṃ garuṃ katvā paccavekkhati bahiddhārammaṇe ajjhatte khandhe garuṃ katvā assādeti taṃ garuṃ katvā ajjhattārammaṇo rāgo ... diṭṭhi uppajjati. [2151] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa anantarapaccayena paccayo purimā purimā ajjhattārammaṇā khandhā pacchimānaṃ pacchimānaṃ ajjhattārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. [2152] Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa

--------------------------------------------------------------------------------------------- page602.

Anantarapaccayena paccayo ajjhattārammaṇaṃ cuticittaṃ bahiddhārammaṇassa upapatticittassa anantarapaccayena paccayo ajjhattārammaṇaṃ bhavaṅgaṃ bahiddhārammaṇāya āvajjanāya anantarapaccayena paccayo ajjhattārammaṇā khandhā bahiddhārammaṇassa vuṭṭhānassa anantarapaccayena paccayo ajjhattārammaṇaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. [2153] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa anantarapaccayena paccayo purimā purimā bahiddhārammaṇā khandhā pacchimānaṃ pacchimānaṃ bahiddhārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo bahiddhārammaṇaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa maggo phalassa phalaṃ phalassa anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. [2154] Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa anantarapaccayena paccayo bahiddhārammaṇaṃ cuticittaṃ ajjhattārammaṇassa upapatticittassa anantarapaccayena paccayo bahiddhārammaṇaṃ bhavaṅgaṃ ajjhattārammaṇāya āvajjanāya anantarapaccayena paccayo bahiddhārammaṇā khandhā ajjhattārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.

--------------------------------------------------------------------------------------------- page603.

[2155] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa samanantarapaccayena paccayo sahajātapaccayena paccayo aññamaññapaccayena paccayo nissayapaccayena paccayo upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: ajjhattārammaṇā aniccānupassanā dukkhānupassanā anattānupassanā ajjhattārammaṇāya aniccānupassanāya dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo. [2156] Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: ajjhattārammaṇā aniccānupassanā dukkhānupassanā anattānupassanā bahiddhārammaṇāya aniccānupassanāya dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo. [2157] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo. Pakatūpanissayo: bahiddhārammaṇā aniccānupassanā dukkhānupassanā anattānupassanā bahiddhārammaṇāya aniccānupassanāya dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo. [2158] Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: bahiddhārammaṇā aniccānupassanā

--------------------------------------------------------------------------------------------- page604.

Dukkhānupassanā anattānupassanā ajjhattārammaṇāya aniccānupassanāya dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo. [2159] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa āsevanapaccayena paccayo purimā purimā ajjhattārammaṇā khandhā pacchimānaṃ pacchimānaṃ ajjhattārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. [2160] Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa āsevanapaccayena paccayo ajjhattārammaṇaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa āsevanapaccayena paccayo. [2161] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa āsevanapaccayena paccayo bahiddhārammaṇaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo. [2162] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . Sahajātā: ajjhattārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: ajjhattārammaṇā cetanā vipākānaṃ ajjhattārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [2163] Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa

--------------------------------------------------------------------------------------------- page605.

Kammapaccayena paccayo . nānākhaṇikā: ajjhattārammaṇā cetanā vipākānaṃ bahiddhārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [2164] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: bahiddhārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: bahiddhārammaṇā cetanā vipākānaṃ bahiddhārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [2165] Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa kammapaccayena paccayo . nānākhaṇikā: bahiddhārammaṇā cetanā vipākānaṃ ajjhattārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [2166] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa vipākapaccayena paccayo āhārapaccayena paccayo indriyapaccayena paccayo jhānapaccayena paccayo maggapaccayena paccayo sampayuttapaccayena paccayo atthipaccayena paccayo natthipaccayena paccayo vigatapaccayena paccayo avigatapaccayena paccayo. [2167] Hetuyā dve ārammaṇe cattāri adhipatiyā tīṇi anantare cattāri samanantare cattāri sahajāte dve aññamaññe dve nissaye dve upanissaye cattāri āsevane tīṇi kamme cattāri vipāke dve . saṅkhittaṃ . sabbattha

--------------------------------------------------------------------------------------------- page606.

Dve sampayutte dve atthiyā dve natthiyā cattāri vigate cattāri avigate dve. Evaṃ gaṇetabbaṃ. Anulomaṃ. [2168] Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [2169] Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [2170] Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [2171] Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [2172] Nahetuyā cattāri naārammaṇe cattāri naadhipatiyā cattāri naanantare cattāri . saṅkhittaṃ . sabbattha cattāri napurejāte napacchājāte naāsevane . saṅkhittaṃ . navippayutte cattāri. Saṅkhittaṃ. Noavigate cattāri. Evaṃ gaṇetabbaṃ. Paccanīyaṃ.

--------------------------------------------------------------------------------------------- page607.

[2173] Hetupaccayā naārammaṇe dve ... naadhipatiyā dve naanantare nasamanantare naupanissaye naāsevane nakamme nonatthiyā novigate dve sabbattha dve. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [2174] Nahetupaccayā ārammaṇe cattāri ... adhipatiyā tīṇi anantare cattāri samanantare cattāri sahajāte aññamaññe nissaye dve upanissaye cattāri āsevane tīṇi kamme cattāri vipāke dve . saṅkhittaṃ . sampayutte dve natthiyā dve atthiyā cattāri vigate cattāri avigate dve. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Pañhāvāro niṭṭhito. Ajjhattārammaṇattikaṃ ekavīsatimaṃ niṭṭhitaṃ ---------


             The Pali Tipitaka in Roman Character Volume 41 page 598-607. https://84000.org/tipitaka/read/roman_read.php?B=41&A=11724&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=11724&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=2142&items=33              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=2142              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]