ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [2203]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   hetupaccayena   paccayo  anidassanaappaṭighā  hetū  sampayuttakānaṃ
khandhānaṃ       anidassanaappaṭighānañca       cittasamuṭṭhānānaṃ      rūpānaṃ
Hetupaccayena     paccayo    paṭisandhikkhaṇe    anidassanaappaṭighā    hetū
sampayuttakānaṃ      khandhānaṃ      anidassanaappaṭighānañca     kaṭattārūpānaṃ
hetupaccayena paccayo.
     [2204]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa      hetupaccayena     paccayo     anidassanaappaṭighā     hetū
sanidassanasappaṭighānaṃ    cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena   paccayo
paṭisandhikkhaṇe    ...    anidassanaappaṭighamūlakeyeva    iminā   kāraṇena
satta pañhā vibhajitabbā.
     [2205]      Sanidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   ārammaṇapaccayena  paccayo  rūpe  aniccato  dukkhato  anattato
vipassati  assādeti  abhinandati  taṃ  ārabbha  rāgo  uppajjati  diṭṭhi ...
Vicikicchā  ...  uddhaccaṃ  ...  domanassaṃ  uppajjati  dibbena cakkhunā rūpaṃ
passati     rūpāyatanaṃ     cakkhuviññāṇassa    ārammaṇapaccayena    paccayo
sanidassanasappaṭighā    khandhā    iddhividhañāṇassa   pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [2206]      Anidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   ārammaṇapaccayena   paccayo  cakkhuṃ  ...  kāyaṃ  sadde  gandhe
rase   ...  phoṭṭhabbe  aniccato  .pe.  domanassaṃ  uppajjati  dibbāya
sotadhātuyā      saddaṃ      suṇāti      saddāyatanaṃ     sotaviññāṇassa
phoṭṭhabbāyatanaṃ       kāyaviññāṇassa      anidassanasappaṭighā      khandhā
Iddhividhañāṇassa        pubbenivāsānussatiñāṇassa        anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [2207]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   ārammaṇapaccayena   paccayo   dānaṃ   datvā  sīlaṃ  samādiyitvā
uposathakammaṃ   katvā   taṃ   paccavekkhati   pubbe  suciṇṇāni  paccavekkhati
jhānā   ...   ariyā   maggā   vuṭṭhahitvā   maggaṃ  paccavekkhanti  phalaṃ
paccavekkhanti     nibbānaṃ     paccavekkhanti     nibbānaṃ     gotrabhussa
vodānassa   maggassa   phalassa   āvajjanāya   ārammaṇapaccayena  paccayo
ariyā pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti
     {2207.1} pubbe samudāciṇṇe ... Vatthuṃ ... Itthindriyaṃ purisindriyaṃ
jīvitindriyaṃ  āpodhātuṃ  kabaḷiṃkāraṃ  āhāraṃ  ...  anidassanaappaṭighe khandhe
aniccato  ...  domanassaṃ  uppajjati  cetopariyañāṇena  anidassanaappaṭigha-
cittasamaṅgissa   cittaṃ   jānāti   ākāsānañcāyatanaṃ  viññāṇañcāyatanassa
ārammaṇapaccayena   paccayo   ākiñcaññāyatanaṃ   nevasaññānāsaññāyatanassa
anidassanaappaṭighā      khandhā      iddhividhañāṇassa     cetopariyañāṇassa
pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [2208]     Sanidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   adhipatipaccayena  paccayo  .  ārammaṇādhipati:  rūpaṃ  garuṃ  katvā
assādeti abhinandati taṃ garuṃ katvā rāgo ... Diṭṭhi uppajjati.
     [2209]      Anidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa  adhipatipaccayena  paccayo  .  ārammaṇādhipati:  cakkhuṃ  ...  kāyaṃ
sadde  gandhe  ...  phoṭṭhabbe  garuṃ  katvā  assādeti abhinandati taṃ garuṃ
katvā rāgo ... Diṭṭhi uppajjati.
     [2210]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati   sahajātādhipati  .
Ārammaṇādhipati:  dānaṃ datvā sīlaṃ ... Uposathakammaṃ ... Taṃ garuṃ katvā ...
Jhānā  vuṭṭhahitvā ... Ariyā maggā vuṭṭhahitvā ... Phalā vuṭṭhahitvā ...
Phalaṃ  garuṃ  katvā  ...  nibbānaṃ  garuṃ  katvā  ...  nibbānaṃ  gotrabhussa
vodānassa  maggassa  phalassa  adhipatipaccayena  paccayo vatthuṃ ... Itthindriyaṃ
purisindriyaṃ  jīvitindriyaṃ  āpodhātuṃ kabaḷiṃkāraṃ āhāraṃ ... Anidassanaappaṭighe
khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ garuṃ katvā rāgo ... Diṭṭhi
uppajjati        .        sahajātādhipati:       anidassanaappaṭighādhipati
sampayuttakānaṃ     khandhānaṃ     anidassanaappaṭighānañca     cittasamuṭṭhānānaṃ
rūpānaṃ adhipatipaccayena paccayo.
     [2211]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa    adhipatipaccayena    paccayo   .   sahajātādhipati:   anidassana-
appaṭighādhipati      anidassanasappaṭighānaṃ      cittasamuṭṭhānānaṃ     rūpānaṃ
adhipatipaccayena     paccayo     anidassanaappaṭimūlake    sattapi    pañhā
vibhajitabbā adhipati tividharūpasaṅgahena.
     [2212]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   anantarapaccayena   paccayo   purimā   purimā  anidassanaappaṭighā
khandhā  pacchimānaṃ  pacchimānaṃ  anidassanaappaṭighānaṃ  khandhānaṃ  anantarapaccayena
paccayo   anulomaṃ   gotrabhussa   anulomaṃ   vodānassa  gotrabhu  maggassa
vodānaṃ   maggassa   maggo  phalassa  phalaṃ  phalassa  anulomaṃ  phalasamāpattiyā
nirodhā      vuṭṭhahantassa     nevasaññānāsaññāyatanaṃ     phalasamāpattiyā
anantarapaccayena paccayo.
     [2213]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa samanantarapaccayena paccayo anantarasadisaṃ.
     [2214]      Anidassanasappaṭigho     dhammo     anidassanasappaṭighassa
dhammassa     sahajātapaccayena     paccayo     paṭiccavārasadisaṃ     sādhukaṃ
kātabbaṃ    .    aññamaññapaccaye    paṭiccavāre    aññamaññasadisaṃ   .
Nissayapaccaye paṭiccavārasadisaṃ.
     [2215]      Sanidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa       upanissayapaccayena       paccayo       ārammaṇūpanissayo
anantarūpanissayo     pakatūpanissayo    .    pakatūpanissayo:    vaṇṇasampadaṃ
patthayamāno  dānaṃ  deti  sīlaṃ  ... Uposathakammaṃ ... Vaṇṇasampadā saddhāya
paññāya   rāgassa   patthanāya   kāyikassa   sukhassa   kāyikassa   dukkhassa
maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     [2216]      Anidassanasappaṭigho     dhammo     anidassanaappaṭighassa
Dhammassa       upanissayapaccayena       paccayo       ārammaṇūpanissayo
anantarūpanissayo     pakatūpanissayo    .    pakatūpanissayo:    cakkhusampadaṃ
patthayamāno   ...   kāyasampadaṃ  ...  saddasampadaṃ  ...  phoṭṭhabbasampadaṃ
patthayamāno  dānaṃ  deti  sīlaṃ  ...  uposathakammaṃ ... Utuṃ ... Senāsanaṃ
upanissāya  dānaṃ  deti  sīlaṃ  ...  uposathakammaṃ  ... Jhānaṃ ... Vipassanaṃ
...  maggaṃ  ...  abhiññaṃ  ...  samāpattiṃ  ...  pāṇaṃ hanati saṅghaṃ bhindati
cakkhusampadā  ...  phoṭṭhabbasampadā  ...  utu  ...  senāsanaṃ  saddhāya
paññāya   rāgassa   patthanāya   kāyikassa   sukhassa   kāyikassa   dukkhassa
maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     [2217]      Anidassanaappaṭigho     dhammo     anidassanasappaṭighassa
dhammassa   upanissayapaccayena   paccayo  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   saddhaṃ  upanissāya  dānaṃ  deti  sīlaṃ
... Uposathakammaṃ ... Jhānaṃ ... Samāpattiṃ ... Mānaṃ jappeti diṭṭhiṃ gaṇhāti
sīlaṃ  ...  paññaṃ  rāgaṃ  patthanaṃ  kāyikaṃ  sukhaṃ kāyikaṃ dukkhaṃ bhojanaṃ upanissāya
dānaṃ  deti  ...  saṅghaṃ  bhindati  anidassanaappaṭighā  khandhā  ...  saddhā
paññā  rāgo  patthanā  kāyikaṃ  sukhaṃ  kāyikaṃ  dukkhaṃ  ...  bhojanaṃ saddhāya
paññāya   .   saṅkhittaṃ   .   maggassa  phalasamāpattiyā  upanissayapaccayena
paccayo.
     [2218]      Sanidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   purejātapaccayena   paccayo   .   ārammaṇapurejātaṃ:  dibbena
Cakkhunā ... Rūpāyatanaṃ cakkhuviññāṇassa purejātapaccayena paccayo.
     [2219]      Anidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   purejātapaccayena  paccayo  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  kāyaṃ  ...  sadde ... Phoṭṭhabbe ...
Aniccato  ...  domanassaṃ  uppajjati  dibbāya  sotadhātuyā  saddaṃ  suṇāti
saddāyatanaṃ    sotaviññāṇassa    .pe.   phoṭṭhabbāyatanaṃ   kāyaviññāṇassa
purejātapaccayena  paccayo  .  vatthupurejātaṃ:  cakkhāyatanaṃ  cakkhuviññāṇassa
kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo.
     [2220]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   purejātapaccayena  paccayo  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:   vatthuṃ   ...   itthindriyaṃ  purisindriyaṃ  jīvitindriyaṃ
āpodhātuṃ   kabaḷiṃkāraṃ  āhāraṃ  aniccato  ...  domanassaṃ  uppajjati .
Vatthupurejātaṃ:   vatthu   anidassanaappaṭighānaṃ   khandhānaṃ   purejātapaccayena
paccayo.
     [2221]   Sanidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
anidassanaappaṭighassa  dhammassa  purejātapaccayena  paccayo  ārammaṇapurejātaṃ
vatthupurejātaṃ:   rūpāyatanañca   vatthu   ca   anidassanaappaṭighānaṃ   khandhānaṃ
purejātapaccayena paccayo.
     [2222]   Anidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
anidassanaappaṭighassa  dhammassa  purejātapaccayena  paccayo  ārammaṇapurejātaṃ
Vatthupurejātaṃ        cakkhāyatanañca        vatthu       ca       ...
Phoṭṭhabbāyatanañca      vatthu     ca     anidassanaappaṭighānaṃ     khandhānaṃ
purejātapaccayena paccayo.
     [2223]     Sanidassanasappaṭigho     ca     anidassanasappaṭigho    ca
dhammā    anidassanaappaṭighassa    dhammassa    purejātapaccayena    paccayo
ārammaṇapurejātaṃ      vatthupurejātaṃ:     rūpāyatanañca     cakkhāyatanañca
cakkhuviññāṇassa purejātapaccayena paccayo.
     [2224]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   pacchājātapaccayena   paccayo   .   pacchājātā:   anidassana-
appaṭighā     khandhā     purejātassa     imassa    anidassanaappaṭighassa
kāyassa pacchājātapaccayena paccayo.
     [2225]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa   pacchājātapaccayena   paccayo   .   pacchājātā:   anidassana-
appaṭighā     khandhā     purejātassa     imassa    sanidassanasappaṭighassa
kāyassa   pacchājātapaccayena   paccayo   evaṃ  satta  pañhā  vibhajitabbā
tividharūpasaṅgaho.
     [2226]     Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   āsevanapaccayena   paccayo   purimā  purimā  anidassanaappaṭighā
khandhā      pacchimānaṃ     pacchimānaṃ     anidassanaappaṭighānaṃ     khandhānaṃ
āsevanapaccayena   paccayo   anulomaṃ   gotrabhussa   anulomaṃ  vodānassa
Gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo.
     [2227]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa     kammapaccayena    paccayo    sahajātā    nānākhaṇikā   .
Sahajātā:     anidassanaappaṭighā    cetanā    sampayuttakānaṃ    khandhānaṃ
anidassanaappaṭighānañca      cittasamuṭṭhānānaṃ     rūpānaṃ     kammapaccayena
paccayo  .  nānākhaṇikā:  anidassanaappaṭighā  cetanā  vipākānaṃ  khandhānaṃ
anidassanaappaṭighānañca kaṭattārūpānaṃ kammapaccayena paccayo.
     [2228]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa   kammapaccayena   paccayo  sahajātā  nānākhaṇikā  .  sahajātā:
anidassanaappaṭighā     cetanā     sanidassanasappaṭighānaṃ    cittasamuṭṭhānānaṃ
rūpānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:   anidassanaappaṭighā
cetanā    sanidassanasappaṭighānaṃ    kaṭattārūpānaṃ   kammapaccayena   paccayo
evaṃ    satta    pañhā    sahajātā   nānākhaṇikā   iminā   kāraṇena
vibhajitabbā tividharūpasaṅgaho.
     [2229]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   vipākapaccayena   paccayo   vipāko   anidassanaappaṭigho  eko
khandho    tiṇṇannaṃ    khandhānaṃ    anidassanaappaṭighānaṃ   cittasamuṭṭhānānañca
rūpānaṃ   vipākapaccayena   paccayo   dve   khandhā   ...  paṭisandhikkhaṇe
anidassanaappaṭigho    eko    khandho    tiṇṇannaṃ   khandhānaṃ   anidassana-
appaṭighānañca     kaṭattārūpānaṃ    vipākapaccayena    paccayo    khandhā
Vatthussa vipākapaccayena paccayo.
     [2230]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa   vipākapaccayena   paccayo   vipākā   anidassanaappaṭighā  khandhā
sanidassanasappaṭighānaṃ   cittasamuṭṭhānānaṃ   rūpānaṃ   vipākapaccayena   paccayo
paṭisandhikkhaṇe      anidassanaappaṭighā      khandhā     sanidassanasappaṭighānaṃ
kaṭattārūpānaṃ     vipākapaccayena    paccayo    evaṃ    satta    pañhā
vitthāretabbā pavatti paṭisandhi.
     [2231]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa    āhārapaccayena    paccayo    anidassanaappaṭighā    āhārā
sampayuttakānaṃ   khandhānaṃ   anidassanaappaṭighānañca   cittasamuṭṭhānānaṃ  rūpānaṃ
āhārapaccayena   paccayo   paṭisandhikkhaṇe   anidassanaappaṭighā   āhārā
sampayuttakānaṃ      khandhānaṃ      anidassanaappaṭighānañca     kaṭattārūpānaṃ
āhārapaccayena   paccayo   kabaḷiṃkāro   āhāro   imassa   anidassana-
appaṭighassa kāyassa āhārapaccayena paccayo.
     [2232]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa    āhārapaccayena    paccayo    anidassanaappaṭighā    āhārā
sanidassanasappaṭighānaṃ   cittasamuṭṭhānānaṃ   rūpānaṃ   āhārapaccayena  paccayo
paṭisandhikkhaṇe     anidassanaappaṭighā     āhārā     sanidassanasappaṭighānaṃ
kaṭattārūpānaṃ   āhārapaccayena   paccayo   kabaḷiṃkāro  āhāro  imassa
sanidassanasappaṭighassa   kāyassa   āhārapaccayena   paccayo   evaṃ   satta
Pañhā   pavatti   paṭisandhi   vibhajitabbā   sattasupi   kabaḷiṃkāro  āhāro
kātabbo.
     [2233]      Anidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa     indriyapaccayena    paccayo    cakkhundriyaṃ    cakkhuviññāṇassa
kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo.
     [2234]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa    indriyapaccayena    paccayo    anidassanaappaṭighā    indriyā
sampayuttakānaṃ     khandhānaṃ     anidassanaappaṭighānaṃ     cittasamuṭṭhānānañca
rūpānaṃ    indriyapaccayena    paccayo   paṭisandhikkhaṇe   anidassanaappaṭighā
indriyā       sampayuttakānaṃ       khandhānaṃ      anidassanasappaṭighānañca
kaṭattārūpānaṃ       indriyapaccayena       paccayo       rūpajīvitindriyaṃ
anidassanaappaṭighānaṃ kaṭattārūpānaṃ indriyapaccayena paccayo.
     [2235]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa    indriyapaccayena    paccayo    anidassanaappaṭighā    indriyā
sanidassanasappaṭighānaṃ   cittasamuṭṭhānānaṃ   rūpānaṃ   indriyapaccayena  paccayo
paṭisandhikkhaṇe     anidassanaappaṭighā     indriyā     sanidassanasappaṭighānaṃ
kaṭattārūpānaṃ  indriyapaccayena  paccayo  rūpajīvitindriyaṃ  sanidassanasappaṭighānaṃ
kaṭattārūpānaṃ   indriyapaccayena   paccayo   evaṃ  pavatti  paṭisandhi  satta
pañhā vibhajitabbā rūpajīvitindriyañca ante ante.
     [2236]   Anidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
anidassanaappaṭighassa       dhammassa       indriyapaccayena       paccayo
cakkhundriyañca      cakkhuviññāṇañca      cakkhuviññāṇasahagatānaṃ     khandhānaṃ
indriyapaccayena   paccayo  .  saṅkhittaṃ  .  kāyindriyañca  kāyaviññāṇañca
kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo.
     [2237]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa      jhānapaccayena      paccayo     maggapaccayena     paccayo
sampayuttapaccayena   paccayo   anidassanaappaṭigho   eko  khandho  tiṇṇannaṃ
khandhānaṃ sampayuttapaccayena paccayo dve khandhā ... Paṭisandhikkhaṇe ....
     [2238]      Anidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa    vippayuttapaccayena    paccayo    .   purejātaṃ:   cakkhāyatanaṃ
cakkhuviññāṇassa      kāyāyatanaṃ     kāyaviññāṇassa     vippayuttapaccayena
paccayo.
     [2239]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   vippayuttapaccayena   paccayo  sahajātaṃ  purejātaṃ  pacchājātaṃ .
Sahajātā:       anidassanaappaṭighā      khandhā      anidassanaappaṭighānaṃ
cittasamuṭṭhānānaṃ    rūpānaṃ    vippayuttapaccayena   paccayo   paṭisandhikkhaṇe
anidassanaappaṭighā      khandhā      anidassanaappaṭighānaṃ     kaṭattārūpānaṃ
vippayuttapaccayena     paccayo    khandhā    vatthussa    vippayuttapaccayena
paccayo  vatthu  khandhānaṃ  vippayuttapaccayena  paccayo  .  purejātaṃ:  vatthu
Anidassanaappaṭighānaṃ  khandhānaṃ  vippayuttapaccayena  paccayo  .  pacchājātā:
anidassanaappaṭighā    khandhā    purejātassa   imassa   anidassanaappaṭighassa
kāyassa vippayuttapaccayena paccayo.
     [2240]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa   vippayuttapaccayena  paccayo  sahajātaṃ  pacchājātaṃ  .  sahajātā:
anidassanaappaṭighā     khandhā     sanidassanasappaṭighānaṃ     cittasamuṭṭhānānaṃ
rūpānaṃ    vippayuttapaccayena   paccayo   paṭisandhikkhaṇe   anidassanaappaṭighā
khandhā      sanidassanasappaṭighānaṃ      kaṭattārūpānaṃ     vippayuttapaccayena
paccayo    .   pacchājātā:   anidassanaappaṭighā   khandhā   purejātassa
imassa    sanidassanasappaṭighassa    kāyassa    vippayuttapaccayena    paccayo
avasesā pañca pañhā evaṃ vitthāretabbā sahajātā pacchājātā.
     [2241]      Sanidassanasappaṭigho     dhammo     anidassanasappaṭighassa
dhammassa   atthipaccayena   paccayo  .  purejātaṃ:  rūpe  aniccato  ...
Domanassaṃ    uppajjati    dibbena    cakkhunā    rūpaṃ   ...   rūpāyatanaṃ
cakkhuviññāṇassa atthipaccayena paccayo.
     [2242]      Anidassanasappaṭigho     dhammo     anidassanasappaṭighassa
dhammassa    atthipaccayena    paccayo   anidassanasappaṭighaṃ   ekaṃ   mahābhūtaṃ
dvinnaṃ   mahābhūtānaṃ   atthipaccayena   paccayo   dve  mahābhūtā  ekassa
mahābhūtassa    atthipaccayena    paccayo    anidassanasappaṭighā    mahābhūtā
Anidassanasappaṭighānaṃ      cittasamuṭṭhānānaṃ      rūpānaṃ      kaṭattārūpānaṃ
upādārūpānaṃ    atthipaccayena   paccayo   phoṭṭhabbāyatanaṃ   cakkhāyatanassa
rasāyatanassa  atthipaccayena  paccayo  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ    ekaṃ    mahābhūtaṃ    dvinnaṃ    mahābhūtānaṃ   atthipaccayena
paccayo   dve   mahābhūtā   ekassa  mahābhūtassa  atthipaccayena  paccayo
utusamuṭṭhānā      mahābhūtā      anidassanasappaṭighānaṃ      upādārūpānaṃ
atthipaccayena   paccayo   asaññasattānaṃ   anidassanasappaṭighaṃ  ekaṃ  mahābhūtaṃ
dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo dve mahābhūtā ....
     [2243]      Anidassanasappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa atthipaccayena paccayo: paṭiccavāre nissayasadisaṃ.
     [2244]      Anidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   atthipaccayena   paccayo   sahajātaṃ   purejātaṃ   .  sahajātā:
anidassanasappaṭighā     mahābhūtā     anidassanaappaṭighānaṃ    cittasamuṭṭhanānaṃ
rūpānaṃ    kaṭattārūpānaṃ   upādārūpānaṃ   atthipaccayena   paccayo   yāva
asaññasattā  vitthāretabbā. Purejātaṃ: cakkhuṃ ... Kāyaṃ ... Sadde ...
Phoṭṭhabbe    aniccato    ...     domanassaṃ    uppajjati   cakkhāyatanaṃ
cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ     kāyaviññāṇassa     atthipaccayena
paccayo    avasesā   cattāro   pañhā   vitthāretabbā   paṭiccavāre
sahajātasadisā ninnānākaraṇā.
     [2245]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
Dhammassa    atthipaccayena    paccayo    sahajātaṃ    pacchājātaṃ   āhāraṃ
indriyaṃ   .   sahajāto:   anidassanaappaṭigho   eko   khandho  tiṇṇannaṃ
khandhānaṃ       anidassanaappaṭighānaṃ       cittasamuṭṭhānānañca      rūpānaṃ
atthipaccayena   paccayo   dve   khandhā  ...  paṭisandhikkhaṇe  āpodhātu
anidassanaappaṭighānaṃ      cittasamuṭṭhānānaṃ      rūpānaṃ      kaṭattārūpānaṃ
upādārūpānaṃ     āpodhātu     indriyassa     kabaḷiṃkārāhārassa    ca
atthipaccayena  paccayo  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ āpodhātu anidassanaappaṭighānaṃ kaṭattārūpānaṃ.
     {2245.1}  Purejātaṃ: vatthuṃ ... Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ
āpodhātuṃ  ...  kabaḷiṃkāraṃ āhāraṃ aniccato ... Domanassaṃ uppajjati vatthu
anidassanaappaṭighānaṃ   khandhānaṃ   atthipaccayena   paccayo  .  pacchājātā:
anidassanaappaṭighā    khandhā    purejātassa   imassa   anidassanaappaṭighassa
kāyassa   atthipaccayena   paccayo   .   kabaḷiṃkāro   āhāro   imassa
anidassanaappaṭighassa      kāyassa      atthipaccayena     paccayo    .
Rūpajīvitindriyaṃ     anidassanaappaṭighānaṃ     kaṭattārūpānaṃ     atthipaccayena
paccayo   evaṃ   avasesā   cha  pañhā  vibhajitabbā  sahajātaṃ  pacchājātaṃ
āhāraṃ indriyampi kātabbā.
     [2246]   Sanidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
anidassanaappaṭighassa   dhammassa   atthipaccayena   paccayo   .   purejātaṃ:
rūpāyatanañca    vatthu   ca   anidassanaappaṭighānaṃ   khandhānaṃ   atthipaccayena
Paccayo.
     [2247]   Anidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
sanidassanasappaṭighassa        dhammassa        atthipaccayena       paccayo
anidassanaappaṭighā    khandhā    ca    mahābhūtā   ca   sanidassanasappaṭighānaṃ
cittasamuṭṭhānānaṃ   rūpānaṃ  atthipaccayena  paccayo  paṭisandhikkhaṇe  ... .
Saṅkhittaṃ. Asaññasattānañca kātabbā.
     [2248]   Anidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
anidassanasappaṭighassa dhammassa .... Saṅkhittaṃ.
     [2249]   Anidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
anidassanaappaṭighassa     dhammassa     atthipaccayena    paccayo    sahajātaṃ
purejātaṃ   .   sahajātā:   anidassanaappaṭighā  khandhā  ca  mahābhūtā  ca
anidassanaappaṭighānaṃ    cittasamuṭṭhānānaṃ    rūpānaṃ    yāva    asaññasattā
kātabbā  .  purejātaṃ:  cakkhāyatanañca  vatthu  ca  ... Phoṭṭhabbāyatanañca
vatthu    ca    anidassanaappaṭighānaṃ    khandhānaṃ    atthipaccayena   paccayo
avasesā pañhā vibhajitabbā.
     [2250]   Sanidassanasappaṭigho   ca   anidassanasappaṭigho   ca   dhammā
anidassanaappaṭighassa   dhammassa   atthipaccayena   paccayo   .   purejātaṃ:
rūpāyatanañca       cakkhāyatanañca      cakkhuviññāṇassa      atthipaccayena
paccayo.
     [2251]  Sanidassanasappaṭigho  ca anidassanasappaṭigho ca anidassanaappaṭigho
Ca      dhammā      anidassanaappaṭighassa      dhammassa     atthipaccayena
paccayo      sahajātaṃ     purejātaṃ:     rūpāyatanañca     cakkhāyatanañca
cakkhuviññāṇañca      cakkhuviññāṇasahagatānaṃ      khandhānaṃ     atthipaccayena
paccayo.
                 Natthivigatapaccayaṃ anantarasadisaṃ.
                 Avigatapaccayaṃ atthisadisaṃ.
     [2252]    Hetuyā    satta   ārammaṇe   tīṇi   adhipatiyā   nava
anantare   ekaṃ   samanantare   ekaṃ   sahajāte   ekavīsa   aññamaññe
cha     nissaye     ekavīsa     upanissaye    tīṇi    purejāte    cha
pacchājāte   satta   āsevane   ekaṃ   kamme   satta  vipāke  satta
āhāre    satta    indriye    nava   jhāne   satta   magge   satta
sampayutte    ekaṃ    vippayutte   aṭṭha   atthiyā   pañcavīsa   natthiyā
ekaṃ vigate ekaṃ avigate pañcavīsa.
     [2253]   Hetupaccayā   adhipatiyā   satta   ...  sahajāte  satta
aññamaññe   ekaṃ   nissaye   satta   vipāke   satta   indriye  satta
magge    satta    sampayutte    ekaṃ    vippayutte    satta   atthiyā
satta avigate satta.
     [2254]       Hetusahajātanissayaatthiavigatanti       satta     .
Hetusahajātaaññamaññanissayaatthiavigatanti ekaṃ.
Hetusahajātaaññamaññanissayasampayuttaatthiavigatanti         ekaṃ        .
Hetusahajātanissayavippayuttaatthiavigatanti satta.
Hetusahajātanissayavipākaatthiavigatanti
satta    .    hetusahajātaaññamaññanissayavipākaatthiavigatanti    ekaṃ   .
Hetusahajātaaññamaññanissayavipākasampayuttaatthiavigatanti       ekaṃ      .
Hetusahajātanissayavipākavippayuttaatthiavigatanti          satta         .
Hetusahajātaaññamaññanissayavipākavippayuttaatthiavigatanti ekaṃ.
              Evaṃ sabbo gaṇanavāro gaṇetabbo.
                        Anulomaṃ.
     [2255]      Sanidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa    ārammaṇapaccayena    paccayo    upanissayapaccayena    paccayo
purejātapaccayena paccayo.
     [2256]      Anidassanasappaṭigho     dhammo     anidassanasappaṭighassa
dhammassa    sahajātapaccayena    paccayo   .   anidassanasappaṭigho   dhammo
sanidassanasappaṭighassa     dhammassa     sahajātapaccayena     paccayo    .
Anidassanasappaṭigho       dhammo       anidassanaappaṭighassa       dhammassa
ārammaṇapaccayena   paccayo   sahajātapaccayena  paccayo  upanissayapaccayena
paccayo    purejātapaccayena   paccayo   .   anidassanasappaṭigho   dhammo
sanidassanasappaṭighassa      ca      anidassanaappaṭighassa     ca     dhammassa
sahajātapaccayena      paccayo      .     anidassanasappaṭigho     dhammo
anidassanasappaṭighassa      ca      anidassanaappaṭighassa     ca     dhammassa
sahajātapaccayena      paccayo      .     anidassanasappaṭigho     dhammo
sanidassanasappaṭighassa ca anidassanasappaṭighassa
Ca    dhammassa    sahajātapaccayena    paccayo    .    anidassanasappaṭigho
dhammo      sanidassanasappaṭighassa      ca      anidassanasappaṭighassa     ca
anidassanaappaṭighassa ca dhammassa sahajātapaccayena paccayo.
     [2257]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa     ārammaṇapaccayena    paccayo    sahajātapaccayena    paccayo
upanissayapaccayena       paccayo       purejātapaccayena       paccayo
pacchājātapaccayena   paccayo   kammapaccayena   paccayo   āhārapaccayena
paccayo    indriyapaccayena    paccayo   .   anidassanaappaṭigho   dhammo
sanidassanasappaṭighassa       dhammassa       sahajātapaccayena       paccayo
pacchājātapaccayena   paccayo   kammapaccayena   paccayo   āhārapaccayena
paccayo indriyapaccayena paccayo.
     {2257.1}     Anidassanaappaṭigho    dhammo    anidassanasappaṭighassa
dhammassa    sahajātapaccayena    paccayo    pacchājātapaccayena    paccayo
kammapaccayena    paccayo    āhārapaccayena   paccayo   indriyapaccayena
paccayo    .    anidassanaappaṭigho    dhammo    sanidassanasappaṭighassa   ca
anidassanaappaṭighassa     ca     dhammassa     sahajātapaccayena     paccayo
pacchājātapaccayena   paccayo   kammapaccayena   paccayo   āhārapaccayena
paccayo indriyapaccayena paccayo.
     {2257.2}   Anidassanaappaṭigho   dhammo   anidassanasappaṭighassa   ca
anidassanaappaṭighassa   ca   dhammassa  sahajātapaccayena  paccayo  pacchājāta-
paccayena   paccayo   kammapaccayena   paccayo  āhārapaccayena  paccayo
Indriyapaccayena      paccayo      .     anidassanaappaṭigho     dhammo
anidassanasappaṭighassa      ca      anidassanaappaṭighassa     ca     dhammassa
sahajātapaccayena    paccayo    kammapaccayena   paccayo   āhārapaccayena
paccayo    indriyapaccayena    paccayo   .   anidassanaappaṭigho   dhammo
sanidassanasappaṭighassa      ca      anidassanasappaṭighassa     ca     dhammassa
sahajātapaccayena   paccayo   pacchājātapaccayena   paccayo   kammapaccayena
paccayo āhārapaccayena paccayo indriyapaccayena paccayo.
     {2257.3}     Anidassanaappaṭigho    dhammo    sanidassanasappaṭighassa
ca     anidassanasappaṭighassa    ca    anidassanaappaṭighassa    ca    dhammassa
sahajātapaccayena   paccayo   pacchājātapaccayena   paccayo   kammapaccayena
paccayo āhārapaccayena paccayo indriyapaccayena paccayo.
     [2258]   Sanidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
anidassanaappaṭighassa dhammassa ... Purejātaṃ.
     [2259]   Anidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
sanidassanasappaṭighassa     dhammassa     sahajātapaccayena     paccayo    .
Anidassanasappaṭigho    ca    anidassanaappaṭigho    ca   dhammā   anidassana-
sappaṭighassa   dhammassa   sahajātapaccayena   paccayo  .  anidassanasappaṭigho
ca    anidassanaappaṭigho    ca    dhammā    anidassanaappaṭighassa   dhammassa
... Sahajātaṃ purejātaṃ.
     {2259.1}    Anidassanasappaṭigho    ca    anidassanaappaṭigho    ca
dhammā        sanidassanasappaṭighassa        ca        anidassanaappaṭighassa
Ca    dhammassa   sahajātapaccayena   paccayo   .   anidassanasappaṭigho   ca
anidassanaappaṭigho    ca    dhammā   anidassanasappaṭighassa   ca   anidassana-
appaṭighassa   ca   dhammassa   sahajātapaccayena   paccayo   .  anidassana-
sappaṭigho    ca    anidassanaappaṭigho   ca   dhammā   sanidassanasappaṭighassa
ca anidassanasappaṭighassa ca dhammassa sahajātapaccayena paccayo.
     {2259.2}   Anidassanasappaṭigho   ca  anidassanaappaṭigho  ca  dhammā
sanidassanasappaṭighassa    ca    anidassanasappaṭighassa   ca   anidassanaappaṭighassa
ca dhammassa sahajātapaccayena paccayo.
     [2260]   Sanidassanasappaṭigho   ca   anidassanasappaṭigho   ca   dhammā
anidassanaappaṭighassa dhammassa ... Purejātaṃ.
     [2261]     Sanidassanasappaṭigho     ca     anidassanasappaṭigho    ca
anidassanaappaṭigho     ca     dhammā     anidassanaappaṭighassa     dhammassa
sahajātapaccayena paccayo purejātapaccayena paccayo.
     [2262]   Nahetuyā   pañcavīsa   naārammaṇe   dvāvīsa  naadhipatiyā
pañcavīsa    naanantare    pañcavīsa    nasamanantare   pañcavīsa   nasahajāte
dvādasa   naaññamaññe   catuvīsa   nanissaye   nava   naupanissaye  pañcavīsa
napurejāte    bāvīsa   napacchājāte   pañcavīsa   naāsevane   pañcavīsa
nakamme   pañcavīsa   navipāke   catuvīsa   naāhāre  pañcavīsa  naindriye
tevīsa    najhāne   pañcavīsa   namagge   pañcavīsa   nasampayutte   catuvīsa
navippayutte bāvīsa
Noatthiyā nava nonatthiyā pañcavīsa novigate pañcavīsa noavigate nava.
     [2263]   Nahetupaccayā   naārammaṇe   bāvīsa   paṭhamagamanasadisaṃ .
... Noavigate nava.
     [2264]    Nahetupaccayā   naārammaṇapaccayā   naadhipatiyā   bāvīsa
...    naanantare    bāvīsa   nasamanantare   bāvīsa   nasahajāte   nava
naaññamaññe   bāvīsa   nanissaye  nava  naupanissaye  ekavīsa  napurejāte
bāvīsa   napacchājāte   bāvīsa   .   saṅkhittaṃ   .  nasampayutte  bāvīsa
navippayutte   bāvīsa   noatthiyā   nava   nonatthiyā   bāvīsa  novigate
bāvīsa noavigate nava. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [2265]   Hetupaccayā  naārammaṇe  satta  ...  naadhipatiyā  satta
naanantare   satta   nasamanantare   satta  naaññamaññe  satta  naupanissaye
satta    napurejāte   satta   napacchājāte   satta   .   saṅkhittaṃ  .
Sabbattha   satta   .   nasampayutte  satta  navippayutte  ekaṃ  nonatthiyā
satta novigate satta.
     [2266]  Hetu  sahajāta  nissaya  atthi  avigatanti  naārammaṇe satta
...   naanantare   satta   nasamanantare   satta   naaññamaññe  satta .
Idhāpi   saṅkhittaṃ   .  nasampayutte  satta  navippayutte  ekaṃ  nonatthiyā
satta novigate satta.
     [2267]     Hetusahajātaaññamaññanissayaatthiavigatanti     naārammaṇe
ekaṃ sabbattha ekaṃ ... Novigate ekaṃ. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [2268]   Nahetupaccayā   ārammaṇe   tīṇi   ...  adhipatiyā  nava
anantare   ekaṃ   samanantare   ekaṃ  sahajāte  ekavīsa  aññamaññe  cha
nissaye   ekavīsa   upanissaye   tīṇi  purejāte  cha  pacchājāte  satta
āsevane  ekaṃ  kamme  satta  vipāke  satta  āhāre  satta indriye
nava   jhāne   satta   magge  satta  sampayutte  ekaṃ  vippayutte  aṭṭha
atthiyā pañcavīsa natthiyā ekaṃ vigate ekaṃ avigate pañcavīsa.
                     Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Pañhāvāro niṭṭhito.
           Sanidassanasappaṭighattikaṃ bāvīsatimaṃ
                           niṭṭhitaṃ.
                   Anulomatikapaṭṭhānaṃ pacchimaṃ
                          niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 41 page 625-647. https://84000.org/tipitaka/read/roman_read.php?B=41&A=12276              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=12276              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=2203&items=66              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=2203              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]