ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [481]   Pītisahagato   dhammo  pītisahagatassa  dhammassa  hetupaccayena
paccayo    pītisahagatā    hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo    paṭisandhikkhaṇe    pītisahagatā   hetū   sampayuttakānaṃ   khandhānaṃ
Hetupaccayena paccayo.
     [482]   Pītisahagato   dhammo  sukhasahagatassa  dhammassa  hetupaccayena
paccayo    pītisahagatā    hetū    sampayuttakānaṃ   sukhasahagatānaṃ   khandhānaṃ
hetupaccayena paccayo paṭisandhikkhaṇe ....
     [483]   Pītisahagato   dhammo   pītisahagatassa   ca  sukhasahagatassa  ca
dhammassa    hetupaccayena    paccayo   pītisahagatā   hetū   sampayuttakānaṃ
pītisahagatānañca    sukhasahagatānañca    khandhānaṃ    hetupaccayena    paccayo
paṭisandhikkhaṇe ....
     [484]  Sukhasahagato  dhammo  sukhasahagatassa  dhammassa ... Pītisahagatassa
dhammassa ... Pītisahagatassa ca sukhasahagatassa ca dhammassa ... Sukhamūle tīṇi.
     [485]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
hetupaccayena   paccayo   upekkhāsahagatā   hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena paccayo paṭisandhikkhaṇe ....
     [486]   Pītisahagato   ca   sukhasahagato   ca   dhammā  pītisahagatassa
dhammassa  ...  sukhasahagatassa  dhammassa  ...  pītisahagatassa ca sukhasahagatassa ca
dhammassa    hetupaccayena    paccayo   pītisahagatā   ca   sukhasahagatā   ca
hetū     sampayuttakānaṃ     pītisahagatānañca    sukhasahagatānañca    khandhānaṃ
hetupaccayena paccayo paṭisandhikkhaṇe ....
     [487]  Pītisahagato  dhammo  pītisahagatassa  dhammassa ārammaṇapaccayena
Paccayo    pītisahagatena    cittena   dānaṃ   datvā   sīlaṃ   samādiyitvā
uposathakammaṃ     katvā    taṃ    pītisahagatena    cittena    paccavekkhati
pītisahagatā   jhānā   vuṭṭhahitvā   maggā   vuṭṭhahitvā  phalā  vuṭṭhahitvā
taṃ   pītisahagatena   cittena   paccavekkhati   ariyā  pītisahagatena  cittena
pītisahagate    pahīne    kilese    paccavekkhanti   vikkhambhite   kilese
paccavekkhanti    pubbe    samudāciṇṇe   kilese   jānanti   pītisahagate
khandhe   pītisahagatena   cittena   aniccato  dukkhato  anattato  vipassanti
assādenti   abhinandanti   taṃ   ārabbha   pītisahagato   rāgo  uppajjati
diṭṭhi    uppajjati   pītisahagate   khandhe   ārabbha   pītisahagatā   khandhā
uppajjanti.
     [488]  Pītisahagato  dhammo  sukhasahagatassa  dhammassa ārammaṇapaccayena
paccayo  pītisahagatena  cittena  dānaṃ  datvā  sīlaṃ samādiyitvā uposathakammaṃ
katvā  taṃ  sukhasahagatena  cittena  paccavekkhati pītisahagatā jhānā vuṭṭhahitvā
maggā  vuṭṭhahitvā  phalā  vuṭṭhahitvā  taṃ  sukhasahagatena cittena paccavekkhati
ariyā   sukhasahagatena  cittena  pītisahagate  pahīne  kilese  paccavekkhanti
vikkhambhite  kilese  paccavekkhanti  pubbe  samudāciṇṇe  kilese  jānanti
pītisahagate   khandhe   sukhasahagatena  cittena  aniccato  dukkhato  anattato
vipassanti   assādenti   abhinandanti   taṃ   ārabbha   sukhasahagato  rāgo
uppajjati   diṭṭhi   uppajjati   pītisahagate   khandhe   ārabbha  sukhasahagatā
khandhā uppajjanti.
     [489]     Pītisahagato    dhammo    upekkhāsahagatassa    dhammassa
ārammaṇapaccayena   paccayo   pītisahagatena   cittena   dānaṃ  datvā  sīlaṃ
samādiyitvā    uposathakammaṃ    katvā   taṃ   upekkhāsahagatena   cittena
paccavekkhati    pītisahagatā    jhānā    vuṭṭhahitvā   maggā   vuṭṭhahitvā
phalā   vuṭṭhahitvā   taṃ   upekkhāsahagatena  cittena  paccavekkhati  ariyā
upekkhāsahagatena   cittena   pītisahagate   pahīne  kilese  paccavekkhanti
vikkhambhite    kilese    paccavekkhanti   pubbe   samudāciṇṇe   kilese
jānanti    pītisahagate   khandhe   upekkhāsahagatena   cittena   aniccato
dukkhato   anattato   vipassanti   assādenti   abhinandanti   taṃ  ārabbha
upekkhāsahagato    rāgo    uppajjati    diṭṭhi    uppajjati   vicikicchā
uppajjati     uddhaccaṃ     uppajjati     cetopariyañāṇena    pītisahagata-
cittasamaṅgissa   cittaṃ   jānanti   pītisahagatā   khandhā  cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
āvajjanāya   ārammaṇapaccayena   paccayo   pītisahagate   khandhe  ārabbha
upekkhāsahagatā khandhā uppajjanti.
     [490]   Pītisahagato   dhammo   pītisahagatassa   ca  sukhasahagatassa  ca
dhammassa    ārammaṇapaccayena    paccayo   pītisahagatena   cittena   dānaṃ
datvā  sīlaṃ  ...  uposathakammaṃ  katvā  taṃ  pītisahagatena ca sukhasahagatena ca
cittena    paccavekkhati    pītisahagatā    jhānā    vuṭṭhahitvā    maggā
vuṭṭhahitvā   phalā   vuṭṭhahitvā   taṃ   pītisahagatena   ca  sukhasahagatena  ca
Cittena   paccavekkhati  ariyā  pītisahagatena  ca  sukhasahagatena  ca  cittena
pītisahagataṃ   pahīnaṃ   kilesaṃ  paccavekkhanti  vikkhambhitaṃ  kilesaṃ  paccavekkhanti
pubbe   samudāciṇṇe   kilese  jānanti  pītisahagate  khandhe  pītisahagatena
ca   sukhasahagatena   ca   cittena  aniccato  dukkhato  anattato  vipassanti
assādenti   abhinandanti   taṃ   ārabbha   pītisahagato  ca  sukhasahagato  ca
rāgo    uppajjati    diṭṭhi   uppajjati   pītisahagate   khandhe   ārabbha
pītisahagatā ca sukhasahagatā ca khandhā uppajjanti.
     [491]  Sukhasahagato  dhammo  sukhasahagatassa  dhammassa ārammaṇapaccayena
paccayo    .    sukhasahagato    dhammo    pītisahagatassa   dhammassa   ...
Upekkhāsahagatassa   dhammassa   ...   pītisahagatassa   ca   sukhahagatassa   ca
dhammassa    ārammaṇapaccayena    paccayo   sukhasahagate   khandhe   ārabbha
pītisahagatā ca sukhasahagatā ca khandhā uppajjanti.
     [492]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
ārammaṇapaccayena   paccayo   upekkhāsahagatena   cittena   dānaṃ  datvā
sīlaṃ   samādiyitvā   uposathakammaṃ   katvā  taṃ  upekkhāsahagatena  cittena
paccavekkhanti  upekkhāsahagatā  jhānā  ...  maggā ... Phalā vuṭṭhahitvā
taṃ   upekkhāsahagatena   cittena   paccavekkhati  ariyā  upekkhāsahagatena
cittena    upekkhāsahagataṃ    pahīnaṃ    kilesaṃ   paccavekkhanti   vikkhambhitaṃ
kilesaṃ    paccavekkhanti    pubbe    samudāciṇṇe    kilese    jānanti
upekkhāsahagate   khandhe   upekkhāsahagatena  cittena  aniccato  dukkhato
Anattato     vipassanti     assādenti    abhinandanti    taṃ    ārabbha
upekkhāsahagato    rāgo    uppajjati    diṭṭhi    uppajjati   vicikicchā
uppajjati    uddhaccaṃ    uppajjati    cetopariyañāṇena    upekkhāsagata-
cittasamaṅgissa   cittaṃ   jānāti   ākāsānañcāyatanaṃ  viññāṇañcāyatanassa
ārammaṇapaccayena       paccayo      ākiñcaññāyatanaṃ      nevasaññā-
nāsaññāyatanassa     ārammaṇapaccayena     paccayo     upekkhāsahagatā
khandhā     iddhividhañāṇassa     cetopariyañāṇassa     pubbenivāsānussati-
ñāṇassa      yathākammūpagañāṇassa      anāgataṃsañāṇassa     āvajjanāya
ārammaṇapaccayena     paccayo     upekkhāsahagate    khandhe    ārabbha
upekkhāsahagatā khandhā uppajjanti.
     [493]   Upekkhāsahagato   dhammo   pītisahagatassa   dhammassa  ...
Sukhasahagatassa   dhammassa   ...  pītisahagatassa  ca  sukhasahagatassa  ca  dhammassa
ārammaṇapaccayena   paccayo   upekkhāsahagatena   cittena   dānaṃ  datvā
sīlaṃ    samādiyitvā    uposathakammaṃ    katvā    taṃ    pītisahagatena   ca
sukhasahagatena    ca    cittena    paccavekkhati   upekkhāsahagatā   jhānā
vuṭṭhahitvā   maggā   vuṭṭhahitvā   phalā  vuṭṭhahitvā  taṃ  pītisahagatena  ca
sukhasahagatena    ca    cittena   paccavekkhati   ariyā   pītisahagatena   ca
sukhasahagatena   ca   cittena   upekkhāsahagataṃ  pahīnaṃ  kilesaṃ  paccavekkhanti
vikkhambhitaṃ    kilesaṃ    paccavekkhanti    pubbe    samudāciṇṇe   kilese
jānanti    upekkhāsahagate    khandhe    pītisahagatena   ca   sukhasahagatena
Ca   cittena   aniccato   dukkhato   anattato   vipassanti   assādenti
abhinandanti    taṃ   ārabbha   pītisahagato   ca   sukhasahagato   ca   rāgo
uppajjati    diṭṭhi    uppajjati    upekkhāsahagate    khandhe    ārabbha
pītisahagatā ca sukhasahagatā ca khandhā uppajjanti.
     [494]   Pītisahagato   ca   sukhasahagato   ca   dhammā  pītisahagatassa
dhammassa   ...   sukhasahagatassa  dhammassa  ...  upekkhāsahagatassa  dhammassa
ārammaṇapaccayena   paccayo   pītisahagatena   ca  sukhasahagatena  ca  cittena
dānaṃ   datvā   sīlaṃ   samādiyitvā   uposathakammaṃ  katvā  pītisahagate  ca
sukhasahagate   ca   khandhe   upekkhāsahagatena  cittena  aniccato  dukkhato
anattato   vipassati   assādeti  abhinandati  taṃ  ārabbha  upekkhāsahagato
rāgo   uppajjati   diṭṭhi   ...   vicikicchā   ...  uddhaccaṃ  uppajjati
cetopariyañāṇena     pītisahagatasukhasahagatacittasamaṅgissa     cittaṃ    jānāti
pītisahagatā     ca     sukhasahagatā     ca    khandhā    cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
āvajjanāya   ārammaṇapaccayena   paccayo   pītisahagate   ca   sukhasahagate
ca khandhe ārabbha upekkhāsahagatā khandhā uppajjanti.
     [495]   Pītisahagato   ca  sukhasahagato  ca  dhammā  pītisahagatassa  ca
sukhasahagatassa ca dhammassa ārammaṇapaccayena paccayo. Saṅkhittaṃ.
     [496]   Pītisahagato  dhammo  pītisahagatassa  dhammassa  adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
Pītisahagatena   cittena   dānaṃ   datvā   sīlaṃ   samādiyitvā  uposathakammaṃ
katvā   pītisahagatena   cittena  taṃ  garuṃ  katvā  paccavekkhati  pītisahagatā
jhānā   vuṭṭhahitvā   maggā   vuṭṭhahitvā  phalā  vuṭṭhahitvā  pītisahagatena
cittena   taṃ   garuṃ  katvā  paccavekkhati  pītisahagate  khandhe  pītisahagatena
cittena   garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā  pītisahagato
rāgo   uppajjati   diṭṭhi   uppajjati  .  sahajātādhipati:  pītisahagatādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [497]   Pītisahagato  dhammo  sukhasahagatassa  dhammassa  adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
pītisahagatena    .pe.    sahajātādhipati:   pītisahagatādhipati   sampayuttakānaṃ
sukhasahagatānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [498]     Pītisahagato    dhammo    upekkhāsahagatassa    dhammassa
adhipatipaccayena     paccayo     .     ārammaṇādhipati:     pītisahagatena
cittena dānaṃ datvā upekkhāsahagatena cittena. Saṅkhittaṃ.
     [499]   Pītisahagato   dhammo   pītisahagatassa   ca  sukhasahagatassa  ca
dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati   sahajātādhipati  .
Ārammaṇādhipati:   pītisahagatena   .pe.   sahajātādhipati:   pītisahagatādhipati
sampayuttakānaṃ       pītisahagatānañca       sukhasahagatānañca       khandhānaṃ
adhipatipaccayena paccayo.
     [500]   Sukhasahagato  dhammo  sukhasahagatassa  dhammassa  adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
sukhasahagatena    .pe.    saṅkhittaṃ   .   sahajātādhipati:   sukhasahagatādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [501]   Sukhasahagato  dhammo  pītisahagatassa  dhammassa  adhipatipaccayena
paccayo   ārammaṇādhipati   sahajātādhipati  .  saṅkhittaṃ  .  sahajātādhipati:
sukhasahagatādhipati    sampayuttakānaṃ   pītisahagatānaṃ   khandhānaṃ   adhipatipaccayena
paccayo.
     [502]     Sukhasahagato    dhammo    upekkhāsahagatassa    dhammassa
adhipatipaccayena paccayo. Ārammaṇādhipati:. Saṅkhittaṃ.
     [503]   Sukhasahagato   dhammo   pītisahagatassa   ca  sukhasahagatassa  ca
dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati   sahajātādhipati  .
Saṅkhittaṃ     .     sahajātādhipati:     sukhasahagatādhipati     sampayuttakānaṃ
pītisahagatānañca sukhasahagatānañca khandhānaṃ adhipatipaccayena paccayo.
     [504]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
adhipatipaccayena     paccayo     ārammaṇādhipati     sahajātādhipati    .
Saṅkhittaṃ    .    sahajātādhipati:    upekkhāsahagatādhipati    sampayuttakānaṃ
khandhānaṃ adhipatipaccayena paccayo.
     [505]     Upekkhāsahagato    dhammo    pītisahagatassa    dhammassa
adhipatipaccayena    paccayo    .    ārammaṇādhipati:   .   saṅkhittaṃ  .
Upekkhāsahagato     dhammo    sukhasahagatassa    dhammassa    adhipatipaccayena
paccayo. Ārammaṇādhipati:. Saṅkhittaṃ.
     [506]  Upekkhāsahagato  dhammo  pītisahagatassa  ca  sukhasahagatassa  ca
dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati:. Saṅkhittaṃ.
     [507]   Pītisahagato   ca   sukhasahagato   ca   dhammā  pītisahagatassa
dhammassa   adhipatipaccayena   paccayo  ārammaṇādhipati  sahajātādhipati  .pe.
Sahajātādhipati:     pītisahagatā     ca     sukhasahagatā     ca     adhipati
sampayuttakānaṃ pītisahagatānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [508]   Pītisahagato   ca   sukhasahagato   ca   dhammā  sukhasahagatassa
dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati   sahajātādhipati  .
Saṅkhittaṃ   .   sahajātādhipati:   pītisahagatā   ca   sukhasahagatā  ca  adhipati
sampayuttakānaṃ sukhasahagatānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [509]   Pītisahagato  ca  sukhasahagato  ca  dhammā  upekkhāsahagatassa
dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati:. Saṅkhittaṃ.
     [510]   Pītisahagato   ca  sukhasahagato  ca  dhammā  pītisahagatassa  ca
sukhasahagatassa    ca   dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati
sahajātādhipati     .     ārammaṇādhipati:     .pe.     sahajātādhipati:
pītisahagatā   ca   sukhasahagatā   ca   adhipati  sampayuttakānaṃ  pītisahagatānañca
sukhasahagatānañca khandhānaṃ adhipatipaccayena paccayo.
     [511]  Pītisahagato  dhammo  pītisahagatassa  dhammassa  anantarapaccayena
Paccayo    purimā   purimā   pītisahagatā   khandhā   pacchimānaṃ   pacchimānaṃ
pītisahagatānaṃ     khandhānaṃ     anantarapaccayena     paccayo     pītisahagataṃ
anulomaṃ     gotrabhussa     anantarapaccayena    paccayo    .    iminā
kāraṇena    sabbesaṃ    padānaṃ    paccayoti    dīpetabbaṃ   .   anulomaṃ
vodānassa    gotrabhu    maggassa   vodānaṃ   maggassa   maggo   phalassa
phalaṃ   phalassa   anulomaṃ   pītisahagatāya   phalasamāpattiyā   anantarapaccayena
paccayo.
     [512]  Pītisahagato  dhammo  sukhasahagatassa  dhammassa  anantarapaccayena
paccayo    purimā   purimā   pītisahagatā   khandhā   pacchimānaṃ   pacchimānaṃ
sukhasahagatānaṃ     khandhānaṃ     anantarapaccayena     paccayo     pītisahagataṃ
anulomaṃ     sukhasahagatassa     gotrabhussa     anantarapaccayena    paccayo
pītisahagataṃ    anulomaṃ    sukhasahagatassa    vodānassa    .   saṅkhittaṃ  .
Pītisahagataṃ    anulomaṃ    sukhasahagatāya    phalasamāpattiyā   anantarapaccayena
paccayo.
     [513]     Pītisahagato    dhammo    upekkhāsahagatassa    dhammassa
anantarapaccayena    paccayo    pītisahagataṃ    cuticittaṃ    upekkhāsahagatassa
upapatticittassa     anantarapaccayena     paccayo     pītisahagataṃ    bhavaṅgaṃ
āvajjanāya    anantarapaccayena    paccayo    pītisahagatā    vipākamano-
viññāṇadhātu     kiriyāmanoviññāṇadhātuyā    anantarapaccayena    paccayo
pītisahagataṃ    bhavaṅgaṃ    upekkhāsahagatassa    bhavaṅgassa    anantarapaccayena
Paccayo     pītisahagataṃ     kusalākusalaṃ    upekkhāsahagatassa    vuṭṭhānassa
kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa anantarapaccayena paccayo.
     [514]   Pītisahagato   dhammo   pītisahagatassa   ca  sukhasahagatassa  ca
dhammassa    anantarapaccayena    paccayo    purimā    purimā   pītisahagatā
khandhā     pacchimānaṃ     pacchimānaṃ     pītisahagatānañca    sukhasahagatānañca
khandhānaṃ   anantarapaccayena   paccayo   pītisahagataṃ   anulomaṃ   pītisahagatassa
ca    sukhasahagatassa    ca    gotrabhussa   anantarapaccayena   paccayo  .
Saṅkhittaṃ   .   pītisahagataṃ   anulomaṃ   pītisahagatāya   ca   sukhasahagatāya  ca
phalasamāpattiyā anantarapaccayena paccayo.
     [515]  Sukhasahagato  dhammo  sukhasahagatassa  dhammassa  anantarapaccayena
paccayo    purimā   purimā   sukhasahagatā   khandhā   pacchimānaṃ   pacchimānaṃ
sukhasahagatānaṃ     khandhānaṃ     anantarapaccayena     paccayo     sukhasahagataṃ
anulomaṃ        sukhasahagatassa        gotrabhussa        anantarapaccayena
paccayo    .    saṅkhittaṃ    .    sukhasahagataṃ    anulomaṃ    sukhasahagatāya
phalasamāpattiyā anantarapaccayena paccayo.
     [516]  Sukhasahagato  dhammo  pītisahagatassa  dhammassa  anantarapaccayena
paccayo    purimā   purimā   sukhasahagatā   khandhā   pacchimānaṃ   pacchimānaṃ
pītisahagatānaṃ   khandhānaṃ   .  saṅkhittaṃ  .  sukhasahagataṃ  anulomaṃ  pītisahagatāya
phalasamāpattiyā anantarapaccayena paccayo.
     [517]  Sukhasahagato dhammo upekkhāsahagatassa dhammassa anantarapaccayena
Paccayo     sukhasahagataṃ    cuticittaṃ    upekkhāsahagatassa    upapatticittassa
anantarapaccayena      paccayo     sukhasahagataṃ     bhavaṅgaṃ     āvajjanāya
anantarapaccayena    paccayo   sukhasahagataṃ   kāyaviññāṇaṃ   vipākamanodhātuyā
anantarapaccayena      paccayo      sukhasahagatā     vipākamanoviññāṇadhātu
kiriyāmanoviññāṇadhātuyā      anantarapaccayena     paccayo     sukhasahagataṃ
bhavaṅgaṃ     upekkhāsahagatassa    bhavaṅgassa    anantarapaccayena    paccayo
sukhasahagataṃ   kusalākusalaṃ   upekkhāsahagatassa   vuṭṭhānassa  kiriyaṃ  vuṭṭhānassa
phalaṃ vuṭṭhānassa anantarapaccayena paccayo.
     [518]   Sukhasahagato   dhammo   pītisahagatassa   ca  sukhasahagatassa  ca
dhammassa   anantarapaccayena   paccayo   purimā  purimā  sukhasahagatā  khandhā
pacchimānaṃ    pacchimānaṃ    pītisahagatānañca   sukhasahagatānañca   khandhānaṃ  .
Saṅkhittaṃ   .   sukhasahagataṃ   anulomaṃ   pītisahagatāya   ca   sukhasahagatāya  ca
phalasamāpattiyā anantarapaccayena paccayo.
     [519]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
anantarapaccayena  paccayo  āvajjanā  pañcannaṃ  viññāṇānaṃ anantarapaccayena
paccayo   purimā   purimā   upekkhāsahagatā  khandhā  pacchimānaṃ  pacchimānaṃ
upekkhāsahagatānaṃ     khandhānaṃ    .    saṅkhittaṃ    .    upekkhāsahagataṃ
anulomaṃ    upekkhāsahagatāya    phalasamāpattiyā    nirodhā   vuṭṭhahantassa
nevasaññānāsaññāyatanaṃ         upekkhāsahagatāya        phalasamāpattiyā
anantarapaccayena paccayo.
     [520]     Upekkhāsahagato    dhammo    pītisahagatassa    dhammassa
anantarapaccayena    paccayo    upekkhāsahagataṃ    cuticittaṃ    pītisahagatassa
upapatticittassa    āvajjanā    pītisahagatānaṃ    khandhānaṃ   vipākamanodhātu
pītisahagatāya      vipākamanoviññāṇadhātuyā     upekkhāsahagataṃ     bhavaṅgaṃ
pītisahagatassa    bhavaṅgassa    upekkhāsahagataṃ    kusalākusalaṃ    pītisahagatassa
vuṭṭhānassa   kiriyaṃ   vuṭṭhānassa   phalaṃ   vuṭṭhānassa  nirodhā  vuṭṭhahantassa
nevasaññānāsaññāyatanaṃ           pītisahagatāya          phalasamāpattiyā
anantarapaccayena paccayo.
     [521]   Upekkhāsahagato   dhammo   sukhasahagatassa   dhammassa  ...
Pītisahagatassa     ca    sukhasahagatassa    ca    dhammassa    anantarapaccayena
paccayo. Tāniyeva ca gamanāni niyāmetabbāni.
     [522]   Pītisahagato   ca   sukhasahagato   ca   dhammā  pītisahagatassa
dhammassa   ...   sukhasahagatassa  dhammassa  ...  upekkhāsahagatassa  dhammassa
anantarapaccayena     paccayo     pītisahagatañca    sukhasahagatañca    cuticittaṃ
upekkhāsahagatassa      upapatticittassa      pītisahagatañca     sukhasahagatañca
bhavaṅgaṃ  āvajjanāya  pītisahagatā  ca  sukhasahagatā  ca  vipākamanoviññāṇadhātu
kiriyāmanoviññāṇadhātuyā      pītisahagatañca      sukhasahagatañca      bhavaṅgaṃ
upekkhāsahagatassa       bhavaṅgassa       pītisahagatañca       sukhasahagatañca
kusalākusalaṃ     upekkhāsahagatassa     vuṭṭhānassa     kiriyaṃ    vuṭṭhānassa
phalaṃ vuṭṭhānassa anantarapaccayena paccayo.
     [523]   Pītisahagato   ca  sukhasahagato  ca  dhammā  pītisahagatassa  ca
sukhasahagatassa   ca   dhammassa   anantarapaccayena   paccayo   purimā  purimā
pītisahagatā    ca    sukhasahagatā    ca    khandhā    pacchimānaṃ   pacchimānaṃ
pītisahagatānañca     sukhasahagatānañca     khandhānaṃ     .    saṅkhittaṃ   .
Pītisahagatañca    sukhasahagatañca    anulomaṃ   pītisahagatāya   ca   sukhasahagatāya
ca phalasamāpattiyā anantarapaccayena paccayo.
     [524]  Pītisahagato  dhammo  pītisahagatassa  dhammassa samanantarapaccayena
paccayo. Anantarapaccayasadisaṃ.
     [525]  Pītisahagato  dhammo  pītisahagatassa  dhammassa  sahajātapaccayena
paccayo   pītisahagato   eko  khandho  tiṇṇannaṃ  khandhānaṃ  sahajātapaccayena
paccayo   dve   khandhā   dvinnaṃ  khandhānaṃ  sahajātapaccayena  paccayo .
Paṭiccasadisaṃ. Sahajāte dasa pañhā.
     [526]  Pītisahagato  dhammo  pītisahagatassa  dhammassa aññamaññapaccayena
paccayo nissayapaccayena paccayo. Dasa pañhā kātabbā.
     [527]  Pītisahagato  dhammo  pītisahagatassa  dhammassa upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:      pītisahagataṃ     saddhaṃ     upanissāya     pītisahagatena
cittena   dānaṃ   deti   sīlaṃ   samādiyati  uposathakammaṃ  karoti  pītisahagataṃ
jhānaṃ   uppādeti   vipassanaṃ   ...   maggaṃ  ...  samāpattiṃ  uppādeti
mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  pītisahagataṃ  sīlaṃ  ...  sutaṃ ... Cāgaṃ ...
Paññaṃ   upanissāya   pītisahagatena   cittena   dānaṃ  deti  sīlaṃ  samādiyati
mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  pītisahagataṃ  rāgaṃ ... Mohaṃ mānaṃ diṭṭhiṃ ...
Patthanaṃ   upanissāya   pītisahagatena   cittena  dānaṃ  deti  sīlaṃ  samādiyati
uposathakammaṃ     karoti    pītisahagataṃ    jhānaṃ    uppādeti    samāpattiṃ
uppādeti   pītisahagatena   cittena   adinnaṃ  ādiyati  musā  bhaṇati  pisuṇaṃ
bhaṇati   samphaṃ   palapati  sandhiṃ  chindati  nillopaṃ  harati  ekāgārikaṃ  karoti
paripanthe   tiṭṭhati   paradāraṃ  gacchati  gāmaghātaṃ  karoti  nigamaghātaṃ  karoti
pītisahagatā  saddhā  ...  sīlaṃ  sutaṃ  cāgo  paññā  rāgo  moho māno
diṭṭhi   ...   patthanā   pītisahagatāya   saddhāya  sīlassa  sutassa  cāgassa
paññāya     rāgassa     mohassa     mānassa     diṭṭhiyā    patthanāya
upanissayapaccayena paccayo.
     [528]  Pītisahagato  dhammo  sukhasahagatassa  dhammassa upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:      pītisahagataṃ     saddhaṃ     upanissāya     sukhasahagatena
cittena  dānaṃ  deti  .pe.  samāpattiṃ  uppādeti  mānaṃ  jappeti  diṭṭhiṃ
gaṇhāti  pītisahagataṃ  sīlaṃ  ...  sutaṃ  cāgaṃ paññaṃ rāgaṃ mohaṃ mānaṃ diṭṭhiṃ ...
Patthanaṃ   upanissāya  sukhasahagatena  cittena  dānaṃ  deti  .pe.  samāpattiṃ
uppādeti  sukhasahagatena  cittena  adinnaṃ  ādiyati  ...  nigamaghātaṃ karoti
pītisahagatā   saddhā   ...   patthanā   sukhasahagatāya   saddhāya  patthanāya
sukhasahagatassa kāyaviññāṇassa upanissayapaccayena paccayo.
     [529]     Pītisahagato    dhammo    upekkhāsahagatassa    dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo    .    pakatūpanissayo:    pītisahagataṃ    saddhaṃ   upanissāya
upekkhāsahagatena  cittena  dānaṃ  deti  ...  abhiññaṃ uppādeti samāpattiṃ
uppādeti  ...  diṭṭhiṃ  gaṇhāti  pītisahagataṃ  sīlaṃ  ...  patthanaṃ upanissāya
upekkhāsahagatena    cittena   dānaṃ   deti   ...   nigamaghātaṃ   karoti
pītisahagatā   saddhā  ...  patthanā  upekkhāsahagatāya  saddhāya  patthanāya
upanissayapaccayena paccayo.
     [530]   Pītisahagato   dhammo   pītisahagatassa   ca  sukhasahagatassa  ca
dhammassa       upanissayapaccayena       paccayo       ārammaṇūpanissayo
anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:   pītisahagataṃ   saddhaṃ
upanissāya  pītisahagatena  ca  sukhasahagatena  ca  cittena  dānaṃ  deti  ...
Diṭṭhiṃ   gaṇhāti   pītisahagataṃ   sukhasahagataṃ   sīlaṃ   ...  patthanaṃ  upanissāya
pītisahagatena   ca  sukhasahagatena  ca  cittena  dānaṃ  deti  ...  nigamaghātaṃ
karoti   pītisahagatā  saddhā  ...  patthanā  pītisahagatāya  ca  sukhasahagatāya
ca saddhāya patthanāya upanissayapaccayena paccayo.
     [531]  Sukhasahagato  dhammo  sukhasahagatassa  dhammassa upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:      sukhasahagataṃ     saddhaṃ     upanissāya     sukhasahagatena
cittena  dānaṃ  deti  ...  diṭṭhiṃ  gaṇhāti sukhasahagataṃ sīlaṃ ... Patthanaṃ ...
Sukhasahagataṃ    kāyaviññāṇaṃ    upanissāya    sukhasahagatena   cittena   dānaṃ
deti  ...  nigamaghātaṃ karoti sukhasahagatā saddhā ... Patthanā ... Sukhasahagataṃ
kāyaviññāṇaṃ     sukhasahagatāya     saddhāya     patthanāya     sukhasahagatassa
kāyaviññāṇassa upanissayapaccayena paccayo.
     [532]  Sukhasahagato  dhammo  pītisahagatassa  dhammassa upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:      sukhasahagataṃ     saddhaṃ     upanissāya     pītisahagatena
cittena  dānaṃ  deti  ...  diṭṭhiṃ  gaṇhāti sukhasahagataṃ sīlaṃ ... Patthanaṃ ...
Sukhasahagataṃ    kāyaviññāṇaṃ    upanissāya    pītisahagatena   cittena   dānaṃ
deti  ...  nigamaghātaṃ karoti sukhasahagatā saddhā ... Patthanā ... Sukhasahagataṃ
kāyaviññāṇaṃ    pītisahagatāya    saddhāya    patthanāya    upanissayapaccayena
paccayo.
     [533]     Sukhasahagato    dhammo    upekkhāsahagatassa    dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo    .    pakatūpanissayo:    sukhasahagataṃ    saddhaṃ   upanissāya
upekkhāsahagatena  cittena  dānaṃ  deti  ... Abhiññaṃ uppādeti ... Diṭṭhiṃ
gaṇhāti   sukhasahagataṃ   sīlaṃ   ...   patthanaṃ  ...  sukhasahagataṃ  kāyaviññāṇaṃ
upanissāya  upekkhāsahagatena  cittena  dānaṃ  deti  ... Nigamaghātaṃ karoti
sukhasahagatā    saddhā   ...   patthanā   ...   sukhasahagataṃ   kāyaviññāṇaṃ
upekkhāsahagatāya saddhāya patthanāya upanissayapaccayena paccayo.
     [534]   Sukhasahagato   dhammo   pītisahagatassa   ca   sukhasahagatassa  ca
dhammassa       upanissayapaccayena       paccayo       ārammaṇūpanissayo
anantarūpanissayo   pakatūpanissayo   .   pakatūpanissayo:   sukhasahagataṃ   saddhaṃ
upanissāya  pītisahagatena  ca  sukhasahagatena  ca  cittena  dānaṃ  deti  ...
Diṭṭhiṃ  gaṇhāti  sukhasahagataṃ  sīlaṃ  ...  patthanaṃ  ...  sukhasahagataṃ kāyaviññāṇaṃ
upanissāya  pītisahagatena  ca  sukhasahagatena  ca  cittena  dānaṃ  deti  ...
Nigamaghātaṃ  karoti  .pe.  sukhasahagatā  saddhā  ... Patthanā ... Sukhasahagataṃ
kāyaviññāṇaṃ   pītisahagatāya   ca   sukhasahagatāya   ca   saddhāya   patthanāya
upanissayapaccayena paccayo.
     [535]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   upekkhāsahagataṃ   saddhaṃ   upanissāya
upekkhāsahagatena  cittena  dānaṃ  deti  ... Abhiññaṃ uppādeti ... Diṭṭhiṃ
gaṇhāti  upekkhāsahagataṃ  sīlaṃ  ...  patthanaṃ  upanissāya  upekkhāsahagatena
cittena  dānaṃ  deti  ...  nigamaghātaṃ  karoti upekkhāsahagatā saddhā ...
Patthanā    upekkhāsahagatāya    saddhāya    patthanāya   upanissayapaccayena
paccayo.
     [536] Upekkhāsahagato dhammo pītisahagatassa dhammassa upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:     upekkhāsahagataṃ    saddhaṃ    upanissāya    pītisahagatena
Cittena    dānaṃ    deti    ...    diṭṭhiṃ    gaṇhāti   upekkhāsahagataṃ
sīlaṃ  ...  patthanaṃ upanissāya pītisahagatena cittena dānaṃ deti ... Nigamaghātaṃ
karoti   upekkhāsahagatā   saddhā   ...  patthanā  pītisahagatāya  saddhāya
patthanāya upanissayapaccayena paccayo.
     [537] Upekkhāsahagato dhammo sukhasahagatassa dhammassa upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:     upekkhāsahagataṃ    saddhaṃ    upanissāya    sukhasahagatena
cittena   dānaṃ   deti  ...  diṭṭhiṃ  gaṇhāti  upekkhāsahagataṃ  sīlaṃ  ...
Patthanaṃ   upanissāya   sukhasahagatena  cittena  dānaṃ  deti  ...  nigamaghātaṃ
karoti   upekkhāsahagatā   saddhā   ...  patthanā  sukhasahagatāya  saddhāya
patthanāya sukhasahagatassa kāyaviññāṇassa upanissayapaccayena paccayo.
     [538]  Upekkhāsahagato  dhammo  pītisahagatassa  ca  sukhasahagatassa  ca
dhammassa   upanissayapaccayena   paccayo  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo      .      pakatūpanissayo:     upekkhāsahagataṃ     saddhaṃ
upanissāya  pītisahagatena  ca  sukhasahagatena  ca  cittena  dānaṃ  deti  ...
Diṭṭhiṃ    gaṇhāti    upekkhāsahagataṃ    sīlaṃ   ...   patthanaṃ   upanissāya
pītisahagatena  ca  sukhasahagatena  ca  cittena dānaṃ deti ... Nigamaghātaṃ karoti
upekkhāsahagatā  saddhā  ...  patthanā  pītisahagatāya  ca  sukhasahagatāya  ca
saddhāya patthanāya upanissayapaccayena paccayo.
     [539]   Pītisahagato   ca   sukhasahagato   ca   dhammā  pītisahagatassa
Dhammassa       upanissayapaccayena       paccayo       ārammaṇūpanissayo
anantarūpanissayo    pakatūpanissayo    .    pakatūpanissayo:    pītisahagatañca
sukhasahagatañca     saddhaṃ    upanissāya    pītisahagatena    cittena    dānaṃ
deti  ...  diṭṭhiṃ  gaṇhāti  pītisahagatañca  sukhasahagatañca  sīlaṃ  ...  patthanaṃ
upanissāya   pītisahagatena   cittena  dānaṃ  deti  ...  nigamaghātaṃ  karoti
pītisahagatā   ca   sukhasahagatā   ca   saddhā   ...  patthanā  pītisahagatāya
saddhāya patthanāya upanissayapaccayena paccayo.
     [540]  Pītisahagato  ca  sukhasahagato  ca  dhammā sukhasahagatassa dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo     .     pakatūpanissayo:     pītisahagatañca    sukhasahagatañca
saddhaṃ   upanissāya   sukhasahagatena   cittena   dānaṃ   deti   ...  diṭṭhiṃ
gaṇhāti   pītisahagatañca   sukhasahagatañca   sīlaṃ   ...   patthanaṃ   upanissāya
sukhasahagatena  cittena  dānaṃ  deti  ...  nigamaghātaṃ  karoti  pītisahagatā ca
sukhasahagatā   ca   saddhā  ...  patthanā  sukhasahagatāya  saddhāya  patthanāya
sukhasahagatassa kāyaviññāṇassa upanissayapaccayena paccayo.
     [541]   Pītisahagato  ca  sukhasahagato  ca  dhammā  upekkhāsahagatassa
dhammassa   upanissayapaccayena   paccayo  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo         .         pakatūpanissayo:         pītisahagatañca
sukhasahagatañca  saddhaṃ  upanissāya  upekkhāsahagatena  cittena dānaṃ deti ...
Abhiññaṃ   uppādeti   ...   diṭṭhiṃ   gaṇhāti   pītisahagatañca  sukhasahagatañca
Sīlaṃ  ...  patthanaṃ  upanissāya  upekkhāsahagatena  cittena dānaṃ deti ...
Nigamaghātaṃ   karoti  pītisahagatā  ca  sukhasahagatā  ca  saddhā  ...  patthanā
upekkhāsahagatāya saddhāya patthanāya upanissayapaccayena paccayo.
     [542]   Pītisahagato   ca  sukhasahagato  ca  dhammā  pītisahagatassa  ca
sukhasahagatassa   ca   dhammassa  upanissayapaccayena  paccayo  ārammaṇūpanissayo
anantarūpanissayo    pakatūpanissayo    .    pakatūpanissayo:    pītisahagatañca
sukhasahagatañca       saddhaṃ       upanissāya       pītisahagatena       ca
sukhasahagatena  ca  cittena  dānaṃ  deti  sīlaṃ  samādiyati  uposathakammaṃ karoti
pītisahagatañca   sukhasahagatañca  jhānaṃ  uppādeti  vipassanaṃ  ...  maggaṃ  ...
Samāpattiṃ   ...   mānaṃ  ...  diṭṭhiṃ  gaṇhāti  pītisahagatañca  sukhasahagatañca
sīlaṃ  ...  sutaṃ  cāgaṃ  paññaṃ  rāgaṃ mohaṃ mānaṃ diṭṭhiṃ ... Patthanaṃ upanissāya
pītisahagatena   ca   sukhasahagatena  ca  cittena  dānaṃ  deti  sīlaṃ  samādiyati
uposathakammaṃ  karoti  pītisahagatañca  sukhasahagatañca  jhānaṃ  ...  vipassanaṃ ...
Maggaṃ   ...   samāpattiṃ   uppādeti   pītisahagatena  ca  sukhasahagatena  ca
cittena   adinnaṃ   ādiyati   musā   bhaṇati   pisuṇaṃ   bhaṇati  samphaṃ  palapati
sandhiṃ   chindati   nillopaṃ   harati   ekāgārikaṃ  karoti  paripanthe  tiṭṭhati
paradāraṃ   gacchati   gāmaghātaṃ   karoti   nigamaghātaṃ  karoti  pītisahagatā  ca
sukhasahagatā   ca  saddhā  ...  patthanā  pītisahagatāya  ca  sukhasahagatāya  ca
saddhāya patthanāya upanissayapaccayena paccayo.
     [543]  Pītisahagato  dhammo  pītisahagatassa  dhammassa āsevanapaccayena
Paccayo    purimā   purimā   pītisahagatā   khandhā   pacchimānaṃ   pacchimānaṃ
pītisahagatānaṃ     khandhānaṃ     āsevanapaccayena     paccayo    pītisahagataṃ
anulomaṃ      pītisahagatassa      gotrabhussa      anulomaṃ     vodānassa
gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo.
     [544]  Pītisahagato  dhammo  sukhasahagatassa  dhammassa āsevanapaccayena
paccayo    purimā   purimā   pītisahagatā   khandhā   pacchimānaṃ   pacchimānaṃ
sukhasahagatānaṃ     khandhānaṃ     āsevanapaccayena     paccayo    pītisahagataṃ
anulomaṃ     sukhasahagatassa     gotrabhussa    āsevanapaccayena    paccayo
pītisahagataṃ   anulomaṃ   sukhasahagatassa  vodānassa  āsevanapaccayena  paccayo
pītisahagataṃ    gotrabhu    sukhasahagatassa    maggassa    pītisahagataṃ    vodānaṃ
sukhasahagatassa maggassa āsevanapaccayena paccayo.
     [545]   Pītisahagato   dhammo   pītisahagatassa   ca  sukhasahagatassa  ca
dhammassa    āsevanapaccayena    paccayo    purimā   purimā   pītisahagatā
khandhā     pacchimānaṃ     pacchimānaṃ     pītisahagatānañca    sukhasahagatānañca
khandhānaṃ   āsevanapaccayena  paccayo  .  saṅkhittaṃ  .  pītisahagataṃ  vodānaṃ
pītisahagatassa ca sukhasahagatassa ca maggassa āsevanapaccayena paccayo.
     [546]  Sukhasahagato  dhammo  sukhasahagatassa  dhammassa ... Pītisahagatassa
dhammassa  ...  pītisahagatassa  ca  sukhasahagatassa  ca dhammassa āsevanapaccayena
paccayo. Saṅkhittaṃ. Pītinayaṃ passitvā kātabbaṃ.
     [547]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
Āsevanapaccayena   paccayo   purimā   purimā   upekkhāsahagatā   khandhā
pacchimānaṃ    pacchimānaṃ    upekkhāsahagatānaṃ    khandhānaṃ    upekkhāsahagataṃ
vodānaṃ upekkhāsahagatassa maggassa āsevanapaccayena paccayo.
     [548]   Pītisahagato   ca   sukhasahagato   ca   dhammā  pītisahagatassa
dhammassa  ...  sukhasahagatassa  dhammassa  ...  pītisahagatassa ca sukhasahagatassa ca
dhammassa   āsevanapaccayena   paccayo   purimā   purimā   pītisahagatā  ca
sukhasahagatā     ca    khandhā    pacchimānaṃ    pacchimānaṃ    pītisahagatānañca
sukhasahagatānañca   khandhānaṃ   āsevanapaccayena   paccayo   .  saṅkhittaṃ .
Pītisahagatañca   sukhasahagatañca   vodānaṃ   pītisahagatassa   ca  sukhasahagatassa  ca
maggassa āsevanapaccayena paccayo.
     [549]   Pītisahagato   dhammo  pītisahagatassa  dhammassa  kammapaccayena
paccayo   sahajātā   nānākhaṇikā   .   sahajātā:  pītisahagatā  cetanā
sampayuttakānaṃ     khandhānaṃ     kammapaccayena    paccayo    paṭisandhikkhaṇe
pītisahagatā   cetanā   sampayuttakānaṃ  khandhānaṃ  kammapaccayena  paccayo .
Nānākhaṇikā:   pītisahagatā   cetanā   vipākānaṃ   pītisahagatānaṃ   khandhānaṃ
kammapaccayena paccayo.
     [550]   Pītisahagato   dhammo  sukhasahagatassa  dhammassa  kammapaccayena
paccayo   sahajātā   nānākhaṇikā   .   sahajātā:  pītisahagatā  cetanā
sampayuttakānaṃ     sukhasahagatānaṃ     khandhānaṃ     kammapaccayena    paccayo
paṭisandhikkhaṇe   pītisahagatā   cetanā  sampayuttakānaṃ  sukhasahagatānaṃ  khandhānaṃ
Kammapaccayena    paccayo    .    nānākhaṇikā:    pītisahagatā   cetanā
vipākānaṃ sukhasahagatānaṃ khandhānaṃ kammapaccayena paccayo.
     [551]     Pītisahagato    dhammo    upekkhāsahagatassa    dhammassa
kammapaccayena   paccayo  .  nānākhaṇikā:  pītisahagatā  cetanā  vipākānaṃ
upekkhāsahagatānaṃ khandhānaṃ kammapaccayena paccayo.
     [552]   Pītisahagato   dhammo   pītisahagatassa   ca  sukhasahagatassa  ca
dhammassa     kammapaccayena    paccayo    sahajātā    nānākhaṇikā   .
Sahajātā:     pītisahagatā    cetanā    sampayuttakānaṃ    pītisahagatānañca
sukhasahagatānañca   khandhānaṃ  kammapaccayena  paccayo  paṭisandhikkhaṇe  ... .
Nānākhaṇikā:     pītisahagatā     cetanā    vipākānaṃ    pītisahagatānañca
sukhasahagatānañca khandhānaṃ kammapaccayena paccayo.
     [553]  Sukhasahagato  dhammo  sukhasahagatassa  dhammassa .... Cattāripi
gaṇanāni passitvā kātabbā.
     [554]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
kammapaccayena   paccayo   sahajātā   nānākhaṇikā  .  ...  pītisahagatassa
dhammassa   kammapaccayena   paccayo   nānākhaṇikā   .  ...  sukhasahagatassa
dhammassa    kammapaccayena    paccayo    nānākhaṇikā:    upekkhāsahagatā
cetanā   ...   .   ...   pītisahagatassa  ca  sukhasahagatassa  ca  dhammassa
kammapaccayena  paccayo  nānākhaṇikā:  upekkhāsahagatā  cetanā  ... .
Pītisahagato   ca   sukhasahagato   ca   dhammā   pītisahagatassa  dhammassa  ...
Cattāri kātabbāni. Pītisahagataṃ anumajjantena vibhajitabbaṃ.
     [555]   Pītisahagato  dhammo  pītisahagatassa  dhammassa  vipākapaccayena
paccayo    pītisahagato    vipāko   eko   khandho   tiṇṇannaṃ   khandhānaṃ
vipākapaccayena   paccayo   dve   khandhā  dvinnaṃ  khandhānaṃ  paṭisandhikkhaṇe
pītisahagato   eko   khandho   tiṇṇannaṃ   khandhānaṃ   dve  khandhā  dvinnaṃ
khandhānaṃ   .pe.   yathā  paṭiccavāre  hetupaccaye  evaṃ  vitthāretabbā
dasa pañhā.
     [556]  Pītisahagato  dhammo  pītisahagatassa  dhammassa  āhārapaccayena
paccayo     indriyapaccayena     paccayo     jhānapaccayena     paccayo
maggapaccayena    paccayo    sampayuttapaccayena    paccayo   atthipaccayena
paccayo   .   dasa   pañhā   vitthāretabbā  .  natthipaccayena  paccayo
vigatapaccayena    paccayo    .    natthipi    vigatampi   anantarasadisaṃ  .
Avigatapaccayena paccayo.
     [557]   Hetuyā   dasa   ārammaṇe   soḷasa   adhipatiyā  soḷasa
anantare    soḷasa   samanantare   soḷasa   sahajāte   dasa   aññamaññe
dasa    nissaye   dasa   upanissaye   soḷasa   āsevane   dasa   kamme
soḷasa   vipāke   dasa   āhāre  indriye  jhāne  magge  sampayutte
atthiyā dasa natthiyā soḷasa vigate soḷasa avigate dasa.
             Kusalattikaṃ anulomaṃ anumajjantena gaṇetabbaṃ.
                        Anulomaṃ.
     [558]  Pītisahagato  dhammo  pītisahagatassa  dhammassa ārammaṇapaccayena
paccayo  sahajātapaccayena  paccayo  upanissayapaccayena paccayo kammapaccayena
paccayo.
     [559]  Pītisahagato  dhammo  sukhasahagatassa  dhammassa ārammaṇapaccayena
paccayo  sahajātapaccayena  paccayo  upanissayapaccayena paccayo kammapaccayena
paccayo.
     [560] Pītisahagato dhammo upekkhāsahagatassa dhammassa ārammaṇapaccayena
paccayo upanissayapaccayena paccayo.
     [561]  Pītisahagato  dhammo  pītisahagatassa  ca sukhasahagatassa ca dhammassa
ārammaṇapaccayena   paccayo   sahajātapaccayena  paccayo  upanissayapaccayena
paccayo kammapaccayena paccayo.
     [562]  Sukhasahagato  dhammo  sukhasahagatassa  dhammassa ārammaṇapaccayena
paccayo  sahajātapaccayena  paccayo  upanissayapaccayena paccayo kammapaccayena
paccayo.
     [563]  Sukhasahagato  dhammo  pītisahagatassa  dhammassa ārammaṇapaccayena
paccayo  sahajātapaccayena  paccayo  upanissayapaccayena paccayo kammapaccayena
paccayo.
     [564] Sukhasahagato dhammo upekkhāsahagatassa dhammassa ārammaṇapaccayena
paccayo upanissayapaccayena paccayo kammapaccayena paccayo.
     [565]   Sukhasahagato   dhammo   pītisahagatassa   ca  sukhasahagatassa  ca
dhammassa     ārammaṇapaccayena    paccayo    sahajātapaccayena    paccayo
upanissayapaccayena paccayo kammapaccayena paccayo.
     [566]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
ārammaṇapaccayena   paccayo   sahajātapaccayena  paccayo  upanissayapaccayena
paccayo kammapaccayena paccayo.
     [567]     Upekkhāsahagato    dhammo    pītisahagatassa    dhammassa
ārammaṇapaccayena   paccayo   upanissayapaccayena   paccayo   kammapaccayena
paccayo.
     [568]     Upekkhāsahagato    dhammo    sukhasahagatassa    dhammassa
ārammaṇapaccayena   paccayo   upanissayapaccayena   paccayo   kammapaccayena
paccayo.
     [569]  Upekkhāsahagato  dhammo  pītisahagatassa  ca  sukhasahagatassa  ca
dhammassa    ārammaṇapaccayena    paccayo    upanissayapaccayena    paccayo
kammapaccayena paccayo.
     [570]   Pītisahagato   ca   sukhasahagato   ca   dhammā  pītisahagatassa
dhammassa     ārammaṇapaccayena    paccayo    sahajātapaccayena    paccayo
upanissayapaccayena paccayo kammapaccayena paccayo.
     [571]   Pītisahagato   ca   sukhasahagato   ca   dhammā  sukhasahagatassa
dhammassa     ārammaṇapaccayena    paccayo    sahajātapaccayena    paccayo
Upanissayapaccayena paccayo kammapaccayena paccayo.
     [572]   Pītisahagato  ca  sukhasahagato  ca  dhammā  upekkhāsahagatassa
dhammassa    ārammaṇapaccayena    paccayo    upanissayapaccayena    paccayo
kammapaccayena paccayo.
     [573]   Pītisahagato   ca  sukhasahagato  ca  dhammā  pītisahagatassa  ca
sukhasahagatassa   ca   dhammassa   ārammaṇapaccayena  paccayo  sahajātapaccayena
paccayo upanissayapaccayena paccayo kammapaccayena paccayo.
     [574]   Nahetuyā   soḷasa   naārammaṇe  naadhipatiyā  naanantare
nasamanantare     nasahajāte     naaññamaññe    nanissaye    naupanissaye
napurejāte   napacchājāte   naāsevane  nakamme  navipāke  naāhāre
naindriye   najhāne   namagge   nasampayutte   navippayutte   noatthiyā
nonatthiyā novigate noavigate sabbattha soḷasa.
                Paccanīyaṃ anumajjantena gaṇetabbaṃ.
                        Paccanīyaṃ.
     [575]   Hetupaccayā   naārammaṇe   dasa  ...  naadhipatiyā  dasa
naanantare    nasamanantare    naupanissaye    napurejāte   napacchājāte
naāsevane  nakamme  navipāke  naāhāre  naindriye  najhāne  namagge
navippayutte nonatthiyā novigate sabbattha dasa.
             Anulomapaccanīyaṃ anumajjantena gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [576]  Nahetupaccayā  ārammaṇe  soḷasa  ... Adhipatiyā anantare
samanantare   soḷasa   sahajāte   dasa   aññamaññe   dasa   nissaye  dasa
upanissaye  soḷasa  āsevane  dasa  kamme  soḷasa  vipāke dasa āhāre
dasa   indriye  dasa  jhāne  dasa  magge  dasa  sampayutte  dasa  atthiyā
dasa natthiyā soḷasa vigate soḷasa avigate dasa.
              Paccanīyānulomaṃ anumajjantena gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                      Pītittikaṃ sattamaṃ
                          niṭṭhitaṃ.
                           --------



             The Pali Tipitaka in Roman Character Volume 41 page 158-187. https://84000.org/tipitaka/read/roman_read.php?B=41&A=3088              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=3088              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=481&items=96              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=481              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]