ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [816]    Dassanenapahātabbahetukaṃ    dhammaṃ   paccayā   dassanena-
pahātabbahetuko   dhammo   uppajjati  hetupaccayā  tīṇi  .  paṭiccavāra-
sadisaṃ  .  bhāvanāyapahātabbahetukaṃ  dhammaṃ  ...  tīṇi . Paṭiccavārasadisaṃ.
Nevadassanenanabhāvanāyapahātabbahetukaṃ           dhammaṃ          paccayā
nevadassanenanabhāvanāya   ...   ekaṃ   .   paṭiccavārasadisaṃ   .   vatthuṃ
paccayā nevadassanenanabhāvanāyapahātabbahetukā khandhā.
     [817]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ   paccayā
dassanenapahātabbahetuko     dhammo    uppajjati    hetupaccayā    vatthuṃ
paccayā    dassanenapahātabbahetukā    khandhā    vicikicchāsahagataṃ    mohaṃ
paccayā   sampayuttakā   khandhā   .  nevadassanenanabhāvanāyapahātabbahetukaṃ
dhammaṃ     paccayā     bhāvanāyapahātabbahetuko     dhammo     uppajjati
hetupaccayā     vatthuṃ     paccayā    bhāvanāyapahātabbahetukā    khandhā
uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā.
     {817.1}   Nevadassanenanabhāvanāyapahātabbahetukaṃ   dhammaṃ   paccayā
dassanenapahātabbahetuko     ca     nevadassanenanabhāvanāyapahātabbahetuko
ca  dhammā  ...  vatthuṃ  paccayā  dassanenapahātabbahetukā khandhā mahābhūte
paccayā  cittasamuṭṭhānaṃ  rūpaṃ  vicikicchāsahagataṃ  mohaṃ   paccayā  sampayuttakā
khandhā   cittasamuṭṭhānañca   rūpaṃ   .  nevadassanenanabhāvanāyapahātabbahetukaṃ
dhammaṃ   paccayā   bhāvanāyapahātabbahetuko   ca   nevadassanenanabhāvanāya-
pahātabbahetuko  ca  dhammā  ...  vatthuṃ paccayā bhāvanāyapahātabbahetukā
khandhā  mahābhūte  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  uddhaccasahagataṃ mohaṃ paccayā
sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ.
     [818]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca      dhammaṃ      paccayā     dassanenapahātabbahetuko
dhammo   ...   dassanenapahātabbahetukaṃ  ekaṃ  khandhañca  vatthuñca  paccayā
tayo   khandhā   dve   khandhe  ca  ...  vicikicchāsahagataṃ  ekaṃ  khandhañca
mohañca   paccayā   tayo   khandhā   dve  khandhe  ca  mohañca  paccayā
dve   khandhā   .   dassanenapahātabbahetukañca   nevadassanenanabhāvanāya-
pahātabbahetukañca      dhammaṃ      paccayā     nevadassanenanabhāvanāya-
pahātabbahetuko   dhammo   ...   dassanenapahātabbahetuke   khandhe  ca
mahābhūte   ca   paccayā  cittasamuṭṭhānaṃ  rūpaṃ  vicikicchāsahagate  khandhe  ca
mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     {818.1}    Dassanenapahātabbahetukañca    nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ    paccayā    dassanenapahātabbahetuko    ca
nevadassanenanabhāvanāyapahātabbahetuko    ca   dhammā   ...   dassanena-
pahātabbahetukaṃ   ekaṃ   khandhañca  vatthuñca  paccayā  tayo  khandhā  dve
khandhe   ca   vatthuñca   paccayā   dve  khandhā  dassanenapahātabbahetuke
khandhe   ca   mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  vicikicchāsahagataṃ
ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ.
     [819]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ   paccayā   bhāvanāyapahātabbahetuko   dhammo
uppajjati hetupaccayā tīṇi.
     [820]    Dassanenapahātabbahetukaṃ    dhammaṃ   paccayā   dassanena-
pahātabbahetuko    dhammo    uppajjati    ārammaṇapaccayā    tīṇi  .
Paṭiccavāre  ārammaṇasadisā  .  bhāvanāya  ... Tīṇi. Paṭiccavārasadisā.
Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ    paccayā   nevadassanena-
nabhāvanāyapahātabbahetuko    dhammo    ...    nevadassanenanabhāvanāya-
pahātabbahetukaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā  ...  dve  khandhā
paṭisandhikkhaṇe   vatthuṃ   paccayā  khandhā  cakkhāyatanaṃ  paccayā  cakkhuviññāṇaṃ
kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ   vatthuṃ   paccayā   nevadassanena-
nabhāvanāyapahātabbahetukā khandhā.
     [821]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ   paccayā
dassanenapahātabbahetuko   dhammo   ...  ārammaṇapaccayā  vatthuṃ  paccayā
dassanenapahātabbahetukā    khandhā    vicikicchāsahagataṃ    mohaṃ    paccayā
sampayuttakā    khandhā   .   nevadassanenanabhāvanāyapahātabbahetukaṃ   dhammaṃ
paccayābhāvanāyapahātabbahetuko   dhammo   ...   ārammaṇapaccayā   vatthuṃ
paccayā     bhāvanāyapahātabbahetukā    khandhā    uddhaccasahagataṃ    mohaṃ
paccayā   sampayuttakā   khandhā   .  nevadassanenanabhāvanāyapahātabbahetukaṃ
dhammaṃ     paccayā     dassanenapahātabbahetuko     ca    nevadassanena-
nabhāvanāyapahātabbahetuko   ca   dhammā   ...   ārammaṇapaccayā  vatthuṃ
paccayā   vicikicchāsahagatā   khandhā   ca   moho  ca  .  nevadassanena-
nabhāvanāyapahātabbahetukaṃ    dhammaṃ    paccayā    bhāvanāyapahātabbahetuko
Ca  nevadassanenanabhāvanāyapahātabbahetuko  ca  dhammā ... Ārammaṇapaccayā
vatthuṃ paccayā uddhaccasahagatā khandhā ca moho ca.
     [822]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ   paccayā   dassanenapahātabbahetuko   dhammo
...     ārammaṇapaccayā    dassanenapahātabbahetukaṃ    ekaṃ    khandhañca
vatthuñca   paccayā   tayo   khandhā   dve  khandhe  ...  vicikicchāsahagataṃ
ekaṃ   khandhañca   mohañca   paccayā   tayo   khandhā   dve  khandhe  ca
mohañca paccayā dve khandhā.
     {822.1}    Dassanenapahātabbahetukañca    nevadassanenanabhāvanāya-
pahātabbahetukañca   dhammaṃ  paccayā  nevadassanenanabhāvanāyapahātabbahetuko
dhammo  ...  ārammaṇapaccayā  vicikicchāsahagate  khandhe ca vatthuñca paccayā
vicikicchāsahagato   moho   .   dassanenapahātabbahetukañca  nevadassanena-
nabhāvanāyapahātabbahetukañca    dhammaṃ   paccayā   dassanenapahātabbahetuko
ca  nevadassanenanabhāvanāyapahātabbahetuko  ca  dhammā  ... Vicikicchāsahagataṃ
ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca dve khandhe ca vatthuñca ....
     [823]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ   paccayā   bhāvanāyapahātabbahetuko   dhammo
uppajjati       ārammaṇapaccayā      bhāvanāyapahātabbahetukaṃ      ekaṃ
khandhañca  vatthuñca  paccayā  tayo  khandhā  ...  dve khandhā uddhaccasahagataṃ
Ekaṃ khandhañca mohañca paccayā tayo khandhā ... Dve khandhā.
     {823.1}        Bhāvanāyapahātabbahetukañca       nevadassanena-
nabhāvanāyapahātabbahetukañca      dhammaṃ      paccayā     nevadassanena-
nabhāvanāyapahātabbahetuko     dhammo     uppajjati     ārammaṇapaccayā
uddhaccasahagate   khandhe  ca  vatthuñca  paccayā  uddhaccasahagato  moho .
Bhāvanāyapahātabbahetukañca nevadassanenanabhāvanāyapahātabba-
hetukañca   dhammaṃ   paccayā  bhāvanāyapahātabbahetuko  ca  nevadassanena-
nabhāvanāyapahātabbahetuko    ca   dhammā   uppajjanti   ārammaṇapaccayā
uddhaccasahagataṃ  ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  moho  ca
dve khandhe ca ....
     [824]    Dassanenapahātabbahetukaṃ    dhammaṃ   paccayā   dassanena-
pahātabbahetuko   dhammo   uppajjati   adhipatipaccayā  tīṇi  .  bhāvanāya
...   tīṇi   .   nevadassanenanabhāvanāyapahātabbahetukaṃ   dhammaṃ   paccayā
nevadassanenanabhāvanāyapahātabbahetuko    dhammo    ...    adhipatipaccayā
ekaṃ    .    vatthuṃ    paccayā    nevadassanenanabhāvanāyapahātabbahetukā
khandhā    .    nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ    paccayā
dassanenapahātabbahetuko       dhammo      uppajjati      adhipatipaccayā
vatthuṃ paccayā dassanenapahātabbahetukā khandhā.
     {824.1}       Nevadassanenanabhāvanāyapahātabbahetukaṃ       dhammaṃ
paccayā    bhāvanāyapahātabbahetuko    dhammo   uppajjati   adhipatipaccayā
vatthuṃ   paccayā   bhāvanāyapahātabbahetukā   khandhā   .   nevadassanena-
nabhāvanāyapahātabbahetukaṃ     dhammaṃ   paccayā    dassanenapahātabbahetuko
Ca    nevadassanenanabhāvanāyapahātabbahetuko    ca    dhammā   uppajjanti
adhipatipaccayā       vatthuṃ       paccayā       dassanenapahātabbahetukā
khandhā  mahābhūte  paccayā  cittasamuṭṭhānaṃ  rūpaṃ . Nevadassanenanabhāvanāya-
pahātabbahetukaṃ     dhammaṃ     paccayā    bhāvanāyapahātabbahetuko    ca
nevadassanenanabhāvanāyapahātabbahetuko      ca     dhammā     uppajjanti
adhipatipaccayā     vatthuṃ    paccayā    bhāvanāyapahātabbahetukā    khandhā
mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [825]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ   paccayā   dassanenapahātabbahetuko   dhammo
uppajjati    adhipatipaccayā    dassanenapahātabbahetukaṃ    ekaṃ    khandhañca
vatthuñca   paccayā  tayo  khandhā  dve  khandhe  ca  ...  .  dassanena-
pahātabbahetukañca      nevadassanenanabhāvanāyapahātabbahetukañca     dhammaṃ
paccayā     nevadassanenanabhāvanāyapahātabbahetuko    dhammo    uppajjati
adhipatipaccayā    dassanenapahātabbahetuke    khandhe   ca   mahābhūte   ca
paccayā     cittasamuṭṭhānaṃ     rūpaṃ     .     dassanenapahātabbahetukañca
nevadassanenanabhāvanāyapahātabbahetukañca          dhammaṃ         paccayā
dassanenapahātabbahetuko     ca     nevadassanenanabhāvanāyapahātabbahetuko
ca   dhammā   uppajjanti   adhipatipaccayā   dassanenapahātabbahetukaṃ   ekaṃ
khandhañca  vatthuñca  paccayā  tayo  khandhā  dve  khandhe ca ... Dassanena-
pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [826]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ   paccayā   bhāvanāyapahātabbahetuko   dhammo
uppajjati    adhipatipaccayā    bhāvanāyapahātabbahetukaṃ    ekaṃ    khandhañca
vatthuñca   paccayā   tayo   khandhā   tīṇi   .   dassanena   sadisā  .
Anantarapaccayā samanantarapaccayā.
     [827]    Dassanenapahātabbahetukaṃ    dhammaṃ   paccayā   dassanena-
pahātabbahetuko    dhammo    uppajjati    sahajātapaccayā    dassanena-
pahātabbahetukaṃ   ekaṃ   khandhaṃ   paccayā   tayo  khandhā  .  dassanena-
pahātabbahetukaṃ       dhammaṃ      paccayā      nevadassanenanabhāvanāya-
pahātabbahetuko    dhammo    uppajjati    sahajātapaccayā    dassanena-
pahātabbahetuke   khandhe   paccayā  cittasamuṭṭhānaṃ  rūpaṃ  vicikicchāsahagate
khandhe   paccayā   vicikicchāsahagato   moho   cittasamuṭṭhānañca   rūpaṃ .
Dassanenapahātabbahetukaṃ     dhammaṃ     paccayā    dassanenapahātabbahetuko
ca     nevadassanenanabhāvanāyapahātabbahetuko     ca     dhammā    ...
Dassanenapahātabbahetukaṃ     ekaṃ    khandhaṃ    paccayā    tayo    khandhā
cittasamuṭṭhānañca   rūpaṃ   vicikicchāsahagataṃ   ekaṃ   khandhaṃ   paccayā   tayo
khandhā   moho   ca   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  ... .
Bhāvanāyapahātabbahetukaṃ     dhammaṃ     paccayā     .     saṅkhittaṃ   .
Tīṇi. Dassanena sadisā.
     [828]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ   paccayā
nevadassanenanabhāvanāyapahātabbahetuko   dhammo   uppajjati  sahajātapaccayā
Nevadassanenanabhāvanāyapahātabbahetukaṃ      ekaṃ      khandhaṃ      paccayā
tayo    khandhā   cittasamuṭṭhānañca   rūpaṃ   vicikicchāsahagataṃ   uddhaccasahagataṃ
mohaṃ   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   khandhe   paccayā
vatthu   vatthuṃ   paccayā  khandhā  ekaṃ  mahābhūtaṃ  paccayā  tayo  mahābhūtā
asaññasattānaṃ     cakkhāyatanaṃ     paccayā     cakkhuviññāṇaṃ    kāyāyatanaṃ
paccayā   ...   vatthuṃ   paccayā   nevadassanenanabhāvanāyapahātabbahetukā
khandhā    .    nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ    paccayā
dassanenapahātabbahetuko    dhammo    uppajjati    sahajātapaccayā   vatthuṃ
paccayā    dassanenapahātabbahetukā    khandhā    vicikicchāsahagataṃ    mohaṃ
paccayā sampayuttakā khandhā.
     {828.1}       Nevadassanenanabhāvanāyapahātabbahetukaṃ       dhammaṃ
paccayā    bhāvanāyapahātabbahetuko    dhammo    ...   vatthuṃ   paccayā
bhāvanāyapahātabbahetukā     khandhā    uddhaccasahagataṃ    mohaṃ    paccayā
sampayuttakā      khandhā     .     nevadassanenanabhāvanāyapahātabbahetukaṃ
dhammaṃ   paccayā   dassanenapahātabbahetuko   ca   nevadassanenanabhāvanāya-
pahātabbahetuko  ca  dhammā  ...  vatthuṃ paccayā dassanenapahātabbahetukā
khandhā   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  vicikicchāsahagataṃ  mohaṃ
paccayā   sampayuttakā   khandhā   cittasamuṭṭhānañca   rūpaṃ   vatthuṃ  paccayā
vicikicchāsahagatā   khandhā   ca   moho   ca  .  nevadassanenanabhāvanāya-
pahātabbahetukaṃ       dhammaṃ      paccayā      bhāvanāyapahātabbahetuko
ca     nevadassanenanabhāvanāyapahātabbahetuko     ca     dhammā    ...
Vatthuṃ   paccayā   bhāvanāyapahātabbahetukā   khandhā   mahābhūte   paccayā
cittasamuṭṭhānaṃ    rūpaṃ    uddhaccasahagataṃ    mohaṃ    paccayā   sampayuttakā
khandhā    cittasamuṭṭhānañca    rūpaṃ    vatthuṃ    paccayā    uddhaccasahagatā
khandhā ca moho ca.
     [829]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ   paccayā   dassanenapahātabbahetuko   dhammo
uppajjati    sahajātapaccayā    dassanenapahātabbahetukaṃ    ekaṃ   khandhañca
vatthuñca    paccayā    tayo   khandhā   vicikicchāsahagataṃ   ekaṃ   khandhañca
mohañca    paccayā    tayo    khandhā    .   dassanenapahātabbahetukañca
nevadassanenanabhāvanāyapahātabbahetukañca   dhammaṃ   paccayā   nevadassanena-
nabhāvanāyapahātabbahetuko      dhammo     uppajjati     sahajātapaccayā
dassanenapahātabbahetuke  khandhe  ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ   vicikicchāsahagate   khandhe   ca   mohañca   paccayā   cittasamuṭṭhānaṃ
rūpaṃ   vicikicchāsahagate   khandhe   ca   vatthuñca  paccayā  vicikicchāsahagato
moho.
     {829.1}        Dassanenapahātabbahetukañca       nevadassanena-
nabhāvanāyapahātabbahetukañca       dhammaṃ       paccayā      dassanena-
pahātabbahetuko        ca       nevadassanenanabhāvanāyapahātabbahetuko
ca     dhammā    uppajjanti    sahajātapaccayā    dassanenapahātabbahetukaṃ
ekaṃ   khandhañca   vatthuñca   paccayā   tayo  khandhā  dve  khandhe  ...
Dassanenapahātabbahetuke     khandhe    ca    mahābhūte    ca    paccayā
cittasamuṭṭhānaṃ           rūpaṃ          vicikicchāsahagataṃ          ekaṃ
Khandhañca    mohañca    paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ
dve  khandhe  ...  vicikicchāsahagataṃ  ekaṃ  khandhañca  vatthuñca paccayā tayo
khandhā   moho   ca   dve  khandhe  ca  vatthuñca  paccayā  dve  khandhā
moho ca.
     [830]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ   paccayā   bhāvanāyapahātabbahetuko   dhammo
uppajjati sahajātapaccayā tīṇi.
     [831]       Dassanenapahātabbahetukaṃ       dhammaṃ       paccayā
dassanenapahātabbahetuko      dhammo      uppajjati     aññamaññapaccayā
nissayapaccayā     upanissayapaccayā    purejātapaccayā    āsevanapaccayā
kammapaccayā      vipākapaccayā      āhārapaccayā      indriyapaccayā
jhānapaccayā maggapaccayā sampayuttapaccayā ....
     [832]  ...  Vippayuttapaccayā  dassanenapahātabbahetukaṃ  ekaṃ khandhaṃ
paccayā  tayo  khandhā  dve  khandhe .pe. Khandhā vatthuṃ vippayuttapaccayā.
Dassanenapahātabbahetukaṃ     dhammaṃ     paccayā    nevadassanenanabhāvanāya-
pahātabbahetuko        dhammo       uppajjati       vippayuttapaccayā
dassanenapahātabbahetuke   khandhe   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  khandhe
vippayuttapaccayā     vicikicchāsahagate     khandhe     paccayā     moho
cittasamuṭṭhānañca   rūpaṃ   moho   vatthuṃ   vippayuttapaccayā   cittasamuṭṭhānaṃ
rūpaṃ    khandhe    vippayuttapaccayā    .   dassanenapahātabbahetukaṃ   dhammaṃ
Paccayā     dassanenapahātabbahetuko     ca     nevadassanenanabhāvanāya-
pahātabbahetuko   ca  dhammā  ...  dassanenapahātabbahetukaṃ  ekaṃ  khandhaṃ
paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  .pe.
Khandhā  vatthuṃ  vippayuttapaccayā  cittasamuṭṭhānaṃ  rūpaṃ  khandhe vippayuttapaccayā
vicikicchāsahagataṃ    ekaṃ   khandhaṃ   paccayā   tayo   khandhā   moho   ca
cittasamuṭṭhānañca   rūpaṃ  dve  khandhe  ...  khandhā  ca  moho  ca  vatthuṃ
vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.
     [833]    Bhāvanāyapahātabbahetukaṃ    dhammaṃ   paccayā   bhāvanāya-
pahātabbahetuko dhammo ... Tīṇi. Dassanena sadisā.
     [834]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ   paccayā
nevadassanenanabhāvanāyapahātabbahetuko   dhammo  uppajjati  vippayuttapaccayā
bhāvanāyapahātabbahetukaṃ     ekaṃ    khandhaṃ    paccayā    tayo    khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  khandhā  vatthuṃ  vippayuttapaccayā
cittasamuṭṭhānaṃ   rūpaṃ  khandhe  vippayuttapaccayā  vicikicchāsahagataṃ  mohaṃ  ...
Uddhaccasahagataṃ   mohaṃ  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  mohaṃ  vippayuttapaccayā
paṭisandhikkhaṇe    khandhe    paccayā    vatthu    vatthuṃ   paccayā   khandhā
khandhā   vatthuṃ   vippayuttapaccayā   vatthu   khandhe  vippayuttapaccayā  ekaṃ
mahābhūtaṃ   paccayā   tayo   mahābhūtā   mahābhūte  paccayā  cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ khandhe vippayuttapaccayā.
     {834.1} Nevadassanenanabhāvanāyapahātabbahetukaṃ
dhammaṃ  paccayā dassanenapahātabbahetuko
Dhammo   ...   vippayuttapaccayā  vatthuṃ  paccayā  dassanenapahātabbahetukā
khandhā    vatthuṃ    vippayuttapaccayā    vicikicchāsahagataṃ    mohaṃ   paccayā
sampayuttakā    khandhā    vatthuṃ    vippayuttapaccayā   .   nevadassanena-
nabhāvanāyapahātabbahetukaṃ    dhammaṃ    paccayā    bhāvanāyapahātabbahetuko
dhammo   ...   vatthuṃ   paccayā   bhāvanāyapahātabbahetukā  khandhā  vatthuṃ
vippayuttapaccayā   uddhaccasahagataṃ   mohaṃ   paccayā   sampayuttakā   khandhā
vatthuṃ vippayuttapaccayā.
     {834.2}       Nevadassanenanabhāvanāyapahātabbahetukaṃ       dhammaṃ
paccayā     dassanenapahātabbahetuko     ca     nevadassanenanabhāvanāya-
pahātabbahetuko  ca  dhammā  ...  vatthuṃ paccayā dassanenapahātabbahetukā
khandhā    mahābhūte    paccayā    cittasamuṭṭhānaṃ    rūpaṃ   khandhā   vatthuṃ
vippayuttapaccayā     cittasamuṭṭhānaṃ     rūpaṃ    khandhe    vippayuttapaccayā
vicikicchāsahagataṃ   mohaṃ   paccayā   sampayuttakā   khandhā  cittasamuṭṭhānañca
rūpaṃ    khandhā    vatthuṃ    vippayuttapaccayā   cittasamuṭṭhānaṃ   rūpaṃ   mohaṃ
vippayuttapaccayā   vatthuṃ  paccayā  vicikicchāsahagatā  khandhā  ca  moho  ca
vatthuṃ     vippayuttapaccayā     .    nevadassanenanabhāvanāyapahātabbahetukaṃ
dhammaṃ   paccayā   bhāvanāyapahātabbahetuko   ca   nevadassanenanabhāvanāya-
pahātabbahetuko   ca   dhammā   ...  vatthuṃ  paccayā  bhāvanāya  .pe.
Dassanena sadisaṃ.
     [835]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca  dhammaṃ  paccayā  dassanenapahātabbahetuko  dhammo  ...
Dassanenapahātabbahetukaṃ   ekaṃ   khandhañca  vatthuñca  paccayā  tayo  khandhā
dve  khandhe  ...  vatthuṃ  vippayuttapaccayā  vicikicchāsahagataṃ  ekaṃ khandhañca
mohañca paccayā tayo khandhā dve khandhe ... Vatthuṃ vippayuttapaccayā.
     {835.1}        Dassanenapahātabbahetukañca       nevadassanena-
nabhāvanāyapahātabbahetukañca      dhammaṃ      paccayā     nevadassanena-
nabhāvanāyapahātabbahetuko    dhammo    ...    dassanenapahātabbahetuke
khandhe  ca  mahābhūte  ca  paccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā
vicikicchāsahagate   khandhe   ca   mohañca   paccayā   cittasamuṭṭhānaṃ   rūpaṃ
khandhe   ca   mohañca   vippayuttapaccayā   vicikicchāsahagate   khandhe   ca
vatthuñca paccayā vicikicchāsahagato moho vatthuṃ vippayuttapaccayā.
     {835.2}        Dassanenapahātabbahetukañca       nevadassanena-
nabhāvanāyapahātabbahetukañca    dhammaṃ   paccayā   dassanenapahātabbahetuko
ca     nevadassanenanabhāvanāyapahātabbahetuko     ca     dhammā    ...
Dassanenapahātabbahetukaṃ   ekaṃ   khandhañca  vatthuñca  paccayā  tayo  khandhā
dve   khandhe   ...  dassanenapahātabbahetuke  khandhe  ca  mahābhūte  ca
paccayā     cittasamuṭṭhānaṃ    rūpaṃ    khandhā    vatthuṃ    vippayuttapaccayā
cittasamuṭṭhānaṃ    rūpaṃ   khandhe   vippayuttapaccayā   vicikicchāsahagataṃ   ekaṃ
khandhañca   vatthuñca   mohañca   paccayā   tayo   khandhā  cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ca  ... Khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ
khandhe   ca   mohañca   vippayuttapaccayā   vicikicchāsahagataṃ  ekaṃ  khandhañca
Vatthuñca  paccayā  tayo  khandhā  moho  ca  dve  khandhe  ca  ... Vatthuṃ
vippayuttapaccayā   .   bhāvanāya   ...   tīṇi  .  dassanena  sadisā .
Dassanenapahātabbahetukaṃ     dhammaṃ     paccayā    dassanenapahātabbahetuko
dhammo ... Atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
     [836]    Hetuyā    sattarasa   ārammaṇe   sattarasa   adhipatiyā
sattarasa     anantare    sattarasa    samanantare    sattarasa    sahajāte
sattarasa     aññamaññe    sattarasa    nissaye    sattarasa    upanissaye
sattarasa   purejāte   sattarasa   āsevane   sattarasa   kamme  sattarasa
vipāke    ekaṃ    āhāre    sattarasa   indriye   sattarasa   jhāne
sattarasa   magge   sattarasa   sampayutte   sattarasa   vippayutte  sattarasa
atthiyā    sattarasa    natthiyā    sattarasa   vigate   sattarasa   avigate
sattarasa. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [837]   Dassanenapahātabbahetukaṃ   dhammaṃ   paccayā  nevadassanena-
nabhāvanāyapahātabbahetuko      dhammo      uppajjati     nahetupaccayā
vicikicchāsahagate khandhe paccayā vicikicchāsahagato moho.
     [838]   Bhāvanāyapahātabbahetukaṃ   dhammaṃ   paccayā  nevadassanena-
nabhāvanāyapahātabbahetuko  dhammo  ...  uddhaccasahagate  khandhe  paccayā
uddhaccasahagato moho.
     [839]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ   paccayā
Nevadassanenanabhāvanāyapahātabbahetuko      dhammo     ...     ahetukaṃ
nevadassanenanabhāvanāyapahātabbahetukaṃ   ekaṃ  khandhaṃ  paccayā  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   ahetukapaṭisandhikkhaṇe   ...   .   paripuṇṇaṃ  .
Cakkhāyatanaṃ   paccayā   cakkhuviññāṇaṃ   kāyāyatanaṃ   paccayā   kāyaviññāṇaṃ
vatthuṃ     paccayā     ahetukā    nevadassanenanabhāvanāyapahātabbahetukā
khandhā      vatthuṃ      paccayā     vicikicchāsahagato     uddhaccasahagato
moho.
     [840]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca   dhammaṃ  paccayā  nevadassanenanabhāvanāyapahātabbahetuko
dhammo  ...  vicikicchāsahagate  khandhe  ca vatthuñca paccayā vicikicchāsahagato
moho.
     [841]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca      dhammaṃ      paccayā     nevadassanenanabhāvanāya-
pahātabbahetuko    dhammo    uppajjati   nahetupaccayā   uddhaccasahagate
khandhe ca vatthuñca paccayā uddhaccasahagato moho.
     [842]   Dassanenapahātabbahetukaṃ   dhammaṃ   paccayā  nevadassanena-
nabhāvanāyapahātabbahetuko     dhammo     uppajjati    naārammaṇapaccayā
dassanenapahātabbahetuke khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [843]    Bhāvanāyapahātabbahetukaṃ    dhammaṃ   paccayā   bhāvanāya-
pahātabbahetuko  dhammo  ...  bhāvanāyapahātabbahetuke  khandhe  paccayā
Cittasamuṭṭhānaṃ rūpaṃ.
     [844]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ   paccayā
nevadassanenanabhāvanāyapahātabbahetuko   dhammo   ...  .  nevadassanena-
nabhāvanāyapahātabbahetuke    khandhe    paccayā    cittasamuṭṭhānaṃ    rūpaṃ
paṭisandhikkhaṇe        nevadassanenanabhāvanāyapahātabbahetuke       khandhe
paccayā  kaṭattārūpaṃ  khandhe  paccayā  vatthu ekaṃ mahābhūtaṃ ... Bāhiraṃ ...
Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ....
     [845]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca      dhammaṃ      paccayā     nevadassanenanabhāvanāya-
pahātabbahetuko   dhammo   ...   dassanenapahātabbahetuke   khandhe  ca
mahābhūte   ca   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   vicikicchāsahagate  khandhe
ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [846]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca   dhammaṃ  paccayā  nevadassanenanabhāvanāyapahātabbahetuko
dhammo      uppajjati     naārammaṇapaccayā     bhāvanāyapahātabbahetuke
khandhe  ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ rūpaṃ uddhaccasahagate khandhe
ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [847]  Dassanenapahātabbahetukaṃ  dhammaṃ  paccayā  dassanenapahātabba-
hetuko  dhammo  uppajjati  naadhipatipaccayā  .  sahajātasadisaṃ. Naanantara-
paccayā     nasamanantarapaccayā    naaññamaññapaccayā    naupanissayapaccayā
Napurejātapaccayā  .  paṭiccavāre  paccanīyasadisaṃ. Terasa pañhā ninnānaṃ.
Napacchājātapaccayā naāsevanapaccayā.
     [848]    Dassanenapahātabbahetukaṃ    dhammaṃ   paccayā   dassanena-
pahātabbahetuko     dhammo    uppajjati    nakammapaccayā    dassanena-
pahātabbahetuke khandhe paccayā dassanenapahātabbahetukā cetanā.
     [849]    Bhāvanāyapahātabbahetukaṃ    dhammaṃ   paccayā   bhāvanāya-
pahātabbahetuko     dhammo    uppajjati    nakammapaccayā    bhāvanāya-
pahātabbahetuke khandhe paccayā bhāvanāyapahātabbahetukā cetanā.
     [850]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ   paccayā
nevadassanenanabhāvanāyapahātabbahetuko   dhammo   uppajjati   nakammapaccayā
nevadassanenanabhāvanāyapahātabbahetuke          khandhe         paccayā
nevadassanenanabhāvanāyapahātabbahetukā      cetanā     bāhiraṃ     ...
Āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...  vatthuṃ  paccayā  nevadassanena-
nabhāvanāyapahātabbahetukā     cetanā    .    nevadassanenanabhāvanāya-
pahātabbahetukaṃ    dhammaṃ    paccayā    dassanenapahātabbahetuko   dhammo
uppajjati    nakammapaccayā    vatthuṃ    paccayā   dassanenapahātabbahetukā
cetanā   vicikicchāsahagataṃ   mohaṃ   paccayā   sampayuttakā   cetanā  .
Nevadassanenanabhāvanāyapahātabbahetukaṃ     dhammaṃ     paccayā    bhāvanāya-
pahātabbahetuko   dhammo  ...  vatthuṃ  paccayā  bhāvanāyapahātabbahetukā
cetanā uddhaccasahagataṃ mohaṃ paccayā sampayuttakā cetanā.
     [851]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca  dhammaṃ  paccayā  dassanenapahātabbahetuko  dhammo  ...
Dassanenapahātabbahetuke    khandhe   ca   vatthuñca   paccayā   dassanena-
pahātabbahetukā    cetanā    vicikicchāsahagate   khandhe   ca   mohañca
paccayā sampayuttakā cetanā.
     [852]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ   paccayā   bhāvanāyapahātabbahetuko   dhammo
uppajjati     nakammapaccayā     bhāvanāyapahātabbahetuke    khandhe    ca
vatthuñca    paccayā   bhāvanāyapahātabbahetukā   cetanā   uddhaccasahagate
khandhe ca mohañca paccayā sampayuttakā cetanā.
     [853]    Dassanenapahātabbahetukaṃ    dhammaṃ   paccayā   dassanena-
pahātabbahetuko   dhammo   uppajjati   navipākapaccayā   .  paripuṇṇaṃ .
Paṭisandhi  natthi  .  ...  naāhārapaccayā  bāhiraṃ  ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ  ...  .  ... Naindriyapaccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ
...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  mahābhūte paccayā rūpajīvitindriyaṃ.
...  Najhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ ... Bāhiraṃ ... Āhāra-
samuṭṭhānaṃ  ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ .... ... Namaggapaccayā
ahetukaṃ ekaṃ ... Nasampayuttapaccayā navippayuttapaccayā. Paṭiccavārapaccanīye
navippayuttasadisaṃ     ninnānaṃ     .    ekādasa    .    nonatthipaccayā
novigatapaccayā.
     [854]    Nahetuyā    pañca    naārammaṇe   pañca   naadhipatiyā
sattarasa     naanantare    pañca    nasamanantare    pañca    naaññamaññe
pañca    naupanissaye    pañca    napurejāte    terasa    napacchājāte
sattarasa   naāsevane   sattarasa   nakamme   satta   navipāke   sattarasa
naāhāre   ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ
nasampayutte    pañca    navippayutte    ekādasa    nonatthiyā    pañca
novigate pañca. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [855]  Hetupaccayā  naārammaṇe  pañca  ...  naadhipatiyā sattarasa
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye    pañca    napurejāte    terasa   napacchājāte   sattarasa
naāsevane   sattarasa   nakamme   satta  navipāke  sattarasa  nasampayutte
pañca     navippayutte     ekādasa    nonatthiyā    pañca    novigate
pañca. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [856]   Nahetupaccayā   ārammaṇe  pañca  ...  anantare  pañca
samanantare    pañca    sahajāte    pañca   aññamaññe   pañca   nissaye
pañca   upanissaye   pañca   purejāte   pañca  āsevane  pañca  kamme
pañca   vipāke   ekaṃ   āhāre  pañca  indriye  pañca  jhāne  pañca
magge   pañca   sampayutte   pañca   vippayutte   pañca   atthiyā  pañca
Natthiyā pañca vigate pañca avigate pañca. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paccayavāro niṭṭhito.
                Nissayavāro paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 260-280. https://84000.org/tipitaka/read/roman_read.php?B=41&A=5100              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=5100              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=816&items=41              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=816              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]