ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Saṃsaṭṭhavāro
     [857]    Dassanenapahātabbahetukaṃ    dhammaṃ   saṃsaṭṭho   dassanena-
pahātabbahetuko     dhammo     uppajjati    hetupaccayā    dassanena-
pahātabbahetukaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā  dve  khandhe
saṃsaṭṭhā dve khandhā.
     [858]    Bhāvanāyapahātabbahetukaṃ    dhammaṃ   saṃsaṭṭho   bhāvanāya-
pahātabbahetuko   dhammo   ...   bhāvanāyapahātabbahetukaṃ   ekaṃ  khandhaṃ
saṃsaṭṭhā tayo khandhā dve khandhe saṃsaṭṭhā dve khandhā.
     [859]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ   saṃsaṭṭho
nevadassanenanabhāvanāyapahātabbahetuko  dhammo ... Nevadassanenanabhāvanāya-
pahātabbahetukaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā paṭisandhikkhaṇe ....
Nevadassanenanabhāvanāyapahātabbahetukaṃ           dhammaṃ          saṃsaṭṭho
dassanenapahātabbahetuko   dhammo   ...   vicikicchāsahagataṃ  mohaṃ  saṃsaṭṭhā
sampayuttakā    khandhā   .   nevadassanenanabhāvanāyapahātabbahetukaṃ   dhammaṃ
saṃsaṭṭho   bhāvanāyapahātabbahetuko   dhammo   ...   uddhaccasahagataṃ  mohaṃ
saṃsaṭṭhā sampayuttakā khandhā.
     [860]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca  dhammaṃ  saṃsaṭṭho  dassanenapahātabbahetuko  dhammo  ...
Vicikicchāsahagataṃ    ekaṃ    khandhañca   mohañca   saṃsaṭṭhā   tayo   khandhā
... Dve khandhā.
     [861]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca  dhammaṃ  saṃsaṭṭho  bhāvanāyapahātabbahetuko  dhammo  ...
Uddhaccasahagataṃ   ekaṃ   khandhañca   mohañca   saṃsaṭṭhā  tayo  khandhā  dve
khandhe ....
     [862]   Dassanenapahātabbahetukaṃ   dhammaṃ   saṃsaṭṭho  nevadassanena-
nabhāvanāyapahātabbahetuko     dhammo     uppajjati     ārammaṇapaccayā
dassanenapahātabbahetukaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā   dve
khandhe   ...  .  dassanenapahātabbahetukaṃ  dhammaṃ  saṃsaṭṭho  nevadassanena-
nabhāvanāyapahātabbahetuko    dhammo    ...   vicikicchāsahagate   khandhe
saṃsaṭṭho   vicikicchāsahagato   moho   .   dassanenapahātabbahetukaṃ   dhammaṃ
saṃsaṭṭho     dassanenapahātabbahetuko     ca     nevadassanenanabhāvanāya-
pahātabbahetuko  ca  dhammā  ...  vicikicchāsahagataṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā
tayo  khandhā  moho  ca  dve  khandhe  ...  .  bhāvanāyapahātabbahetukaṃ
dhammaṃ saṃsaṭṭho ... Tīṇi.
     [863]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ   saṃsaṭṭho
nevadassanenanabhāvanāyapahātabbahetuko           dhammo          ...
Nevadassanenanabhāvanāyapahātabbahetukaṃ    ekaṃ    khandhaṃ    saṃsaṭṭhā   tayo
khandhā   dve   khandhe   saṃsaṭṭhā  dve  khandhā  paṭisandhikkhaṇe  ... .
Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ    saṃsaṭṭho   nevadassanena-
nabhāvanāyapahātabbahetuko   dhammo  ...  vicikicchāsahagataṃ  mohaṃ  saṃsaṭṭhā
sampayuttakā    khandhā   .   nevadassanenanabhāvanāyapahātabbahetukaṃ   dhammaṃ
saṃsaṭṭho   bhāvanāyapahātabbahetuko   dhammo   ...   uddhaccasahagataṃ  mohaṃ
saṃsaṭṭhā sampayuttakā khandhā.
     [864]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca  dhammaṃ  saṃsaṭṭho  dassanenapahātabbahetuko  dhammo  ...
Vicikicchāsahagataṃ   ekaṃ   khandhañca   mohañca  saṃsaṭṭhā  tayo  khandhā  dve
khandhe ca mohañca saṃsaṭṭhā.
     [865]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ   saṃsaṭṭho   bhāvanāyapahātabbahetuko   dhammo
uppajjati    ārammaṇapaccayā   uddhaccasahagataṃ   ekaṃ   khandhañca   mohañca
saṃsaṭṭhā tayo khandhā dve khandhe ....
     [866]  Dassanenapahātabbahetukaṃ  dhammaṃ  saṃsaṭṭho  dassanenapahātabba-
hetuko    dhammo    uppajjati   adhipatipaccayā   dassanenapahātabbahetukaṃ
ekaṃ  khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe .... Bhāvanāyapahātabbahetukaṃ
dhammaṃ   saṃsaṭṭho   ...   ekaṃ   .  nevadassanenanabhāvanāyapahātabbahetukaṃ
dhammaṃ          saṃsaṭṭho          nevadassanenanabhāvanāyapahātabbahetuko
Dhammo    uppajjati   adhipatipaccayā   nevadassanenanabhāvanāyapahātabbahetukaṃ
ekaṃ   khandhaṃ  saṃsaṭṭhā  tayo  khandhā  dve  khandhe  ...  anantarapaccayā
samanantarapaccayā.
     [867]    Dassanenapahātabbahetukaṃ    dhammaṃ   saṃsaṭṭho   dassanena-
pahātabbahetuko   dhammo   uppajjati   sahajātapaccayā   aññamaññapaccayā
nissayapaccayā     upanissayapaccayā    purejātapaccayā    āsevanapaccayā
kammapaccayā      vipākapaccayā      āhārapaccayā      indriyapaccayā
jhānapaccayā      maggapaccayā      sampayuttapaccayā     vippayuttapaccayā
atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
     [868]   Hetuyā   satta   ārammaṇe   ekādasa  adhipatiyā  tīṇi
anantare    ekādasa    samanantare    ekādasa   sahajāte   ekādasa
aññamaññe    ekādasa    nissaye    ekādasa   upanissaye   ekādasa
purejāte   ekādasa   āsevane  ekādasa  kamme  ekādasa  vipāke
ekaṃ   āhāre   ekādasa   indriye   ekādasa   jhāne   ekādasa
magge    ekādasa    sampayutte    ekādasa    vippayutte   ekādasa
atthiyā   ekādasa   natthiyā   ekādasa   vigate   ekādasa   avigate
ekādasa. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [869] Dassanenapahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanenanabhāvanāya-
pahātabbahetuko    dhammo   uppajjati   nahetupaccayā   vicikicchāsahagate
Khandhe saṃsaṭṭho vicikicchāsahagato moho.
     [870]   Bhāvanāyapahātabbahetukaṃ   dhammaṃ   saṃsaṭṭho  nevadassanena-
nabhāvanāyapahātabbahetuko      dhammo      uppajjati     nahetupaccayā
uddhaccasahagate khandhe saṃsaṭṭho uddhaccasahagato moho.
     [871]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ   saṃsaṭṭho
nevadassanenanabhāvanāyapahātabbahetuko   dhammo   uppajjati   nahetupaccayā
ahetukaṃ    nevadassanenanabhāvanāyapahātabbahetukaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā
tayo khandhā dve khandhe saṃsaṭṭhā dve khandhā ahetukapaṭisandhikkhaṇe ....
     [872]   Dassanenapahātabbahetukaṃ   dhammaṃ  ...  naadhipatipaccayā .
Sahajātasadisaṃ   .  napurejātapaccayā  napacchājātapaccayā  naāsevanapaccayā
nakammapaccayā   satta   .   navipākapaccayā   najhānapaccayā  namaggapaccayā
navippayuttapaccayā.
     [873]    Nahetuyā   tīṇi   naadhipatiyā   ekādasa   napurejāte
ekādasa   napacchājāte   ekādasa   naāsevane   ekādasa   nakamme
satta   navipāke   ekādasa  najhāne  ekaṃ  namagge  ekaṃ  navippayutte
ekādasa. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [874]   Hetupaccayā  naadhipatiyā  satta  ...  napurejāte  satta
napacchājāte   satta   naāsevane   satta   nakamme   satta   navipāke
Satta navippayutte satta. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [875]  Nahetupaccayā  ārammaṇe tīṇi ... Anantare tīṇi samanantare
tīṇi    sahajāte   tīṇi   aññamaññe   tīṇi   nissaye   tīṇi   upanissaye
tīṇi   purejāte   tīṇi   āsevane   tīṇi   kamme  tīṇi  vipāke  ekaṃ
āhāre   tīṇi   indriye   tīṇi  jhāne  tīṇi  magge  dve  sampayutte
tīṇi   vippayutte   tīṇi   atthiyā   tīṇi   natthiyā   tīṇi   vigate   tīṇi
avigate tīṇi. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
               Sampayuttavāro saṃsaṭṭhavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 280-285. https://84000.org/tipitaka/read/roman_read.php?B=41&A=5494              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=5494              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=857&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=857              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]