ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Saṃsaṭṭhavāro
     [857]    Dassanenapahātabbahetukaṃ    dhammaṃ   saṃsaṭṭho   dassanena-
pahātabbahetuko     dhammo     uppajjati    hetupaccayā    dassanena-
pahātabbahetukaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā  dve  khandhe
saṃsaṭṭhā dve khandhā.
     [858]    Bhāvanāyapahātabbahetukaṃ    dhammaṃ   saṃsaṭṭho   bhāvanāya-
pahātabbahetuko   dhammo   ...   bhāvanāyapahātabbahetukaṃ   ekaṃ  khandhaṃ
saṃsaṭṭhā tayo khandhā dve khandhe saṃsaṭṭhā dve khandhā.
     [859]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ   saṃsaṭṭho
nevadassanenanabhāvanāyapahātabbahetuko  dhammo ... Nevadassanenanabhāvanāya-
pahātabbahetukaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā paṭisandhikkhaṇe ....
Nevadassanenanabhāvanāyapahātabbahetukaṃ           dhammaṃ          saṃsaṭṭho
dassanenapahātabbahetuko   dhammo   ...   vicikicchāsahagataṃ  mohaṃ  saṃsaṭṭhā
sampayuttakā    khandhā   .   nevadassanenanabhāvanāyapahātabbahetukaṃ   dhammaṃ
saṃsaṭṭho   bhāvanāyapahātabbahetuko   dhammo   ...   uddhaccasahagataṃ  mohaṃ
saṃsaṭṭhā sampayuttakā khandhā.

--------------------------------------------------------------------------------------------- page281.

[860] Dassanenapahātabbahetukañca nevadassanenanabhāvanāya- pahātabbahetukañca dhammaṃ saṃsaṭṭho dassanenapahātabbahetuko dhammo ... Vicikicchāsahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā ... Dve khandhā. [861] Bhāvanāyapahātabbahetukañca nevadassanenanabhāvanāya- pahātabbahetukañca dhammaṃ saṃsaṭṭho bhāvanāyapahātabbahetuko dhammo ... Uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā dve khandhe .... [862] Dassanenapahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanena- nabhāvanāyapahātabbahetuko dhammo uppajjati ārammaṇapaccayā dassanenapahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... . dassanenapahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanena- nabhāvanāyapahātabbahetuko dhammo ... vicikicchāsahagate khandhe saṃsaṭṭho vicikicchāsahagato moho . dassanenapahātabbahetukaṃ dhammaṃ saṃsaṭṭho dassanenapahātabbahetuko ca nevadassanenanabhāvanāya- pahātabbahetuko ca dhammā ... vicikicchāsahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā moho ca dve khandhe ... . bhāvanāyapahātabbahetukaṃ dhammaṃ saṃsaṭṭho ... Tīṇi. [863] Nevadassanenanabhāvanāyapahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanenanabhāvanāyapahātabbahetuko dhammo ...

--------------------------------------------------------------------------------------------- page282.

Nevadassanenanabhāvanāyapahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe saṃsaṭṭhā dve khandhā paṭisandhikkhaṇe ... . Nevadassanenanabhāvanāyapahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanena- nabhāvanāyapahātabbahetuko dhammo ... vicikicchāsahagataṃ mohaṃ saṃsaṭṭhā sampayuttakā khandhā . nevadassanenanabhāvanāyapahātabbahetukaṃ dhammaṃ saṃsaṭṭho bhāvanāyapahātabbahetuko dhammo ... uddhaccasahagataṃ mohaṃ saṃsaṭṭhā sampayuttakā khandhā. [864] Dassanenapahātabbahetukañca nevadassanenanabhāvanāya- pahātabbahetukañca dhammaṃ saṃsaṭṭho dassanenapahātabbahetuko dhammo ... Vicikicchāsahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā dve khandhe ca mohañca saṃsaṭṭhā. [865] Bhāvanāyapahātabbahetukañca nevadassanenanabhāvanāya- pahātabbahetukañca dhammaṃ saṃsaṭṭho bhāvanāyapahātabbahetuko dhammo uppajjati ārammaṇapaccayā uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā dve khandhe .... [866] Dassanenapahātabbahetukaṃ dhammaṃ saṃsaṭṭho dassanenapahātabba- hetuko dhammo uppajjati adhipatipaccayā dassanenapahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe .... Bhāvanāyapahātabbahetukaṃ dhammaṃ saṃsaṭṭho ... ekaṃ . nevadassanenanabhāvanāyapahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanenanabhāvanāyapahātabbahetuko

--------------------------------------------------------------------------------------------- page283.

Dhammo uppajjati adhipatipaccayā nevadassanenanabhāvanāyapahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... anantarapaccayā samanantarapaccayā. [867] Dassanenapahātabbahetukaṃ dhammaṃ saṃsaṭṭho dassanena- pahātabbahetuko dhammo uppajjati sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā. [868] Hetuyā satta ārammaṇe ekādasa adhipatiyā tīṇi anantare ekādasa samanantare ekādasa sahajāte ekādasa aññamaññe ekādasa nissaye ekādasa upanissaye ekādasa purejāte ekādasa āsevane ekādasa kamme ekādasa vipāke ekaṃ āhāre ekādasa indriye ekādasa jhāne ekādasa magge ekādasa sampayutte ekādasa vippayutte ekādasa atthiyā ekādasa natthiyā ekādasa vigate ekādasa avigate ekādasa. Evaṃ gaṇetabbaṃ. Anulomaṃ. [869] Dassanenapahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanenanabhāvanāya- pahātabbahetuko dhammo uppajjati nahetupaccayā vicikicchāsahagate

--------------------------------------------------------------------------------------------- page284.

Khandhe saṃsaṭṭho vicikicchāsahagato moho. [870] Bhāvanāyapahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanena- nabhāvanāyapahātabbahetuko dhammo uppajjati nahetupaccayā uddhaccasahagate khandhe saṃsaṭṭho uddhaccasahagato moho. [871] Nevadassanenanabhāvanāyapahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanenanabhāvanāyapahātabbahetuko dhammo uppajjati nahetupaccayā ahetukaṃ nevadassanenanabhāvanāyapahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe saṃsaṭṭhā dve khandhā ahetukapaṭisandhikkhaṇe .... [872] Dassanenapahātabbahetukaṃ dhammaṃ ... naadhipatipaccayā . Sahajātasadisaṃ . napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā satta . navipākapaccayā najhānapaccayā namaggapaccayā navippayuttapaccayā. [873] Nahetuyā tīṇi naadhipatiyā ekādasa napurejāte ekādasa napacchājāte ekādasa naāsevane ekādasa nakamme satta navipāke ekādasa najhāne ekaṃ namagge ekaṃ navippayutte ekādasa. Evaṃ gaṇetabbaṃ. Paccanīyaṃ. [874] Hetupaccayā naadhipatiyā satta ... napurejāte satta napacchājāte satta naāsevane satta nakamme satta navipāke

--------------------------------------------------------------------------------------------- page285.

Satta navippayutte satta. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [875] Nahetupaccayā ārammaṇe tīṇi ... Anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge dve sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Sampayuttavāro saṃsaṭṭhavārasadiso.


             The Pali Tipitaka in Roman Character Volume 41 page 280-285. https://84000.org/tipitaka/read/roman_read.php?B=41&A=5494&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=5494&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=857&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=857              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]