ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [1042]  Ācayagāmiṃ  dhammaṃ  paccayā  ācayagāmi  dhammo  uppajjati
hetupaccayā   ācayagāmiṃ   ekaṃ   khandhaṃ   paccayā   tayo  khandhā  dve
khandhe    paccayā    dve   khandhā   .   ācayagāmiṃ   dhammaṃ   paccayā
Nevācayagāmināpacayagāmi   dhammo   ...  hetupaccayā  ācayagāmī  khandhe
paccayā  cittasamuṭṭhānaṃ  rūpaṃ  .  ācayagāmiṃ  dhammaṃ  paccayā  ācayagāmi ca
nevācayagāmināpacayagāmi  ca  dhammā  ...  ācayagāmiṃ  ekaṃ khandhaṃ paccayā
tayo   khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  .  apacayagāmiṃ
dhammaṃ paccayā ... Tīṇi.
     [1043]   Nevācayagāmināpacayagāmiṃ  dhammaṃ  paccayā  nevācayagāmi-
nāpacayagāmi   dhammo  ...  hetupaccayā  nevācayagāmināpacayagāmiṃ  ekaṃ
khandhaṃ   paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Paṭisandhikkhaṇe   khandhe   paccayā   vatthu   vatthuṃ   paccayā  khandhā  ekaṃ
mahābhūtaṃ   paccayā   vatthuṃ   paccayā  nevācayagāmināpacayagāmī  khandhā .
Nevācayagāmināpacayagāmiṃ  dhammaṃ  paccayā ācayagāmi dhammo ... Hetupaccayā
vatthuṃ    paccayā    ācayagāmī    khandhā   .   nevācayagāmināpacayagāmiṃ
dhammaṃ   paccayā   apacayagāmi   dhammo   ...  vatthuṃ  paccayā  apacayagāmī
khandhā   .   nevācayagāmināpacayagāmiṃ   dhammaṃ   paccayā   ācayagāmi  ca
nevācayagāmināpacayagāmi  ca  dhammā  ...  vatthuṃ paccayā ācayagāmī khandhā
mahābhūte  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  .  nevācayagāmināpacayagāmiṃ  dhammaṃ
paccayā  apacayagāmi  ca  nevācayagāmināpacayagāmi  ca  dhammā  ...  vatthuṃ
paccayā apacayagāmī khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [1044]  Ācayagāmiñca  nevācayagāmināpacayagāmiñca  dhammaṃ  paccayā
ācayagāmi   dhammo   ...   hetupaccayā   ācayagāmiṃ   ekaṃ   khandhañca
Vatthuñca   paccayā   tayo  khandhā  dve  khandhe  ...  .  ācayagāmiñca
nevācayagāmināpacayagāmiñca    dhammaṃ    paccayā   nevācayagāmināpacayagāmi
dhammo  ...  hetupaccayā  ācayagāmī  khandhe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ    rūpaṃ    .    ācayagāmiñca   nevācayagāmināpacayagāmiñca
dhammaṃ   paccayā   ācayagāmi   ca   nevācayagāmināpacayagāmi   ca  dhammā
uppajjanti   hetupaccayā   ācayagāmiṃ   ekaṃ  khandhañca  vatthuñca  paccayā
tayo   khandhā  dve  khandhe  ...  ācayagāmī  khandhe  ca  mahābhūte  ca
paccayā  cittasamuṭṭhānaṃ  rūpaṃ  .  apacayagāmiñca  nevācayagāmināpacayagāmiñca
dhammaṃ paccayā apacayagāmi dhammo ... Tīṇi.
     [1045]  Ācayagāmiṃ  dhammaṃ  paccayā  ācayagāmi  dhammo  uppajjati
ārammaṇapaccayā   ācayagāmiṃ   ekaṃ   khandhaṃ   paccayā   .   apacayagāmiṃ
dhammaṃ paccayā ... Ekaṃ.
     [1046]   Nevācayagāmināpacayagāmiṃ  dhammaṃ  paccayā  nevācayagāmi-
nāpacayagāmi  dhammo  ...  nevācayagāmināpacayagāmiṃ  ekaṃ  khandhaṃ paccayā
tayo   khandhā  dve  khandhe  ...  paṭisandhikkhaṇe  vatthuṃ  paccayā  khandhā
cakkhāyatanaṃ   paccayā   cakkhuviññāṇaṃ   kāyāyatanaṃ   paccayā   kāyaviññāṇaṃ
vatthuṃ       paccayā      nevācayagāmināpacayagāmī      khandhā     .
Nevācayagāmināpacayagāmiṃ   dhammaṃ  paccayā  ācayagāmi  dhammo  ...  vatthuṃ
paccayā   ācayagāmī  khandhā  .  nevācayagāmināpacayagāmiṃ  dhammaṃ  paccayā
apacayagāmi dhammo ... Vatthuṃ paccayā apacayagāmī khandhā.
     [1047]  Ācayagāmiñca  nevācayagāmināpacayagāmiñca  dhammaṃ  paccayā
ācayagāmi    dhammo    ...    ācayagāmiṃ   ekaṃ   khandhañca   vatthuñca
paccayā tayo khandhā dve khandhe ....
     [1048]  Apacayagāmiñca  nevācayagāmināpacayagāmiñca  dhammaṃ  paccayā
apacayagāmi     dhammo     uppajjati     ārammaṇapaccayā     apacayagāmiṃ
ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ....
     [1049]  Ācayagāmiṃ  dhammaṃ  paccayā  ācayagāmi  dhammo  uppajjati
adhipatipaccayā  tīṇi  .  apacayagāmi  tīṇi  .  nevācayagāmināpacayagāmi ...
Nevācayagāmiṃ  ekaṃ  ...  vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā.
Nevācayagāmināpacayagāmiṃ  dhammaṃ  paccayā  ācayagāmi  dhammo .... Idhāpi
ghaṭanā hetusadisā.
     [1050]  Ācayagāmiṃ  dhammaṃ  paccayā  ācayagāmi  dhammo  uppajjati
anantarapaccayā   samanantarapaccayā   sahajātapaccayā   tīṇi   .  apacayagāmi
tīṇi  .  nevācayagāmināpacayagāmiṃ  dhammaṃ  paccayā  nevācayagāmināpacayagāmi
dhammo     ...     sahajātapaccayā    nevācayagāmināpacayagāmiṃ    ekaṃ
khandhaṃ   paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Paṭisandhikkhaṇe   .   saṅkhittaṃ   .   asaññasattānaṃ   ekaṃ  mahābhūtaṃ  ...
Cakkhāyatanaṃ   paccayā   cakkhuviññāṇaṃ   kāyāyatanaṃ   paccayā   kāyaviññāṇaṃ
vatthuṃ   paccayā   .  nevācayagāmināpacayagāmiṃ  dhammaṃ  paccayā  ācayagāmi
dhammo ... Sahajātapaccayā. Saṅkhittaṃ. Sabbe ghaṭanā kātabbā.
     [1051]   Apacayagāmiṃ  dhammaṃ  ...  aññamaññapaccayā  nissayapaccayā
upanissayapaccayā     purejātapaccayā     āsevanapaccayā    kammapaccayā
vipākapaccayā      āhārapaccayā      indriyapaccayā      jhānapaccayā
maggapaccayā      sampayuttapaccayā      vippayuttapaccayā     atthipaccayā
natthipaccayā vigatapaccayā avigatapaccayā.
     [1052]   Hetuyā  sattarasa  ārammaṇe  satta  adhipatiyā  sattarasa
anantare     satta     samanantare     satta     sahajāte     sattarasa
aññamaññe   satta   nissaye   sattarasa   upanissaye   satta   purejāte
satta     āsevane    satta    kamme    sattarasa    vipāke    ekaṃ
āhāre   sattarasa   indriye   jhāne   magge   sattarasa   sampayutte
satta    vippayutte    sattarasa    atthiyā    sattarasa   natthiyā   satta
vigate satta avigate sattarasa. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1053]  Ācayagāmiṃ  dhammaṃ  paccayā  ācayagāmi  dhammo  uppajjati
nahetupaccayā    vicikicchāsahagate    uddhaccasahagate    khandhe    paccayā
vicikicchāsahagato   uddhaccasahagato   moho   .   nevācayagāmināpacayagāmiṃ
dhammaṃ   paccayā   nevācayagāmināpacayagāmi   dhammo   ...  nahetupaccayā
ahetukaṃ   nevācayagāmināpacayagāmiṃ   ekaṃ   khandhaṃ  paccayā  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   ahetukapaṭisandhikkhaṇe .
Saṅkhittaṃ   .   asaññasattānaṃ   ekaṃ  mahābhūtaṃ  ...  cakkhāyatanaṃ  paccayā
Cakkhuviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ   paccayā
ahetukā   nevācayagāmināpacayagāmī   khandhā  .  nevācayagāmināpacayagāmiṃ
dhammaṃ   paccayā   ācayagāmi  dhammo  ...  nahetupaccayā  vatthuṃ  paccayā
vicikicchāsahagato uddhaccasahagato moho.
     [1054]  Ācayagāmiñca  nevācayagāmināpacayagāmiñca  dhammaṃ  paccayā
ācayagāmi  dhammo  ...  nahetupaccayā . Vicikicchāsahagate uddhaccasahagate
khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.
     [1055]   Ācayagāmiṃ   dhammaṃ   paccayā   nevācayagāmināpacayagāmi
dhammo ... Naārammaṇapaccayā. Saṅkhittaṃ. Paṭiccavārasadisaṃ.
     [1056]  Ācayagāmiṃ  dhammaṃ  paccayā  ācayagāmi  dhammo  uppajjati
naadhipatipaccayā    tīṇi    .   apacayagāmiṃ   dhammaṃ   paccayā   apacayagāmi
dhammo   ...   naadhipatipaccayā   apacayagāmī  khandhe  paccayā  apacayagāmi
adhipati  .  nevācayagāmināpacayagāmiṃ  dhammaṃ  .  saṅkhittaṃ  .  asaññasattānaṃ
cakkhāyatanaṃ   paccayā   cakkhuviññāṇaṃ   kāyāyatanaṃ   ...   vatthuṃ  paccayā
nevācayagāmināpacayagāmī    khandhā   .   nevācayagāmināpacayagāmiṃ   dhammaṃ
paccayā  ācayagāmi  dhammo  ...  naadhipatipaccayā vatthuṃ paccayā ācayagāmī
khandhā  .  nevācayagāmināpacayagāmiṃ  dhammaṃ  paccayā apacayagāmi dhammo ...
Naadhipatipaccayā   vatthuṃ   paccayā  apacayagāmi  adhipati  .   nevācayagāmi-
nāpacayagāmiṃ   dhammaṃ   paccayā   ācayagāmi  ca  nevācayagāmināpacayagāmi
Ca   dhammā   ...   naadhipatipaccayā   vatthuṃ  paccayā  ācayagāmī  khandhā
mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [1057]  Ācayagāmiñca  nevācayagāmināpacayagāmiñca  dhammaṃ  paccayā
ācayagāmi   dhammo   ...   naadhipatipaccayā   ācayagāmiṃ  ekaṃ  khandhañca
vatthuñca   paccayā   tayo  khandhā  dve  khandhe  ...  .  ācayagāmiñca
nevācayagāmināpacayagāmiñca    dhammaṃ    paccayā   nevācayagāmināpacayagāmi
dhammo  ...  ācayagāmī  khandhe  ca  mahābhūte  ca  paccayā cittasamuṭṭhānaṃ
rūpaṃ    .   ācayagāmiñca   nevācayagāmināpacayagāmiñca   dhammaṃ   paccayā
ācayagāmi  ca  nevācayagāmināpacayagāmi  ca  dhammā  ... Ācayagāmiṃ ekaṃ
khandhañca  vatthuñca  paccayā  tayo  khandhā  dve  khandhe  ...  ācayagāmī
khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [1058]     Apacayagāmiñca    nevācayagāmināpacayagāmiñca    dhammaṃ
paccayā  apacayagāmi  dhammo  ...  naadhipatipaccayā  apacayagāmī  khandhe  ca
vatthuñca  paccayā  apacayagāmi  adhipati . Naanantarapaccayā nasamanantarapaccayā
naaññamaññapaccayā          naupanissayapaccayā         napurejātapaccayā
paṭiccavārasadisā satta pañhā. Napacchājātapaccayā paripuṇṇaṃ.
     [1059] Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo ... Naāsevana-
paccayā   tīṇi   .  apacayagāmiṃ  dhammaṃ  paccayā  nevācayagāmināpacayagāmi
dhammo  ...  naāsevanapaccayā  apacayagāmī  khandhe  paccayā cittasamuṭṭhānaṃ
rūpaṃ  .  nevācayagāmināpacayagāmiṃ  dhammaṃ  paccayā  nevācayagāmināpacayagāmi
Dhammo   .   saṅkhittaṃ   .   asaññasattānaṃ   ...   cakkhāyatanaṃ  paccayā
kāyāyatanaṃ   paccayā  vatthuṃ  paccayā  nevācayagāmināpacayagāmī  khandhā .
Nevācayagāmināpacayagāmiṃ    dhammaṃ   paccayā   ācayagāmi   dhammo   ...
Naāsevanapaccayā   vatthuṃ  paccayā  ācayagāmī  khandhā  .  nevācayagāmi-
nāpacayagāmiṃ  dhammaṃ  paccayā  ācayagāmi  ca  nevācayagāmināpacayagāmi  ca
dhammā   ...   vatthuṃ   paccayā   ācayagāmī  khandhā  mahābhūte  paccayā
cittasamuṭṭhānaṃ rūpaṃ.
     [1060]     Ācayagāmiñca    nevācayagāmināpacayagāmiñca    dhammaṃ
paccayā  ācayagāmi  dhammo  ... Ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā
tayo  khandhā  dve khandhe .... Ācayagāmiñca nevācayagāmināpacayagāmiñca
dhammaṃ  paccayā  nevācayagāmināpacayagāmi  dhammo  ...  ācayagāmī  khandhe
ca   mahābhūte   ca   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   .   ācayagāmiñca
nevācayagāmināpacayagāmiñca     dhammaṃ     paccayā     ācayagāmi     ca
nevācayagāmināpacayagāmi   ca   dhammā   ...  ācayagāmiṃ  ekaṃ  khandhañca
vatthuñca   paccayā   tayo   khandhā   dve  khandhe  ca  vatthuñca  paccayā
ācayagāmī   khandhe   ca   mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ .
Ācayagāmiñca       nevācayagāmināpacayagāmiñca      dhammaṃ      paccayā
nevācayagāmināpacayagāmi   dhammo   ...   naāsevanapaccayā   apacayagāmī
khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [1061]  Ācayagāmiṃ  dhammaṃ  paccayā  ācayagāmi  dhammo  uppajjati
Nakammapaccayā   ācayagāmī   khandhe   paccayā   ācayagāmi   cetanā .
Apacayagāmiṃ   dhammaṃ   paccayā   apacayagāmi   dhammo   ...  nakammapaccayā
apacayagāmī   khandhe   paccayā   apacayagāmi   cetanā  .  nevācayagāmi-
nāpacayagāmiṃ   dhammaṃ   paccayā   nevācayagāmināpacayagāmi   dhammo  ...
Nakammapaccayā   nevācayagāmināpacayagāmī   khandhe  paccayā  nevācayagāmi-
nāpacayagāmi  cetanā  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Vatthuṃ   paccayā   nevācayagāmināpacayagāmi   cetanā   .  nevācayagāmi-
nāpacayagāmiṃ   dhammaṃ   paccayā   ācayagāmi  dhammo  ...  nakammapaccayā
vatthuṃ   paccayā   ācayagāmi  cetanā  .  nevācayagāmināpacayagāmiṃ  dhammaṃ
paccayā    apacayagāmi   dhammo   ...   nakammapaccayā   vatthuṃ   paccayā
apacayagāmi cetanā.
     [1062]     Ācayagāmiñca    nevācayagāmināpacayagāmiñca    dhammaṃ
paccayā   ācayagāmi  dhammo  ...  nakammapaccayā  ācayagāmī  khandhe  ca
vatthuñca paccayā ācayagāmi cetanā.
     [1063]     Apacayagāmiñca    nevācayagāmināpacayagāmiñca    dhammaṃ
paccayā   apacayagāmi  dhammo  ...  nakammapaccayā  apacayagāmī  khandhe  ca
vatthuñca paccayā ācayagāmi cetanā.
     [1064]   Ācayagāmiṃ   dhammaṃ   paccayā  ācayagāmi  dhammo  ...
Navipākapaccayā. Paripuṇṇaṃ kātabbaṃ. Paṭisandhikkhaṇe natthi.
     [1065]       Nevācayagāmināpacayagāmiṃ      dhammaṃ      paccayā
Nevācayagāmināpacayagāmi   dhammo   ...   naāhārapaccayā  bāhiraṃ  ...
Utusamuṭṭhānaṃ ... Asaññasattānaṃ ....
     [1066]  ...  Naindriyapaccayā  bāhiraṃ ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... Asaññasattānaṃ mahābhūte paccayā rūpajīvitindriyaṃ.
     [1067]    ...    Najhānapaccayā   pañcaviññāṇaṃ   bāhiraṃ   ...
Āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ... Cakkhāyatanaṃ
paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ....
     [1068]  ...  Namaggapaccayā  ahetukā nevācayagāmināpacayagāmi.
Saṅkhittaṃ   .   asaññasattānaṃ   ekaṃ  mahābhūtaṃ  ...  cakkhāyatanaṃ  paccayā
cakkhuviññāṇaṃ     kāyāyatanaṃ    paccayā    vatthuṃ    paccayā    ahetukā
nevācayagāmi     ...     nasampayuttapaccayā    navippayuttapaccayā   .
Paṭiccavārasadisaṃ tīṇi. Nonatthipaccayā novigatapaccayā.
     [1069]   Nahetuyā   cattāri   naārammaṇe   pañca   naadhipatiyā
dvādasa       naanantare      pañca      nasamanantare     naaññamaññe
naupanissaye    pañca    napurejāte    satta    napacchājāte   sattarasa
naāsevane   ekādasa   nakamme   satta  navipāke  sattarasa  naāhāre
naindriye   najhāne   namagge   ekaṃ   nasampayutte  pañca  navippayutte
tīṇi nonatthiyā novigate pañca. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1070]  Hetupaccayā  naārammaṇe  pañca  ... Naadhipatiyā dvādasa
Naanantare      nasamanantare     naaññamaññe     naupanissaye     pañca
napurejāte  satta  napacchājāte  sattarasa  naāsevane  ekādasa nakamme
satta    navipāke    sattarasa   nasampayutte   pañca   navippayutte   tīṇi
nonatthiyā novigate pañca. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1071]   Nahetupaccayā   ārammaṇe   cattāri   ...  anantare
samanantare    sahajāte   aññamaññe   nissaye   upanissaye   purejāte
āsevane  kamme  cattāri  vipāke  ekaṃ  āhāre  cattāri  indriye
jhāne   cattāri   magge  tīṇi  sampayutte  vippayutte  atthiyā  natthiyā
vigate cattāri avigate cattāri. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paccayavāro samatto.
                Nissayavāro paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 330-340. https://84000.org/tipitaka/read/roman_read.php?B=41&A=6487              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=6487              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1042&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1042              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]