ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Saṃsaṭṭhavāro
     [1072]  Ācayagāmiṃ  dhammaṃ  saṃsaṭṭho  ācayagāmi  dhammo  uppajjati
hetupaccayā  ācayagāmiṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā  dve khandhe
saṃsaṭṭhā.
     [1073]  Apacayagāmiṃ  dhammaṃ  saṃsaṭṭho  apacayagāmi  dhammo  uppajjati
hetupaccayā apacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ....

--------------------------------------------------------------------------------------------- page341.

[1074] Nevācayagāmināpacayagāmiṃ dhammaṃ saṃsaṭṭho nevācayagāmi- nāpacayagāmi dhammo ... nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe .... [1075] Ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmi dhammo uppajjati ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā. [1076] Hetuyā tīṇi ārammaṇe adhipatiyā anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme sabbattha tīṇi . vipāke ekaṃ āhāre tīṇi indriye jhāne magge sampayutte vippayutte atthiyā natthiyā vigate avigate tīṇi. Evaṃ gaṇetabbaṃ. Anulomaṃ. [1077] Ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmi dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. [1078] Nevācayagāmināpacayagāmiṃ dhammaṃ saṃsaṭṭho

--------------------------------------------------------------------------------------------- page342.

Nevācayagāmināpacayagāmi dhammo ... Nahetupaccayā ahetukaṃ nevācayagāmi- nāpacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Ahetukapaṭisandhikkhaṇe .... [1079] Ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmi dhammo ... Naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā ācayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe .... [1080] Nevācayagāmināpacayagāmiṃ dhammaṃ saṃsaṭṭho nevācayagāmi- nāpacayagāmi dhammo ... naāsevanapaccayā nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā paṭisandhikkhaṇe ... nakammapaccayā navipākapaccayā najhānapaccayā namaggapaccayā navippayuttapaccayā. [1081] Nahetuyā dve naadhipatiyā tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane dve nakamme tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi. Evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1082] Hetupaccayā naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane dve nakamme tīṇi navipāke tīṇi navippayutte tīṇi. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [1083] Nahetupaccayā ārammaṇe dve ... Anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane

--------------------------------------------------------------------------------------------- page343.

Kamme sabbattha dve . vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte atthiyā natthiyā vigate avigate dve. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Saṃsaṭṭhavāro. Sampayuttavāro saṃsaṭṭhavārasadiso.


             The Pali Tipitaka in Roman Character Volume 41 page 340-343. https://84000.org/tipitaka/read/roman_read.php?B=41&A=6683&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=6683&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1072&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1072              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]