ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                        Sekkhattikaṃ
                       paṭiccavāro
     [1173]  Sekkhaṃ  dhammaṃ  paṭicca sekkho dhammo uppajjati hetupaccayā
sekkhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... Sekkhaṃ dhammaṃ paṭicca
nevasekkhānāsekkho  dhammo  uppajjati  hetupaccayā sekkhe khandhe paṭicca
cittasamuṭṭhānaṃ  rūpaṃ  .  sekkhaṃ dhammaṃ paṭicca sekkho ca nevasekkhānāsekkho
ca  dhammā  uppajjanti  hetupaccayā  sekkhaṃ  ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     [1174]  Asekkhaṃ dhammaṃ paṭicca asekkho dhammo uppajjati hetupaccayā
asekkhaṃ  ekaṃ  khandhaṃ  paṭicca . Asekkhaṃ dhammaṃ paṭicca nevasekkhānāsekkho
dhammo  ...  asekkhe  khandhe  paṭicca  cittasamuṭṭhānaṃ rūpaṃ. Asekkhaṃ dhammaṃ
paṭicca  asekkho ca nevasekkhānāsekkho ca dhammā ... Asekkhaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     [1175]  Nevasekkhānāsekkhaṃ  dhammaṃ  paṭicca  nevasekkhānāsekkho
dhammo   ...   nevasekkhānāsekkhaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  ...  paṭisandhikkhaṇe  nevasekkhā-
nāsekkhe   khandhe  paṭicca  vatthu  vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ
Paṭicca   tayo   mahābhūtā   dve   mahābhūte   paṭicca   dve  mahābhūtā
mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     [1176]    Sekkhañca    nevasekkhānāsekkhañca    dhammaṃ   paṭicca
nevasekkhānāsekkho  dhammo  uppajjati  hetupaccayā  sekkhe  khandhe  ca
mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1177]    Asekkhañca    nevasekkhānāsekkhañca   dhammaṃ   paṭicca
nevasekkhānāsekkho  dhammo  uppajjati  hetupaccayā  asekkhe  khandhe ca
mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1178]   Sekkhaṃ   dhammaṃ   paṭicca   sekkho   dhammo   uppajjati
ārammaṇapaccayā   adhipatipaccayā:   paṭisandhi   natthi   .   anantarapaccayā
samanantarapaccayā    sahajātapaccayā    sabbe   mahābhūtā   kātabbā  .
Aññamaññapaccayā     nissayapaccayā    upanissayapaccayā    purejātapaccayā
āsevanapaccayā sekkhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ....
     [1179]  Nevasekkhānāsekkhaṃ  dhammaṃ  paṭicca  nevasekkhānāsekkho
dhammo   ...  āsevanapaccayā  nevasekkhānāsekkhaṃ  ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   dve   khandhe  ...  kammapaccayā  vipākapaccayā  vipākaṃ
sekkhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe. Tīṇi paripuṇṇaṃ.
     [1180]  Asekkhaṃ  dhammaṃ  paṭicca asekkho dhammo ... Vipākapaccayā
Asekkhaṃ ekaṃ khandhaṃ paṭicca ... Tīṇi.
     [1181]  Nevasekkhānāsekkhaṃ  dhammaṃ  paṭicca  nevasekkhānāsekkho
dhammo  ...  vipākapaccayā  vipākaṃ  nevasekkhānāsekkhaṃ ekaṃ khandhaṃ paṭicca
tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ....
     [1182]   Sekkhañca   nevasekkhānāsekkhañca  dhammaṃ  paṭicca  neva
sekkhānāsekkho  dhammo  ...  vipākapaccayā  vipāke  sekkhe khandhe ca
mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1183]    Asekkhañca    nevasekkhānāsekkhañca   dhammaṃ   paṭicca
nevasekkhānāsekkho   dhammo  ...  vipākapaccayā  asekkhe  khandhe  ca
mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1184]  Sekkhaṃ  dhammaṃ  paṭicca  sekkho dhammo ... Āhārapaccayā
indriyapaccayā      jhānapaccayā      maggapaccayā      sampayuttapaccayā
vippayuttapaccayā       atthipaccayā       natthipaccayā      vigatapaccayā
avigatapaccayā.
     [1185]    Hetuyā    nava   ārammaṇe   tīṇi   adhipatiyā   nava
anantare    tīṇi    samanantare    tīṇi    sahajāte    nava   aññamaññe
tīṇi     nissaye     nava     upanissaye     tīṇi    purejāte    tīṇi
āsevane   dve   kamme   nava   vipāke  āhāre  indriye  jhāne
magge    nava    sampayutte    tīṇi   vippayutte   nava   atthiyā   nava
Natthiyā tīṇi vigate tīṇi avigate nava. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1186]  Nevasekkhānāsekkhaṃ  dhammaṃ  paṭicca  nevasekkhānāsekkho
dhammo   uppajjati   nahetupaccayā   ahetukaṃ   nevasekkhānāsekkhaṃ  ekaṃ
khandhaṃ   paṭicca   tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Ahetukapaṭisandhikkhaṇe    khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā
ekaṃ  mahābhūtaṃ  paṭicca  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ   ekaṃ   mahābhūtaṃ   ...   vicikicchāsahagate  uddhaccasahagate
khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.
     [1187]  Sekkhaṃ  dhammaṃ  paṭicca  nevasekkhānāsekkho  dhammo ...
Naārammaṇapaccayā sekkhe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1188]     Asekkhaṃ    dhammaṃ    paṭicca    nevasekkhānāsekkho
dhammo   ...  naārammaṇapaccayā  asekkhe  khandhe  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ.
     [1189]  Nevasekkhānāsekkhaṃ  dhammaṃ  paṭicca  nevasekkhānāsekkho
dhammo   ...   naārammaṇapaccayā   nevasekkhānāsekkhe  khandhe  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    khandhe   paṭicca   vatthu   ekaṃ
mahābhūtaṃ ... Asaññasattānaṃ ....
     [1190]    Sekkhañca    nevasekkhānāsekkhañca    dhammaṃ   paṭicca
nevasekkhānāsekkho  dhammo  ...  naārammaṇapaccayā  sekkhe  khandhe ca
Mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1191]    Asekkhañca    nevasekkhānāsekkhañca   dhammaṃ   paṭicca
nevasekkhānāsekkho    dhammo    ...    naārammaṇapaccayā   asekkhe
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1192]  Sekkhaṃ  dhammaṃ  paṭicca  sekkho dhammo ... Naadhipatipaccayā
sekkhe  khandhe  paṭicca  sekkho  adhipati . Asekkhaṃ dhammaṃ paṭicca asekkho
dhammo  ...  naadhipatipaccayā  asekkhe  khandhe  paṭicca asekkho adhipati.
Nevasekkhānāsekkhaṃ   dhammaṃ   paṭicca  nevasekkhānāsekkho  dhammo  ...
Naadhipatipaccayā     paripuṇṇaṃ     paṭisandhipi    mahābhūtāpi    sabbe   .
Naanantarapaccayā          nasamanantarapaccayā          naaññamaññapaccayā
naupanissayapaccayā     napurejātapaccayā    satta    kusalattikasadisā   .
Napacchājātapaccayā ....
     [1193]  ...  Naāsevanapaccayā  vipākaṃ  sekkhaṃ ekaṃ khandhaṃ paṭicca
tayo  khandhā  dve khandhe .... Sekkhaṃ dhammaṃ paṭicca nevasekkhānāsekkho
dhammo   ...   naāsevanapaccayā  sekkhe  khandhe  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ   .   sekkhaṃ   dhammaṃ   paṭicca   sekkho   ca  nevasekkhānāsekkho
ca   dhammā   ...   naāsevanapaccayā   vipākaṃ   sekkhaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ  dve  khandhe  ... .
Asekkhaṃ  dhammaṃ  paṭicca  asekkho  dhammo  ... Tīṇi. Nevasekkhānāsekkhaṃ
dhammaṃ   paṭicca   nevasekkhānāsekkho   dhammo   ...  naāsevanapaccayā
Nevasekkhānāsekkhaṃ  ekaṃ ... Paripuṇṇaṃ. Sekkhañca nevasekkhānāsekkhañca
.... Ghaṭanā paripuṇṇā. Dvepi kātabbā nava.
     [1194] ... Nakammapaccayā sekkhe khandhe paṭicca sekkhā cetanā.
Nevasekkhānāsekkhaṃ   dhammaṃ   paṭicca  nevasekkhānāsekkho  dhammo  ...
Nakammapaccayā    nevasekkhānāsekkhe    khandhe   paṭicca   nevasekkhā-
nāsekkhā   cetanā  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ
ekaṃ mahābhūtaṃ ....
     [1195]  Sekkhaṃ  dhammaṃ  paṭicca  sekkho dhammo ... Navipākapaccayā
sekkhaṃ  ekaṃ  khandhaṃ  paṭicca  .  sekkhaṃ  dhammaṃ paṭicca nevasekkhānāsekkho
dhammo   ...   navipākapaccayā   sekkhe   khandhe  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ   .   sekkhaṃ   dhammaṃ  paṭicca  sekkho  ca  nevasekkhānāsekkho  ca
dhammā   ...  navipākapaccayā  sekkhaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca rūpaṃ.
     [1196]  Nevasekkhānāsekkhaṃ  dhammaṃ  paṭicca  nevasekkhānāsekkho
dhammo ... Navipākapaccayā paripuṇṇaṃ paṭisandhi natthi.
     [1197]    Sekkhañca    nevasekkhānāsekkhañca    dhammaṃ   paṭicca
nevasekkhānāsekkho dhammo ... Navipākapaccayā sekkhe khandhe ca mahābhūte
ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1198]  Nevasekkhānāsekkhaṃ  dhammaṃ  paṭicca  nevasekkhānāsekkho
dhammo  ... Naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā.
Sekkhaṃ dhammaṃ paṭicca nevasekkhānāsekkho dhammo ... Nasampayuttapaccayā.
     [1199]  Sekkhaṃ  dhammaṃ paṭicca sekkho dhammo ... Navippayuttapaccayā
arūpe  sekkhaṃ  ekaṃ  khandhaṃ  ... . Asekkhaṃ dhammaṃ paṭicca asekkho dhammo
...  navippayuttapaccayā  arūpe  asekkhaṃ  ekaṃ khandhaṃ .... Nevasekkhā-
nāsekkhaṃ  dhammaṃ paṭicca nevasekkhānāsekkho dhammo ... Navippayuttapaccayā
arūpe  nevasekkhānāsekkhaṃ  ekaṃ  khandhaṃ ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ
... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ... Nonatthipaccayā novigatapaccayā.
     [1200]    Nahetuyā    ekaṃ   naārammaṇe   pañca   naadhipatiyā
tīṇi    naanantare    nasamanantare    naaññamaññe    naupanissaye   pañca
napurejāte   satta   napacchājāte   nava   naāsevane   nava   nakamme
dve   navipāke   pañca   naāhāre   ekaṃ  naindriye  ekaṃ  najhāne
ekaṃ    namagge    ekaṃ    nasampayutte    pañca    navippayutte   tīṇi
nonatthiyā pañca novigate pañca. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1201]   Hetupaccayā  naārammaṇe  pañca  ...  naadhipatiyā  tīṇi
naanantare   nasamanantare   naaññamaññe   naupanissaye  pañca  napurejāte
satta    napacchājāte   naāsevane   nava   nakamme   dve   navipāke
pañca    nasampayutte    pañca    navippayutte   tīṇi   nonatthiyā   pañca
Novigate pañca. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1202]  Nahetupaccayā  ārammaṇe  ekaṃ ... Anantare samanantare
sahajāte  aññamaññe  nissaye  upanissaye  purejāte  āsevane  kamme
vipāke   āhāre   indriye   jhāne   magge  sampayutte  vippayutte
atthiyā natthiyā vigate avigate. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paṭiccavāro niṭṭhito.
                Sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 366-373. https://84000.org/tipitaka/read/roman_read.php?B=41&A=7174              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=7174              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1173&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1173              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12732              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12732              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]