ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [1203]  Sekkhaṃ  dhammaṃ paccayā sekkho dhammo uppajjati hetupaccayā
tīṇi   paṭiccavārasadisaṃ   .   asekkhaṃ   dhammaṃ   paccayā   asekkho  ...
Hetupaccayā tīṇi paṭiccavārasadisaṃ.
     [1204]  Nevasekkhānāsekkhaṃ  dhammaṃ  paccayā nevasekkhānāsekkho
...   hetupaccayā   paripuṇṇaṃ   mahābhūte   paccayā   cittasamuṭṭhānaṃ  rūpaṃ
kaṭattārūpaṃ   upādārūpaṃ  vatthuṃ  paccayā  nevasekkhānāsekkhā  khandhā .
Nevasekkhānāsekkhaṃ  dhammaṃ  paccayā  sekkho  dhammo uppajjati hetupaccayā
vatthuṃ    paccayā    sekkhā   khandhā   .   nevasekkhānāsekkhaṃ   dhammaṃ
paccayā   asekkho   dhammo   uppajjati   hetupaccayā   vatthuṃ   paccayā
asekkhā   khandhā   .  nevasekkhānāsekkhaṃ  dhammaṃ  paccayā  sekkho  ca

--------------------------------------------------------------------------------------------- page374.

Nevasekkhānāsekkho ca dhammā uppajjanti hetupaccayā vatthuṃ paccayā sekkhā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ . Nevasekkhānāsekkhaṃ dhammaṃ paccayā asekkho ca nevasekkhānāsekkho ca dhammā uppajjanti hetupaccayā vatthuṃ paccayā asekkhā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. [1205] Sekkhañca nevasekkhānāsekkhañca dhammaṃ paccayā sekkho dhammo uppajjati hetupaccayā sekkhaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe .... Sekkhañca nevasekkhānāsekkhañca dhammaṃ paccayā nevasekkhānāsekkho dhammo uppajjati hetupaccayā sekkhe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . sekkhañca nevasekkhānāsekkhañca dhammaṃ paccayā sekkho ca nevasekkhānāsekkho ca dhammā uppajjanti hetupaccayā sekkhaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... sekkhe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . asekkhañca nevasekkhānāsekkhañca dhammaṃ paccayā ... Tīṇi sekkhasadisā. [1206] Sekkhaṃ dhammaṃ paccayā sekkho dhammo uppajjati ārammaṇapaccayā ekaṃ . asekkhaṃ dhammaṃ paccayā ... ekaṃ . Nevasekkhānāsekkhaṃ dhammaṃ paccayā ... ekaṃ vatthuṃ paccayā nevasekkhānāsekkhā khandhā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā nevasekkhānāsekkhā khandhā .

--------------------------------------------------------------------------------------------- page375.

Nevasekkhānāsekkhaṃ dhammaṃ paccayā sekkho dhammo ... Ārammaṇapaccayā vatthuṃ paccayā sekkhā khandhā . nevasekkhānāsekkhaṃ dhammaṃ paccayā asekkho dhammo ... ārammaṇapaccayā vatthuṃ paccayā asekkhā khandhā. [1207] Sekkhañca nevasekkhānāsekkhañca dhammaṃ paccayā sekkho dhammo ... ārammaṇapaccayā sekkhaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe .... [1208] Asekkhañca nevasekkhānāsekkhañca dhammaṃ paccayā asekkho dhammo ... ārammaṇapaccayā asekkhaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe .... [1209] Sekkhaṃ dhammaṃ paccayā sekkho dhammo uppajjati adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā sekkhaṃ ekaṃ khandhaṃ paccayo tayo khandhā. [1210] Nevasekkhānāsekkhaṃ dhammaṃ paccayā nevasekkhānāsekkho dhammo ... āsevanapaccayā nevasekkhānāsekkhaṃ ekaṃ khandhaṃ paccayā vatthuṃ paccayā nevasekkhānāsekkhā khandhā . nevasekkhānāsekkhaṃ dhammaṃ paccayā sekkho dhammo ... Vatthuṃ paccayā sekkhā khandhā. [1211] Sekkhañca nevasekkhānāsekkhañca dhammaṃ paccayā sekkho dhammo ... āsevanapaccayā sekkhaṃ ekaṃ khandhañca vatthuñca paccayā

--------------------------------------------------------------------------------------------- page376.

Tayo khandhā dve khandhe .... [1212] Sekkhaṃ dhammaṃ paccayā sekkho dhammo uppajjati kammapaccayā vipākapaccayā vipākaṃ sekkhaṃ ekaṃ khandhaṃ ... āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā. [1213] Hetuyā sattarasa ārammaṇe satta adhipatiyā sattarasa anantare satta samanantare satta sahajāte sattarasa aññamaññe satta nissaye sattarasa upanissaye satta purejāte satta āsevane cattāri kamme sattarasa vipāke sattarasa āhāre sattarasa indriye jhāne magge sattarasa sampayutte satta vippayutte sattarasa atthiyā sattarasa natthiyā satta vigate satta avigate sattarasa. Evaṃ gaṇetabbaṃ. Anulomaṃ. [1214] Nevasekkhānāsekkhaṃ dhammaṃ paccayā nevasekkhānāsekkho dhammo uppajjati nahetupaccayā ahetukaṃ nevasekkhānāsekkhaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ ... dve khandhā ahetukapaṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ paccayā bāhiraṃ ... Āhāra ... Utu ... Asaññasattānaṃ ... Cakkhāyatanaṃ paccayā ... kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā nevasekkhānāsekkhā khandhā vicikicchāsahagate

--------------------------------------------------------------------------------------------- page377.

Uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho . sekkhaṃ dhammaṃ paccayā nevasekkhānāsekkho dhammo ... Naārammaṇapaccayā. [1215] Sekkhaṃ dhammaṃ paccayā sekkho dhammo ... Naadhipatipaccayā sekkhe khandhe paccayā sekkho adhipati . asekkhaṃ dhammaṃ paccayā asekkho dhammo ... naadhipatipaccayā asekkhe khandhe paccayā asekkho adhipati . nevasekkhānāsekkhaṃ dhammaṃ paccayā nevasekkhānāsekkho dhammo ... naadhipatipaccayā paripuṇṇaṃ asaññasattānaṃ ... Cakkhāyatanaṃ ... vatthuṃ paccayā nevasekkhānāsekkho adhipati . Nevasekkhānāsekkhaṃ dhammaṃ paccayā sekkho dhammo ... Naadhipatipaccayā vatthuṃ paccayā sekkho adhipati . nevasekkhānāsekkhaṃ dhammaṃ paccayā asekkho dhammo ... Naadhipatipaccayā vatthuṃ paccayā asekkho adhipati. [1216] Sekkhañca nevasekkhānāsekkhañca dhammaṃ paccayā ... Naadhipatipaccayā sekkhe khandhe ca vatthuñca paccayā sekkho adhipati . asekkhañca nevasekkhānāsekkhañca dhammaṃ paccayā asekkho dhammo ... naadhipatipaccayā asekkhe khandhe ca vatthuñca paccayā asekkho adhipati. [1217] Sekkhaṃ dhammaṃ paccayā nevasekkhānāsekkho dhammo ... Naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā satta .

--------------------------------------------------------------------------------------------- page378.

Naāsevanapaccayā .... [1218] ... Nakammapaccayā sekkhe khandhe paccayā sekkhā cetanā . nevasekkhānāsekkhaṃ dhammaṃ paccayā nevasekkhānāsekkho dhammo ... nakammapaccayā nevasekkhānāsekkhe khandhe paccayā nevasekkhānāsekkhā cetanā bāhiraṃ ... āhāra ... Utu ... Vatthuṃ paccayā nevasekkhānāsekkhā cetanā. Nevasekkhānāsekkhaṃ dhammaṃ paccayā sekkho dhammo ... nakammapaccayā vatthuṃ paccayā sekkhā cetanā. Sekkhañca nevasekkhānāsekkhañca dhammaṃ paccayā sekkho dhammo ... Nakammapaccayā sekkhe khandhe ca vatthuñca paccayā sekkhā cetanā. [1219] Sekkhaṃ dhammaṃ paccayā sekkho dhammo ... Navipākapaccayā. Sekkhamūlake tīṇi . nevasekkhānāsekkhaṃ dhammaṃ paccayā nevasekkhānāsekkho dhammo ... navipākapaccayā . nevasekkhā- nāsekkhamūlake tīṇi . sekkhañca nevasekkhānāsekkhañca dhammaṃ paccayā sekkho dhammo uppajjati navipākapaccayā. Sekkhaghaṭanesu tīṇi. [1220] Nevasekkhānāsekkhaṃ dhammaṃ paccayā nevasekkhānāsekkho dhammo ... naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā. [1221] Nahetuyā ekaṃ naārammaṇe pañca naadhipatiyā satta naanantare pañca nasamanantare pañca naaññamaññe pañca

--------------------------------------------------------------------------------------------- page379.

Naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane sattarasa nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca . Evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1222] Hetupaccayā naārammaṇe pañca ... naadhipatiyā satta naanantare nasamanantare naaññamaññe naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane sattarasa nakamme cattāri navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [1223] Nahetupaccayā ārammaṇe ekaṃ ... Anantare samanantare sahajāte aññamaññe ekaṃ . saṅkhittaṃ . avigate ekaṃ . evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Paccayavāro niṭṭhito. Nissayavāro paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 41 page 373-379. https://84000.org/tipitaka/read/roman_read.php?B=41&A=7316&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=7316&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1203&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1203              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]