ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Paccayavaro
     [1650]  Micchattaniyatam  dhammam  paccaya  micchattaniyato  dhammo  ...
Hetupaccaya   tini   .pe.   sammattaniyatam   dhammam  paccaya  sammattaniyato
dhammo ... Hetupaccaya tini.
     [1651]  Aniyatam  dhammam  paccaya  aniyato  dhammo ... Hetupaccaya
aniyatam   ekam  khandham  paccaya  tayo  khandha  cittasamutthananca  rupam  dve
khandhe   ...   patisandhikkhane   khandhe   paccaya   vatthu  vatthum  paccaya
khandha   ekam   mahabhutam   paccaya   vatthum  paccaya  aniyata  khandha .
Aniyatam   dhammam   paccaya  micchattaniyato  dhammo  ...  hetupaccaya  vatthum
paccaya   micchattaniyata  khandha  .  aniyatam  dhammam  paccaya  sammattaniyato
dhammo   ...   hetupaccaya   vatthum   paccaya  sammattaniyata  khandha .
Aniyatam  dhammam  paccaya  micchattaniyato ca aniyato ca dhamma ... Hetupaccaya
vatthum     paccaya     micchattaniyata     khandha    mahabhute    paccaya
cittasamutthanam   rupam   .   aniyatam   dhammam   paccaya   sammattaniyato   ca
aniyato   ca   dhamma   ...  hetupaccaya  vatthum  paccaya  sammattaniyata
khandha mahabhute paccaya cittasamutthanam rupam.
     [1652]   Micchattaniyatanca  aniyatanca  dhammam  paccaya  micchattaniyato
dhammo    ...   hetupaccaya   micchattaniyatam   ekam   khandhanca   vatthunca
paccaya  tayo  khandha  dve  khandhe  ...  .  micchattaniyatanca  aniyatanca
dhammam  paccaya  aniyato  dhammo  ...  hetupaccaya micchattaniyate khandhe ca
mahabhute   ca  paccaya  cittasamutthanam  rupam  .  micchattaniyatanca  aniyatanca
dhammam  paccaya  micchattaniyato  ca  aniyato  ca  dhamma  ...  hetupaccaya
micchattaniyatam   ekam   khandhanca   vatthunca   paccaya   tayo  khandha  dve
khandhe  ...  micchattaniyate  khandhe  ca  mahabhute ca paccaya cittasamutthanam
rupam.
     [1653]   Sammattaniyatanca  aniyatanca  dhammam  paccaya  sammattaniyato
dhammo ... Hetupaccaya tini panha micchattasadisam. Evam ganetabbam.
     [1654]  Micchattaniyatam  dhammam  paccaya  micchattaniyato  dhammo  ...
Arammanapaccaya    .    sankhittam    .    kusalattike    paccayavarasadisam
vibhajitabbam. Avigatapaccaya.
     [1655]   Hetuya  sattarasa  arammane  satta  adhipatiya  sattarasa
anantare   satta   samanantare   satta   sahajate   sattarasa   annamanne
satta    nissaye    sattarasa    upanissaye    satta   purejate   satta
asevane   satta   kamme   sattarasa  vipake  ekam  ahare  sattarasa
indriye    sattarasa   jhane   sattarasa   magge   sattarasa   sampayutte
satta    vippayutte    sattarasa    atthiya    sattarasa   natthiya   satta
vigate satta avigate sattarasa. Evam ganetabbam.
                        Anulomam.
     [1656]  Aniyatam  dhammam  paccaya  aniyato dhammo ... Nahetupaccaya
ahetukam   aniyatam   ekam   khandham  paccaya  tayo  khandha  cittasamutthananca
rupam   dve   khandhe   ...  ahetukapatisandhikkhane  khandhe  paccaya  vatthu
vatthum  paccaya  khandha  ekam  mahabhutam  ... Asannasattanam ... Cakkhayatanam
paccaya    cakkhuvinnanam    kayayatanam    paccaya    kayavinnanam   vatthum
paccaya   ahetuka   aniyata   khandha   vicikicchasahagate  uddhaccasahagate
khandhe ca vatthunca paccaya vicikicchasahagato uddhaccasahagato moho.
     [1657]   Micchattaniyatam   dhammam   paccaya   aniyato  dhammo  ...
Naarammanapaccaya    micchattaniyate    khandhe    paccaya    cittasamutthanam
rupam. Kusalattikasadisam panca katabba.
     [1658]  Micchattaniyatam  dhammam  paccaya  micchattaniyato  dhammo  ...
Naadhipatipaccaya micchattaniyate khandhe paccaya micchattaniyata adhipati.
     [1659]  Sammattaniyatam  dhammam  paccaya  sammattaniyato  dhammo  ...
Naadhipatipaccaya sammattaniyate khandhe paccaya sammattaniyata adhipati.
     [1660]  Aniyatam  dhammam  paccaya aniyato dhammo ... Naadhipatipaccaya
aniyatam   ekam  khandham  paccaya  tayo  khandha  cittasamutthananca  rupam  dve
khandhe   ...  patisandhikkhane  ...  .  sankhittam  .  asannasattanam  ...
Cakkhayatanam  paccaya  ...  kayayatanam  paccaya ... Vatthum paccaya aniyata
khandha  .  aniyatam  dhammam  paccaya micchattaniyato dhammo ... Naadhipatipaccaya
vatthum   paccaya   micchattaniyata   adhipati   .   aniyatam   dhammam   paccaya
sammattaniyato  dhammo  ...  naadhipatipaccaya  vatthum  paccaya  sammattaniyata
adhipati.
     [1661]   Micchattaniyatanca  aniyatanca  dhammam  paccaya  micchattaniyato
dhammo  ...  naadhipatipaccaya  micchattaniyate  khandhe  ca  vatthunca  paccaya
micchattaniyata adhipati.
     [1662]   Sammattaniyatanca  aniyatanca  dhammam  paccaya  sammattaniyato
dhammo    ...   naadhipatipaccaya   sammattaniyate   khandhe   ca   vatthunca
paccaya sammattaniyata adhipati.
     [1663]   Micchattaniyatam   dhammam   paccaya   aniyato  dhammo  ...
Naanantarapaccaya. Sankhittam. Nonatthipaccaya novigatapaccaya.
     [1664]    Nahetuya    ekam   naarammane   panca   naadhipatiya
satta     naanantare     panca     nasamanantare    panca    naannamanne
Panca   naupanissaye   panca   napurejate   cha   napacchajate   sattarasa
naasevane   panca   nakamme   satta   navipake   sattarasa   naahare
ekam  naindriye  najhane  namagge  ekam  nasampayutte  panca navippayutte
dve nonatthiya panca novigate panca. Evam ganetabbam.
                       Paccaniyam.
     [1665]  Hetupaccaya  naarammane  panca  ...  naadhipatiya  satta
naanantare    panca    nasamanantare    naannamanne   naupanissaye   panca
napurejate   cha  napacchajate  sattarasa  naasevane  panca  navippayutte
satta    navipake   sattarasa   nasampayutte   panca   navippayutte   dve
nonatthiya panca novigate panca. Evam ganetabbam.
                     Anulomapaccaniyam.
     [1666]  Nahetupaccaya  arammane  ekam  ...  anantare ekam.
Sankhittam. Avigate ekam. Evam ganetabbam.
                     Paccaniyanulomam.
                Nissayavaro paccayavarasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 480-484. https://84000.org/tipitaka/read/roman_read.php?B=41&A=9413&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=9413&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1650&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1650              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]