ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                      Pañhāvāro
     [1687]  Micchattaniyato  dhammo micchattaniyatassa dhammassa hetupaccayena
paccayo   micchattaniyatā   hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo.
     [1688]   Micchattaniyato  dhammo  aniyatassa  dhammassa  hetupaccayena

--------------------------------------------------------------------------------------------- page488.

Paccayo micchattaniyatā hetū cittasamuṭṭhānānaṃ rūpānaṃ. [1689] Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa hetupaccayena paccayo micchattaniyatā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. [1690] Sammattaniyato dhammo sammattaniyatassa dhammassa hetupaccayena paccayo tīṇi. [1691] Aniyato dhammo aniyatassa dhammassa hetupaccayena paccayo aniyatā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ paṭisandhikkhaṇe .... [1692] Micchattaniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo ariyā micchattaniyate pahīne kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti micchattaniyate khandhe aniccato ... Vipassanti cetopariyañāṇena micchattaniyatacittasamaṅgissa cittaṃ jānanti micchattaniyatā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1693] Sammattaniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti cetopariyañāṇena sammattaniyatacittasamaṅgissa cittaṃ jānanti sammattaniyatā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa

--------------------------------------------------------------------------------------------- page489.

Anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1694] Aniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhanti pubbe suciṇṇāni ... jhānā vuṭṭhahitvā jhānaṃ paccavekkhanti ariyā phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā aniyate pahīne kilese paccavekkhanti vikkhambhite kilese ... Pubbe samudāciṇṇe ... Cakkhuṃ ... Vatthuṃ ... Aniyate khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti {1694.1} taṃ ārabbha aniyato rāgo ... Domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena aniyatacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo aniyatā khandhā iddhividha- ñāṇassa cetopariyañāṇassa pubbenivāsānussati ñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1695] Aniyato dhammo micchattaniyatassa dhammassa ārammaṇapaccayena paccayo rūpajīvitindriyaṃ mātughātakammassa pitughātakammassa

--------------------------------------------------------------------------------------------- page490.

Arahantaghātakammassa ruhiruppādakammassa ārammaṇapaccayena paccayo yaṃ vatthuṃ parāmasantassa micchattaniyatā khandhā uppajjanti taṃ vatthuṃ micchattaniyatānaṃ khandhānaṃ ārammaṇapaccayena paccayo. [1696] Aniyato dhammo sammattaniyatassa dhammassa ārammaṇapaccayena paccayo nibbānaṃ maggassa ārammaṇapaccayena paccayo. [1697] Micchattaniyato dhammo micchattaniyatassa dhammassa adhipatipaccayena paccayo . sahajātādhipati: micchattaniyatādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [1698] Micchattaniyato dhammo aniyatassa dhammassa adhipatipaccayena paccayo . sahajātādhipati: micchattaniyatādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. [1699] Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa adhipatipaccayena paccayo . sahajātādhipati: micchattaniyatādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [1700] Sammattaniyato dhammo sammattaniyatassa dhammassa adhipatipaccayena paccayo . sahajātādhipati: sammattaniyatādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [1701] Sammattaniyato dhammo aniyatassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati:

--------------------------------------------------------------------------------------------- page491.

Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti . Sahajātādhipati: sammattaniyatādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. [1702] Sammattaniyato dhammo sammattaniyatassa ca aniyatassa ca dhammassa adhipatipaccayena paccayo . sahajātādhipati: sammattaniyatādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ. [1703] Aniyato dhammo aniyatassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ datvā sīlaṃ ... uposathakammaṃ ... taṃ garuṃ katvā paccavekkhati pubbe suciṇṇāni garuṃ katvā paccavekkhati ariyā phalaṃ garuṃ katvā paccavekkhanti nibbānaṃ garuṃ katvā ... nibbānaṃ gotrabhussa vodānassa phalassa adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... Aniyate khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā aniyato rāgo uppajjati. Sahajātādhipati: aniyatādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [1704] Aniyato dhammo sammattaniyatassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati: nibbānaṃ maggassa adhipatipaccayena paccayo. [1705] Micchattaniyato dhammo aniyatassa dhammassa anantarapaccayena paccayo micchattaniyatā khandhā vuṭṭhānassa anantarapaccayena

--------------------------------------------------------------------------------------------- page492.

Paccayo. [1706] Sammattaniyato dhammo aniyatassa dhammassa anantarapaccayena paccayo maggo phalassa anantarapaccayena paccayo. [1707] Aniyato dhammo aniyatassa dhammassa anantarapaccayena paccayo purimā purimā aniyatā khandhā pacchimānaṃ pacchimānaṃ aniyatānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa anulomaṃ vodānassa phalaṃ phalassa anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. [1708] Aniyato dhammo micchattaniyatassa dhammassa anantarapaccayena paccayo aniyataṃ domanassaṃ micchattaniyatassa domanassassa anantara- paccayena paccayo aniyatā micchādiṭṭhi niyatamicchādiṭṭhiyā anantarapaccayena paccayo. [1709] Aniyato dhammo sammattaniyatassa dhammassa anantarapaccayena paccayo gotrabhu maggassa vodānaṃ maggassa anantarapaccayena paccayo. [1710] Micchattaniyato dhammo aniyatassa dhammassa samanantarapaccayena paccayo anantarasadisaṃ . sahajātapaccayena paccayo paṭiccavārasadisaṃ nava pañhā . aññamaññapaccayena paccayo paṭiccavārasadisaṃ tisso pañhā . nissayapaccayena paccayo kusalattikasadisā

--------------------------------------------------------------------------------------------- page493.

Terasa pañhā. [1711] Micchattaniyato dhammo micchattaniyatassa dhammassa upanissaya- paccayena paccayo . pakatūpanissayo: mātughātakammaṃ pitughātakammassa upanissayapaccayena paccayo mātughātakammaṃ ... pitughātakammaṃ ... Arahantaghātakammaṃ ... ruhiruppādakammaṃ ... saṅghabhedakammaṃ ... Niyatamicchādiṭṭhiyā upanissayapaccayena paccayo . cakkaṃ kātabbaṃ . Niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā upanissayapaccayena paccayo niyatamicchādiṭṭhi mātughātakammassa ... Saṅghabhedakammassa upanissayapaccayena paccayo. [1712] Micchattaniyato dhammo aniyatassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: mātaraṃ jīvitā voropetvā tassa paṭighātatthāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti pitaraṃ jīvitā voropetvā ... Arahantaṃ jīvitā ... duṭṭhena cittena tathāgatassa lohitaṃ ... saṅghaṃ bhinditvā tassa paṭighātatthāya dānaṃ ... Sīlaṃ ... Uposathakammaṃ karoti. [1713] Sammattaniyato dhammo sammattaniyatassa dhammassa upanissaya- paccayena paccayo . pakatūpanissayo: paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. [1714] Sammattaniyato dhammo aniyatassa dhammassa upanissayapaccayena

--------------------------------------------------------------------------------------------- page494.

Paccayo . ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti uppannaṃ samāpajjanti saṅkhāre aniccato dukkhato anattato vipassanti maggo ariyānaṃ atthapaṭisambhidāya ... Ṭhānāṭhānakosallassa upanissayapaccayena paccayo maggo phala samāpattiyā upanissayapaccayena paccayo. [1715] Aniyato dhammo aniyatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: aniyataṃ saddhaṃ upanissāya dānaṃ deti sīlaṃ ... Uposathakammaṃ ... Jhānaṃ ... abhiññaṃ ... Samāpattiṃ ... Mānaṃ ... Diṭṭhiṃ gaṇhāti aniyataṃ sīlaṃ ... sutaṃ cāgaṃ paññaṃ rāgaṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ ... senāsanaṃ upanissāya dānaṃ deti ... Nigamaghātaṃ karoti aniyatā saddhā ... paññā ... Rāgo ... Senāsanaṃ aniyatāya saddhāya kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo paṭhamassa jhānassa parikammaṃ tasseva nevasaññānāsaññāyatanassa parikammaṃ tasseva paṭhamaṃ jhānaṃ dutiyassa jhānassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo. Cakkaṃ kātabbaṃ. [1716] Aniyato dhammo micchattaniyatassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo:

--------------------------------------------------------------------------------------------- page495.

Aniyataṃ rāgaṃ upanissāya mātaraṃ jīvitā voropeti ... saṅghaṃ bhindati aniyataṃ dosaṃ ... Patthanaṃ ... Kāyikaṃ sukhaṃ ... Senāsanaṃ upanissāya mātaraṃ jīvitā voropeti ... saṅghaṃ bhindati aniyato rāgo ... senāsanaṃ mātughātakammassa pitughātakammassa arahantaghātakammassa ruhiruppādakammassa saṅghabhedakammassa niyatamicchādiṭṭhiyā upanissayapaccayena paccayo. [1717] Aniyato dhammo sammattaniyatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: paṭhamassa maggassa parikammaṃ paṭhamassa maggassa catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo. [1718] Aniyato dhammo aniyatassa dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... vipassati assādeti abhinandati taṃ ārabbha aniyato rāgo uppajjati dibbena cakkhunā rūpaṃ ... Dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ ... vatthu aniyatānaṃ khandhānaṃ purejātapaccayena paccayo. [1719] Aniyato dhammo micchattaniyatassa dhammassa purejātapaccayena

--------------------------------------------------------------------------------------------- page496.

Paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: rūpajīvitindriyaṃ mātughātakammassa pitughātakammassa arahantaghātakammassa ruhiruppādakammassa .pe. purejātapaccayena paccayo . vatthupurejātaṃ: vatthu micchattaniyatānaṃ khandhānaṃ purejātapaccayena paccayo. [1720] Aniyato dhammo sammattaniyatassa dhammassa purejātapaccayena paccayo . vatthupurejātaṃ: vatthu sammattaniyatānaṃ khandhānaṃ purejātapaccayena paccayo. [1721] Micchattaniyato dhammo aniyatassa dhammassa pacchājātapaccayena paccayo . pacchājātā: micchattaniyatā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. [1722] Sammattaniyato dhammo aniyatassa dhammassa pacchājātapaccayena paccayo . pacchājātā: sammattaniyatā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. [1723] Aniyato dhammo aniyatassa dhammassa pacchājātapaccayena paccayo . pacchājātā: aniyatā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. [1724] Aniyato dhammo aniyatassa dhammassa āsevanapaccayena paccayo purimā purimā aniyatā khandhā pacchimānaṃ pacchimānaṃ aniyatānaṃ khandhānaṃ āsevanapaccayena paccayo anulomaṃ gotrabhussa

--------------------------------------------------------------------------------------------- page497.

Anulomaṃ vodānassa āsevanapaccayena paccayo. [1725] Aniyato dhammo micchattaniyatassa dhammassa āsevanapaccayena paccayo aniyataṃ domanassaṃ micchattaniyatassa domanassassa āsevana- paccayena paccayo aniyatamicchādiṭṭhi niyatamicchādiṭṭhiyā āsevanapaccayena paccayo. [1726] Aniyato dhammo sammattaniyatassa dhammassa āsevanapaccayena paccayo gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo. [1727] Micchattaniyato dhammo micchattaniyatassa dhammassa kammapaccayena paccayo micchattaniyatā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [1728] Micchattaniyato dhammo aniyatassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: micchattaniyatā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . Nānākhaṇikā: micchattaniyatā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [1729] Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa kammapaccayena paccayo micchattaniyatā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [1730] Sammattaniyato dhammo sammattaniyatassa dhammassa

--------------------------------------------------------------------------------------------- page498.

Kammapaccayena paccayo sammattaniyatā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [1731] Sammattaniyato dhammo aniyatassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: sammattaniyatā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: sammattaniyatā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. [1732] Sammattaniyato dhammo sammattaniyatassa ca aniyatassa ca dhammassa kammapaccayena paccayo sammattaniyatā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [1733] Aniyato dhammo aniyatassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: aniyatā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo paṭisandhikkhaṇe ... . nānākhaṇikā: aniyatā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [1734] Aniyato dhammo aniyatassa dhammassa vipākapaccayena paccayo vipāko aniyato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo paṭisandhikkhaṇe khandhā vatthussa.

--------------------------------------------------------------------------------------------- page499.

[1735] Micchattaniyato dhammo micchattaniyatassa dhammassa āhārapaccayena paccayo indriyapaccayena paccayo jhānapaccayena paccayo maggapaccayena paccayo sampayuttapaccayena paccayo. [1736] Micchattaniyato dhammo aniyatassa dhammassa vippayuttapaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: micchattaniyatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . pacchājātā: micchattaniyatā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. [1737] Sammattaniyato dhammo aniyatassa dhammassa vippayuttapaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: sammattaniyatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . Pacchājātā: sammattaniyatā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. [1738] Aniyato dhammo aniyatassa dhammassa vippayuttapaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ . sahajātā: aniyatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ paṭisandhikkhaṇe khandhā vatthussa vippayuttapaccayena paccayo vatthu khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu aniyatānaṃ khandhānaṃ vippayuttapaccayena paccayo . pacchājātā: aniyatā khandhā purejātassa imassa

--------------------------------------------------------------------------------------------- page500.

Kāyassa vippayuttapaccayena paccayo. [1739] Aniyato dhammo micchattaniyatassa dhammassa vippayuttapaccayena paccayo . purejātaṃ: vatthu micchattaniyatānaṃ khandhānaṃ vippayuttapaccayena paccayo. [1740] Aniyato dhammo sammattaniyatassa dhammassa vippayuttapaccayena paccayo . purejātaṃ: vatthu sammattaniyatānaṃ khandhānaṃ vippayuttapaccayena paccayo. [1741] Micchattaniyato dhammo micchattaniyatassa dhammassa atthipaccayena paccayo micchattaniyato eko khandho tiṇṇannaṃ khandhānaṃ dve khandhā dvinnaṃ khandhānaṃ. [1742] Micchattaniyato dhammo aniyatassa dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: micchattaniyatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . Pacchājātā: micchattaniyatā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. [1743] Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa atthipaccayena paccayo micchattaniyato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ dve khandhā .... [1744] Sammattaniyato dhammo sammattaniyatassa dhammassa atthipaccayena paccayo tisso pañhā.

--------------------------------------------------------------------------------------------- page501.

[1745] Aniyato dhammo aniyatassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajāto: aniyato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... paṭisandhikkhaṇe khandhā vatthussa atthipaccayena paccayo vatthu khandhānaṃ atthipaccayena paccayo ekaṃ mahābhūtaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ .... {1745.1} Purejātaṃ: cakkhuṃ ... Vatthuṃ aniccato dukkhato anattato vipassati assādeti abhinandati taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu aniyatānaṃ khandhānaṃ atthipaccayena paccayo . pacchājātā: aniyatā khandhā purejātassa imassa kāyassa atthipaccayena paccayo . kabaḷiṃkāro āhāro imassa kāyassa atthipaccayena paccayo . rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. [1746] Aniyato dhammo micchattaniyatassa dhammassa atthipaccayena paccayo . purejātaṃ: rūpajīvitindriyaṃ mātughātakammassa .pe. Ruhiruppādakammassa atthipaccayena paccayo vatthu micchattaniyatānaṃ khandhānaṃ atthipaccayena paccayo.

--------------------------------------------------------------------------------------------- page502.

[1747] Aniyato dhammo sammattaniyatassa dhammassa atthipaccayena paccayo. Purejātaṃ: vatthu sammattaniyatānaṃ khandhānaṃ atthipaccayena paccayo. [1748] Micchattaniyato ca aniyato ca dhammā micchattaniyatassa dhammassa ... sahajātaṃ purejātaṃ . sahajāto: micchattaniyato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ dve khandhā ca .... [1749] Micchattaniyato ca aniyato ca dhammā aniyatassa dhammassa ... sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: micchattaniyatā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: micchattaniyatā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo . Pacchājātā: micchattaniyatā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [1750] Sammattaniyato ca aniyato ca dhammā sammattaniyatassa dhammassa atthipaccayena paccayo dve pañhā micchattaniyatasadisā. [1751] Hetuyā satta ārammaṇe pañca adhipatiyā aṭṭha anantare pañca samanantare pañca sahajāte nava aññamaññe tīṇi nissaye terasa upanissaye satta purejāte tīṇi pacchājāte tīṇi āsevane tīṇi kamme satta vipāke ekaṃ āhāre satta indriye satta jhāne satta magge satta

--------------------------------------------------------------------------------------------- page503.

Sampayutte tīṇi vippayutte pañca atthiyā terasa natthiyā pañca vigate pañca avigate terasa. Evaṃ gaṇetabbaṃ. Anulomaṃ. [1752] Micchattaniyato dhammo micchattaniyatassa dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo. [1753] Micchattaniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo pacchājātapaccayena paccayo kammapaccayena paccayo. [1754] Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa sahajātapaccayena paccayo. [1755] Sammattaniyato dhammo sammattaniyatassa dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo. [1756] Sammattaniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo pacchājātapaccayena paccayo. [1757] Sammattaniyato dhammo sammattaniyatassa ca aniyatassa ca dhammassa sahajātapaccayena paccayo. [1758] Aniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo purejātapaccayena paccayo pacchājātapaccayena paccayo kammapaccayena

--------------------------------------------------------------------------------------------- page504.

Paccayo āhārapaccayena paccayo indriyapaccayena paccayo. [1759] Aniyato dhammo micchattaniyatassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo purejātapaccayena paccayo. [1760] Aniyato dhammo sammattaniyatassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo purejātapaccayena paccayo. [1761] Micchattaniyato ca aniyato ca dhammā micchattaniyatassa dhammassa ... Sahajātaṃ purejātaṃ. [1762] Micchattaniyato ca aniyato ca dhammā aniyatassa dhammassa ... Sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ. [1763] Sammattaniyato ca aniyato ca dhammā sammattaniyatassa dhammassa ... Sahajātaṃ purejātaṃ. [1764] Sammattaniyato ca aniyato ca dhammā aniyatassa dhammassa ... Sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ. [1765] Nahetuyā terasa naārammaṇe naadhipatiyā naanantare nasamanantare terasa nasahajāte nava naaññamaññe nava nanissaye nava naupanissaye terasa napurejāte ekādasa napacchājāte terasa naāsevane terasa nakamme navipāke naāhāre

--------------------------------------------------------------------------------------------- page505.

Terasa . saṅkhittaṃ . namagge terasa nasampayutte nava navippayutte satta noatthiyā satta nonatthiyā terasa novigate terasa noavigate satta. Evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1766] Hetupaccayā naārammaṇe satta ... naadhipatiyā satta naanantare satta nasamanantare satta naaññamaññe tīṇi naupanissaye satta .pe. namagge satta nasampayutte tīṇi navippayutte tīṇi nonatthiyā satta novigate satta. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [1767] Nahetupaccayā ārammaṇe pañca ... adhipatiyā aṭṭha anantare pañca samanantare pañca sahajāte nava aññamaññe tīṇi nissaye terasa upanissaye satta purejāte tīṇi pacchājāte tīṇi āsevane tīṇi kamme satta vipāke ekaṃ āhāre satta indriye jhāne magge satta sampayutte tīṇi vippayutte pañca atthiyā terasa natthiyā satta vigate satta avigate terasa . evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Micchattattikaṃ paṇṇarasamaṃ niṭṭhitaṃ --------


             The Pali Tipitaka in Roman Character Volume 41 page 487-505. https://84000.org/tipitaka/read/roman_read.php?B=41&A=9557&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=9557&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1687&items=81              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1687              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]