ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

page506.

Maggārammaṇattikaṃ paṭiccavāro [1768] Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati hetupaccayā maggārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . maggārammaṇaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati hetupaccayā maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe .... Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti hetupaccayā maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā dve khandhe .... [1769] Maggahetukaṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati hetupaccayā maggahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . maggahetukaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati hetupaccayā maggahetukaṃ ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā dve khandhe ... . maggahetukaṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti hetupaccayā maggahetukaṃ ekaṃ khandhaṃ paṭicca maggahetukā ca maggādhipatī ca tayo khandhā dve khandhe .... [1770] Maggādhipatiṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati hetupaccayā maggādhipatiṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati

--------------------------------------------------------------------------------------------- page507.

Hetupaccayā maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā dve khandhe ... . maggādhipatiṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati hetupaccayā maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggahetukā tayo khandhā dve khandhe ... . maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti hetupaccayā maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatiṃ ca tayo khandhā dve khandhe ... . maggādhipatiṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti hetupaccayā maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggahetukā ca maggādhipatī ca tayo khandhā dve khandhe .... [1771] Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo dhammo uppajjati hetupaccayā maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā dve khandhe ... . maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggādhipati dhammo uppajjati hetupaccayā maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā dve khandhe ... . Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti hetupaccayā maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā dve khandhe ....

--------------------------------------------------------------------------------------------- page508.

[1772] Maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggahetuko dhammo uppajjati hetupaccayā maggahetukañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggahetukā tayo khandhā dve khandhe ... . Maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggādhipati dhammo uppajjati hetupaccayā maggahetukañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā dve khandhe ... . maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti hetupaccayā maggahetukañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggahetukā ca maggādhipatī ca tayo khandhā dve khandhe .... [1773] Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā. [1774] Hetuyā sattarasa ārammaṇe adhipatiyā anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme āhāre indriye jhāne magge sampayutte vippayutte atthiyā natthiyā vigate avigate sattarasa. Evaṃ gaṇetabbaṃ. Anulomaṃ.

--------------------------------------------------------------------------------------------- page509.

[1775] Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati nahetupaccayā ahetukaṃ maggārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... [1776] Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati naadhipatipaccayā maggārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . maggārammaṇaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati naadhipatipaccayā maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā dve khandhe ... . maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti naadhipatipaccayā maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā dve khandhe .... [1777] Maggahetukaṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati naadhipatipaccayā maggahetuke khandhe paṭicca maggahetukā adhipati . Maggahetukaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati naadhipatipaccayā maggahetuke khandhe paṭicca maggādhipati adhipati . maggahetukaṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti naadhipatipaccayā maggahetuke khandhe paṭicca maggahetuko ca maggādhipati ca adhipati. [1778] Maggādhipatiṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati naadhipatipaccayā maggādhipatī khandhe paṭicca maggādhipati adhipati

--------------------------------------------------------------------------------------------- page510.

Maggādhipatiṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . Maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati naadhipatipaccayā maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā dve khandhe ... . maggādhipatiṃ dhammaṃ paṭicca maggahetuko dhammo ... Naadhipatipaccayā maggādhipatī khandhe paṭicca maggahetuko adhipati . Maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti naadhipatipaccayā maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā dve khandhe .... Maggādhipatiṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā uppajjanti naadhipatipaccayā maggādhipatī khandhe paṭicca maggahetuko ca maggādhipati ca adhipati. [1779] Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo dhammo uppajjati naadhipatipaccayā maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā dve khandhe ... . maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggādhipati dhammo ... naadhipatipaccayā maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā dve khandhe ... . Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā uppajjanti naadhipatipaccayā maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca

--------------------------------------------------------------------------------------------- page511.

Tayo khandhā dve khandhe .... [1780] Maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggahetuko dhammo uppajjati naadhipatipaccayā maggahetuke ca maggādhipatī ca khandhe paṭicca maggahetuko adhipati . maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggādhipati dhammo ... maggahetuke ca maggādhipatī ca khandhe paṭicca maggādhipati adhipati . maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā ... Naadhipatipaccayā maggahetuke ca maggādhipatī ca khandhe paṭicca maggahetuko ca maggādhipati ca adhipati. [1781] Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati napurejātapaccayā napacchājātapaccayā paripuṇṇā dvepi. [1782] Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo ... Naāsevanapaccayā maggārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . maggārammaṇaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati naāsevanapaccayā maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā dve khandhe ... . Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā ... naāsevanapaccayā maggārammaṇaṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā dve khandhe .... [1783] Maggādhipatiṃ dhammaṃ paṭicca maggādhipati dhammo ...

--------------------------------------------------------------------------------------------- page512.

Naāsevanapaccayā maggādhipatiṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo dhammo ... Naāsevanapaccayā maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā dve khandhe ... . maggādhipatiṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā ... naāsevanapaccayā maggādhipatiṃ ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā dve khandhe .... [1784] Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo dhammo ... naāsevanapaccayā maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā tayo khandhā dve khandhe ... . maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggādhipati dhammo ... naāsevanapaccayā maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggādhipatī tayo khandhā dve khandhe ... . Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā ... naāsevanapaccayā maggārammaṇañca maggādhipatiñca ekaṃ khandhaṃ paṭicca maggārammaṇā ca maggādhipatī ca tayo khandhā dve khandhe .... [1785] Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati nakammapaccayā maggārammaṇe khandhe paṭicca maggārammaṇā cetanā . maggārammaṇaṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati nakammapaccayā maggārammaṇe khandhe paṭicca

--------------------------------------------------------------------------------------------- page513.

Maggādhipati cetanā . maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo ca maggādhipati ca dhammā ... nakammapaccayā maggārammaṇe khandhe paṭicca maggārammaṇā ca maggādhipati ca cetanā. [1786] Maggahetukaṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati nakammapaccayā maggahetuke khandhe paṭicca maggahetukā cetanā . Maggahetukaṃ dhammaṃ paṭicca maggādhipati dhammo ... Nakammapaccayā maggahetuke khandhe paṭicca maggādhipati cetanā . maggahetukaṃ dhammaṃ paṭicca maggahetuko ca maggādhipati ca dhammā ... nakammapaccayā maggahetuke khandhe paṭicca maggahetuko ca maggādhipati ca cetanā. [1787] Maggādhipatiṃ dhammaṃ paṭicca maggādhipati dhammo ... Nakammapaccayā maggādhipatī khandhe paṭicca maggādhipati cetanā pañca pañhā. [1788] Maggārammaṇañca maggādhipatiñca dhammaṃ paṭicca maggārammaṇo dhammo ... Nakammapaccayā. Paṭhamaghaṭane tīṇi. [1789] Maggahetukañca maggādhipatiñca dhammaṃ paṭicca maggahetuko dhammo uppajjati nakammapaccayā dutiyaghaṭane tīṇi pañhā. [1790] Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati navipākapaccayā paripuṇṇaṃ. [1791] Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati namaggapaccayā ahetukaṃ maggārammaṇaṃ ekaṃ khandhaṃ paṭicca

--------------------------------------------------------------------------------------------- page514.

Tayo khandhā dve khandhe .... [1792] Maggārammaṇaṃ dhammaṃ paṭicca maggārammaṇo dhammo uppajjati navippayuttapaccayā paripuṇṇaṃ. Arūpanti niyāmetabbaṃ. [1793] Nahetuyā ekaṃ naadhipatiyā sattarasa napurejāte sattarasa napacchājāte sattarasa naāsevane nava nakamme sattarasa navipāke sattarasa namagge ekaṃ navippayutte sattarasa . Evaṃ gaṇetabbaṃ. Paccanīyaṃ [1794] Hetupaccayā naadhipatiyā sattarasa ... Napurejāte sattarasa napacchājāte sattarasa naāsevane nakamme nava navipāke navippayutte sattarasa. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [1795] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ . saṅkhittaṃ . sabbattha ekaṃ . jhāne sampayutte vippayutte natthiyā vigate avigate ekaṃ. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Paṭiccavāro niṭṭhito. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 41 page 506-514. https://84000.org/tipitaka/read/roman_read.php?B=41&A=9911&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=9911&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1768&items=28              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1768              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12749              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12749              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]