ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                      Hetusahetukadukaṃ
                       paṭiccavāro
     [104]   Hetuñcevasahetukañca   dhammaṃ  paṭicca  hetucevasahetukoca
dhammo   uppajjati   hetupaccayā:   alobhaṃ  paṭicca  adoso  amoho .
Cakkaṃ   bandhitabbaṃ   .   lobhaṃ   paṭicca   moho  .  cakkaṃ  bandhitabbaṃ .
Paṭisandhikkhaṇe  alobhaṃ  paṭicca   adoso  amoho  .  cakkaṃ  bandhitabbaṃ .
Hetuñcevasahetukañca    dhammaṃ    paṭicca    sahetukocevanacahetu    dhammo
uppajjati     hetupaccayā:    hetuṃ    paṭicca    sampayuttakā    khandhā
paṭisandhikkhaṇe  ... . Hetuñcevasahetukañca dhammaṃ paṭicca hetucevasahetukoca

--------------------------------------------------------------------------------------------- page67.

Sahetukocevanacahetu ca dhammā uppajjanti hetupaccayā: alobhaṃ paṭicca adoso amoho sampayuttakā ca khandhā . cakkaṃ bandhitabbaṃ . lobhaṃ paṭicca moho sampayuttakā ca khandhā . cakkaṃ bandhitabbaṃ. Paṭisandhikkhaṇe .... {104.1} Sahetukañcevanacahetuṃ dhammaṃ paṭicca sahetukocevanacahetu dhammo uppajjati hetupaccayā: sahetukañcanacahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe .... Sahetukañcevanacahetuṃ dhammaṃ paṭicca hetucevasahetukoca dhammo uppajjati hetupaccayā: sahetukecevanacahetū khandhe paṭicca hetu paṭisandhikkhaṇe ... . Sahetukañcevanacahetuṃ dhammaṃ paṭicca hetucevasahetukoca sahetukocevanacahetu ca dhammā uppajjanti hetupaccayā: sahetukañcevanacahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā hetu ca dve khandhe ... Paṭisandhikkhaṇe .... {104.2} Hetuñcevasahetukañca sahetukañcevanacahetuñca dhammaṃ paṭicca hetucevasahetukoca dhammo uppajjati hetupaccayā: alobhañca sampayuttake ca khandhe paṭicca adoso amoho . cakkaṃ bandhitabbaṃ. Lobhañca sampayuttake ca khandhe paṭicca moho . cakkaṃ bandhitabbaṃ . Paṭisandhikkhaṇe ... . hetuñcevasahetukañca sahetukañcevanacahetuñca dhammaṃ paṭicca sahetukocevanacahetu dhammo uppajjati hetupaccayā: sahetukañcevanacahetuṃ ekaṃ khandhañca hetuñca paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe .... {104.3} Hetuñcevasahetukañca sahetukañcevanacahetuñca

--------------------------------------------------------------------------------------------- page68.

Dhammaṃ paṭicca hetucevasahetukoca sahetukocevanacahetu ca dhammā uppajjanti hetupaccayā: sahetukañcevanacahetuṃ ekaṃ khandhañca alobhañca paṭicca tayo khandhā adoso amoho ca dve khandhe ... Paṭisandhikkhaṇe .... Saṅkhittaṃ. Evaṃ vitthāretabbaṃ. [105] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava. Saṅkhittaṃ. Sabbattha nava avigate nava. Evaṃ gaṇetabbaṃ. Anulomaṃ niṭṭhitaṃ. [106] Hetuñcevasahetukañca dhammaṃ paṭicca hetucevasahetukoca dhammo uppajjati naadhipatipaccayā: alobhaṃ paṭicca adoso amoho . Cakkaṃ bandhitabbaṃ . Paṭisandhikkhaṇe .... Paripuṇṇaṃ nava. Napurejātapaccayā: nava. Napacchājātapaccayā: nava. Naāsevanapaccayā: nava. [107] Hetuñcevasahetukañca dhammaṃ paṭicca sahetukocevanacahetu dhammo uppajjati nakammapaccayā: hetuṃ paṭicca sampayuttakā cetanā. Sahetukañcevanacahetuṃ dhammaṃ paṭicca sahetukocevanacahetu dhammo uppajjati nakammapaccayā: sahetukecevanacahetū khandhe paṭicca sampayuttakā cetanā . hetuñcevasahetukañca sahetukañcevanacahetuñca dhammaṃ paṭicca sahetukocevanacahetu dhammo uppajjati nakammapaccayā: hetuñca sampayuttake ca khandhe paṭicca sampayuttakā cetanā . Navipākapaccayā: navippayuttapaccayā:.

--------------------------------------------------------------------------------------------- page69.

[108] Naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava . Evaṃ gaṇetabbaṃ. Paccanīyaṃ niṭṭhitaṃ. [109] Hetupaccayā naadhipatiyā nava ... napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ niṭṭhitaṃ. [110] Naadhipatipaccayā hetuyā nava ... Ārammaṇe nava anantare nava. Saṅkhittaṃ. ... Avigate nava. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 66-69. https://84000.org/tipitaka/read/roman_read.php?B=42&A=1335&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=1335&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=104&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=104              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]