ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [111]  Hetucevasahetukoca  dhammohetussacevasahetukassa  ca dhammassa
hetupaccayena   paccayo:   alobho   adosassa   amohassa  hetupaccayena
paccayo    yathā    paṭiccavārasadisaṃ    .    hetucevasahetukoca   dhammo
sahetukassacevanacahetussa  dhammassa hetupaccayena paccayo: hetu sampayuttakānaṃ
khandhānaṃ  hetupaccayena  paccayo  paṭisandhikkhaṇe  .... Hetu cevasahetuko
ca   dhammo   hetussa   cevasahetukassa   ca  sahetukassacevanacahetussa  ca
Dhammassa    hetupaccayena    paccayo:    alobho   adosassa   amohassa
sampayuttakānañca khandhānaṃ hetupaccayena paccayo vitthāretabbaṃ.
     [112]  Hetucevasahetukoca  dhammo  hetussacevasahetukassaca dhammassa
ārammaṇapaccayena  paccayo:  hetuṃ  ārabbha  hetū  uppajjanti. Hetuceva
sahetukoca   dhammo   sahetukassacevanacahetussa  dhammassa  ārammaṇapaccayena
paccayo:   hetuṃ   ārabbha   sahetukācevanacahetū  khandhā  uppajjanti .
Hetucevasahetukoca           dhammo           hetussacevasahetukassaca
sahetukassacevanacahetussa   ca  dhammassa  ārammaṇapaccayena  paccayo:  hetuṃ
ārabbha hetū ca sampayuttakā ca khandhā uppajjanti.
     {112.1}   Sahetukocevanacahetu   dhammo  sahetukassacevanacahetussa
dhammassa  ārammaṇapaccayena  paccayo:  dānaṃ  datvā  sīlaṃ ... Uposathakammaṃ
...  taṃ  paccavekkhati  pubbe  suciṇṇāni  paccavekkhati  jhānā  vuṭṭhahitvā
jhānaṃ   paccavekkhati  ariyā  maggā  vuṭṭhahitvā  maggaṃ  paccavekkhanti  phalaṃ
paccavekkhanti pahīne kilese  paccavekkhanti vikkhambhite kilese paccavekkhanti
pubbe   samudāciṇṇe   kilese   jānanti   sahetukecevanacahetū   khandhe
aniccato      ...      domanassaṃ     uppajjati     cetopariyañāṇena
sahetukācevanacahetucittasamaṅgissa    cittaṃ    jānāti   ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
ārammaṇapaccayena   paccayo   sahetukācevanacahetū  khandhā  iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
Kammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     {112.2}   Sahetukocevanacahetu   dhammo   hetussacevasahetukassaca
dhammassa  ārammaṇapaccayena  paccayo: dānaṃ datvā ... Paṭhamagamanaṃ ninnānaṃ.
Sahetukocevanacahetu  dhammo hetussacevasahetukassaca sahetukassacevanacahetussa
ca  dhammassa  ārammaṇapaccayena  paccayo:  dānaṃ datvā ... Yathā paṭhamagamanaṃ
evaṃ   ninnānaṃ   .  hetucevasahetukoca  sahetukocevanacahetu  ca  dhammā
hetussacevasahetukassaca   dhammassa   ārammaṇapaccayena   paccayo:  hetuñca
sampayuttake ca khandhe ārabbha hetū uppajjanti.
     {112.3}    Hetucevasahetukoca    sahetukocevanacahetuca   dhammā
sahetukassacevanacahetussa     dhammassa     ārammaṇapaccayena     paccayo:
hetuñca   sampayuttake   ca  khandhe  ārabbha  sahetukācevanacahetū  khandhā
uppajjanti   .   hetucevasahetukoca   sahetukocevanacahetu   ca   dhammā
hetussacevasahetukassa    ca    sahetukassacevanacahetussa    ca    dhammassa
ārammaṇapaccayena   paccayo:   hetuñca  sampayuttake  ca  khandhe  ārabbha
hetū ca sampayuttakā ca khandhā uppajjanti.
     [113]   Hetucevasahetuko   ca   dhammo   hetussacevasahetukassaca
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:  hetuṃ  garuṃ  katvā  hetū  uppajjanti  .  sahajātādhipati:
hetucevasahetukādhipati   sampayuttakānaṃ  hetūnaṃ  adhipatipaccayena  paccayo .
Hetucevasahetuko  ca dhammo sahetukassacevanacahetussa dhammassa adhipatipaccayena
Paccayo:     ārammaṇādhipati     sahajātādhipati    .    ārammaṇādhipati:
hetuṃ    garuṃ    katvā   sahetukācevanacahetū   khandhā   uppajjanti  .
Sahajātādhipati:     hetucevasahetukāpadhipati     sampayuttakānaṃ     khandhānaṃ
adhipatipaccayena paccayo.
     {113.1}  Hetucevasahetuko  ca  dhammo  hetussacevasahetukassa  ca
sahetukassacevanacahetussa    ca    dhammassa    adhipatipaccayena    paccayo:
ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:  hetuṃ  garuṃ  katvā
hetū   ca   sampayuttakā   ca   khandhā   uppajjanti   .  sahajātādhipati:
hetucevasahetukādhipati   sampayuttakānaṃ   khandhānaṃ  hetūnañca  adhipatipaccayena
paccayo    .    sahetukocevanacahetu   dhammo   sahetukassacevanacahetussa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:    dānaṃ    datvā   sīlaṃ   ...   uposathakammaṃ   katvā
taṃ   garuṃ   katvā   paccavekkhati  pubbe  ...  jhānā  vuṭṭhahitvā  jhānaṃ
garuṃ   katvā   paccavekkhati   ariyā   maggā   vuṭṭhahitvā   maggaṃ   garuṃ
katvā   ...   phalaṃ   garuṃ   katvā   paccavekkhanti  sahetukecevanacahetū
khandhe   garuṃ   katvā   assādeti   abhinandati   taṃ  garuṃ  katvā  rāgo
uppajjati   diṭṭhi   uppajjati   .   sahajātādhipati:   sahetukocevanacahetu
adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     {113.2} Sahetukocevanacahetu dhammo hetussacevasahetukassaca dhammassa
adhipatipaccayena  paccayo:  ārammaṇādhipati  sahajātādhipati. Ārammaṇādhipati:
dānaṃ  datvā  ...  paṭhamagamanaṃyeva  .  sahajātādhipati: sahetukocevanacahetu
Adhipati     sampayuttakānaṃ     hetūnaṃ    adhipatipaccayena    paccayo   .
Sahetukocevanacahetu           dhammo          hetussacevasahetukassaca
sahetukassacevanacahetussa    ca    dhammassa    adhipatipaccayena    paccayo:
ārammaṇādhipati    sahajātādhipati    .   ārammaṇādhipati:   dānaṃ   datvā
...   paṭhamagamanaṃyeva   .   sahajātādhipati:   sahetukocevanacahetu  adhipati
sampayuttakānaṃ khandhānaṃ hetūnañca adhipatipaccayena paccayo.
     {113.3}   Hetucevasahetukoca   sahetukocevanacahetu   ca  dhammā
hetussacevasahetukassaca      dhammassa      adhipatipaccayena      paccayo:
ārammaṇādhipati:   hetuñca   sampayuttake   ca  khandhe  garuṃ  katvā  hetū
uppajjanti   .   hetucevasahetukoca   sahetukocevanacahetu   ca   dhammā
sahetukassacevanacahetussa      dhammassa      adhipatipaccayena     paccayo:
ārammaṇādhipati:    hetuñca    sampayuttake   ca   khandhe   garuṃ   katvā
sahetukācevanacahetū khandhā uppajjanti.
     {113.4}   Hetucevasahetuko  ca  sahetukocevanacahetu  ca  dhammā
hetussacevasahetukassaca      sahetukassacevanacahetussa     ca     dhammassa
adhipatipaccayena   paccayo:   ārammaṇādhipati:   hetuñca   sampayuttake  ca
khandhe garuṃ katvā hetū ca sampayuttakā ca khandhā uppajjanti.
     [114]  Hetucevasahetukoca  dhammo hetussacevasahetukassa ca dhammassa
anantarapaccayena   paccayo:    purimā  purimā  hetū  pacchimānaṃ  pacchimānaṃ
hetūnaṃ    anantarapaccayena    paccayo   .   hetucevasahetukoca   dhammo
sahetukassacevanacahetussa   dhammassa   anantarapaccayena   paccayo:   purimā
Purimā   hetū   pacchimānaṃ   pacchimānaṃ   sahetukānañcevanacahetūnaṃ  khandhānaṃ
anantarapaccayena      paccayo     .     hetucevasahetukoca     dhammo
hetussacevasahetukassa    ca    sahetukassacevanacahetussa    ca    dhammassa
anantarapaccayena   paccayo:   purimā   purimā  hetū  pacchimānaṃ  pacchimānaṃ
hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo.
     {114.1}  Sahetuko  cevanacahetu  dhammo  sahetukassacevanacahetussa
dhammassa  anantarapaccayena  paccayo:   purimā  purimā  sahetukācevanacahetū
khandhā     pacchimānaṃ    pacchimānaṃ    sahetukānañcevanacahetūnaṃ    khandhānaṃ
anantarapaccayena   paccayo:  anulomaṃ  gotrabhussa  anulomaṃ  vodānassa .
Saṅkhittaṃ     .     nirodhā     vuṭṭhahantassa     nevasaññānāsaññāyatanaṃ
phalasamāpattiyā anantarapaccayena paccayo.
     {114.2}    Sahetukocevanacahetu   dhammo   hetussacevasahetukassa
ca   dhammassa   anantarapaccayena   paccayo:   purimā   purimā   sahetukā
cevanacahetū    khandhā   pacchimānaṃ   pacchimānaṃ   hetūnaṃ   anantarapaccayena
paccayo   anulomaṃ   gotrabhussa   .   saṅkhittaṃ   .  sahetukocevanacahetu
dhammo      hetussacevasahetukassaca      sahetukassacevanacahetussa     ca
dhammassa   anantarapaccayena  paccayo:  purimā  purimā  sahetukācevanacahetū
khandhā    pacchimānaṃ    pacchimānaṃ    hetūnaṃ    sampayuttakānañca   khandhānaṃ
anantarapaccayena  paccayo  anulomaṃ  gotrabhussa . Sahetukocevanacahetumūlakaṃ
tīṇipi ekasadisā.
     {114.3}   Hetucevasahetukoca   sahetukocevanacahetu   ca  dhammā
hetussacevasahetukassaca            dhammassa           anantarapaccayena
Paccayo:   purimā   purimā  hetū  ca  sampayuttakā  ca  khandhā  pacchimānaṃ
pacchimānaṃ   hetūnaṃ   anantarapaccayena   paccayo   .   hetucevasahetukoca
sahetukocevanacahetu    ca    dhammā   sahetukassacevanacahetussa   dhammassa
anantarapaccayena   paccayo:   purimā   purimā  hetū  ca  sampayuttakā  ca
khandhā     pacchimānaṃ    pacchimānaṃ    sahetukānañcevanacahetūnaṃ    khandhānaṃ
anantarapaccayena paccayo:.
     {114.4}   Hetucevasahetukoca   sahetukocevanacahetu   ca  dhammā
hetussacevasahetukassaca      sahetukassacevanacahetussa     ca     dhammassa
anantarapaccayena   paccayo:   purimā   purimā  hetū  ca  sampayuttakā  ca
khandhā    pacchimānaṃ    pacchimānaṃ    hetūnaṃ    sampayuttakānañca   khandhānaṃ
anantarapaccayena paccayo:.
     [115]    Hetucevasahetukoca    dhammo    hetussacevasahetukassaca
dhammassa   sahajātapaccayena   paccayo:  ...  aññamaññapaccayena  paccayo:
nissayapaccayena paccayo: tīṇipi paccayā paṭiccavāre hetusadisā.
     [116]    Hetucevasahetukoca    dhammo    hetussacevasahetukassaca
dhammassa   upanissayapaccayena  paccayo:  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:   hetū  hetūnaṃ  upanissayapaccayena
paccayo   .   hetū  sahetukānañcevanacahetūnaṃ  khandhānaṃ  upanissayapaccayena
paccayo   .   hetū  hetūnaṃ  sampayuttakānañca  khandhānaṃ  upanissayapaccayena
paccayo   .   imesaṃ   dvinnampi   pañhānaṃ   mūlāni   pucchitabbāni  .
Sahetukocevanacahetu          dhammo          sahetukassacevanacahetussa
Dhammassa       upanissayapaccayena       paccayo:      ārammaṇūpanissayo
anantarūpanissayo     pakatūpanissayo     .pe.    pakatūpanissayo:    saddhaṃ
upanissāya   dānaṃ   deti   .pe.  samāpattiṃ  uppādeti  mānaṃ  jappeti
diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  .pe.  patthanaṃ  upanissāya  dānaṃ  deti .pe.
Saṅghaṃ   bhindati   saddhā   .pe.   patthanā   saddhāya   .pe.  patthanāya
upanissayapaccayena paccayo.
     {116.1}  Sahetukocevanacahetumūlake iminā kāraṇena vitthāretabbā
avasesā   dve  pañhā  .  hetucevasahetukoca  sahetukocevanacahetu  ca
dhammā   hetussacevasahetukassaca   dhammassa   upanissayapaccayena   paccayo:
ārammaṇūpanissayo       anantarūpanissayo      pakatūpanissayo      .pe.
Pakatūpanissayo:  hetū  ca  sampayuttakā  ca  khandhā hetūnaṃ upanissayapaccayena
paccayo   .   dve  mūlāni  pucchitabbāni  .  hetū  ca  sampayuttakā  ca
khandhā   sahetukānañcevanacahetūnaṃ  khandhānaṃ  upanissayapaccayena  paccayo .
Mūlaṃ  pucchitabbaṃ  .  hetū  ca  sampayuttakā ca khandhā hetūnaṃ sampayuttakānañca
khandhānaṃ upanissayapaccayena paccayo.
     [117]    Hetucevasahetukoca    dhammo    hetussacevasahetukassaca
dhammassa āsevanapaccayena paccayo: anantarasadisaṃ.
     [118]    Sahetukocevanacahetu   dhammo   sahetukassacevanacahetussa
dhammassa   kammapaccayena  paccayo:  sahajātā  nānākhaṇikā  .  sahajātā:
sahetukācevanacahetu    cetanā   sampayuttakānaṃ   khandhānaṃ   kammapaccayena
paccayo      .     nānākhaṇikā:     sahetukācevanacahetu     cetanā
Vipākānaṃ      sahetukānañcevanacahetūnaṃ      khandhānaṃ      kammapaccayena
paccayo    .    sahetukocevanacahetu    dhammo   hetussacevasahetukassaca
dhammassa    kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .
Sahajātā:    sahetukācevanacahetu    cetanā    sampayuttakānaṃ    hetūnaṃ
kammapaccayena   paccayo   .  nānākhaṇikā:  sahetukācevanacahetu  cetanā
vipākānaṃ hetūnaṃ kammapaccayena paccayo.
     {118.1}   Sahetukocevanacahetu   dhammo   hetussacevasahetukassaca
sahetukassacevanacahetussa     ca    dhammassa    kammapaccayena    paccayo:
sahajātā     nānākhaṇikā     .     sahajātā:    sahetukācevanacahetu
cetanā   sampayuttakānaṃ   khandhānaṃ   hetūnañca  kammapaccayena  paccayo .
Nānākhaṇikā:     hetukācevanacahetu    cetanā    vipākānaṃ    khandhānaṃ
hetūnañca kammapaccayena paccayo.
     [119]    Hetucevasahetukoca    dhammo    hetussacevasahetukassaca
dhammassa    vipākapaccayena    paccayo:    vipāko   alobho   adosassa
amohassa  vipākapaccayena  paccayo  paṭisandhikkhaṇe  alobho  ... . Yathā
hetupaccayā evaṃ vitthāretabbaṃ. Navapi vipākanti niyāmetabbaṃ.
     [120]    Sahetkocevanacahetu   dhammo   sahetukassacevanacahetussa
dhammassa āhārapaccayena paccayo: tīṇi.
     [121]  Hetucevasahetukoca  dhammo  hetussacevasahetukassaca dhammassa
indriyapaccayena paccayo: indriyanti niyāmetabbaṃ navapi paripuṇṇaṃ.
     [122]    Sahetukocevanacahetu   dhammo   sahetukassacevanacahetussa
Dhammassa jhānapaccayena paccayo: tīṇi.
     [123]    Hetucevasahetukoca    dhammo    hetussacevasahetukassaca
dhammassa     maggapaccayena    paccayo:    sampayuttapaccayena    paccayo:
atthipaccayena    paccayo:    natthipaccayena    paccayo:    vigatapaccayena
paccayo: avigatapaccayena paccayo:.
     [124]    Hetuyā    tīṇi    ārammaṇe   nava   adhipatiyā   nava
anantare   nava   samanantare   nava   sahajāte   nava   aññamaññe   nava
nissaye    nava    upanissaye    nava   āsevane   nava   kamme   tīṇi
vipāke   nava   āhāre   tīṇi   indriye   nava   jhāne  tīṇi  magge
nava   sampayutte   nava   atthiyā   nava   natthiyā   nava   vigate   nava
avigate nava. Evaṃ gaṇetabbaṃ.
                     Anulomaṃ niṭṭhitaṃ.
     [125]    Hetucevasahetukoca    dhammo    hetussacevasahetukassaca
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena     paccayo:     .     hetucevasahetukoca    dhammo
sahetukassacevanacahetussa     dhammassa     ārammaṇapaccayena     paccayo:
sahajātapaccayena  paccayo: upanissayapaccayena paccayo:. Hetucevasahetukoca
dhammo      hetussacevasahetukassaca      sahetukassacevanacahetussa     ca
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena     paccayo:     .    sahetukocevanacahetu    dhammo
Sahetukassacevanacahetussa     dhammassa     ārammaṇapaccayena     paccayo:
sahajātapaccayena   paccayo:   upanissayapaccayena   paccayo:  kammapaccayena
paccayo:.
     {125.1}    Sahetukocevanacahetu   dhammo   hetussacevasahetukassa
ca   dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena  paccayo:
upanissayapaccayena      paccayo:     kammapaccayena     paccayo:    .
Sahetukocevanacahetu       dhammo       hetussacevasahetukassa       ca
sahetukassacevanacahetussa    ca    dhammassa   ārammaṇapaccayena   paccayo:
sahajātapaccayena   paccayo:   upanissayapaccayena   paccayo:  kammapaccayena
paccayo:    .   hetucevasahetukoca   sahetukocevanacahetu   ca   dhammā
hetussacevasahetukassa    ca    dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     {125.2}   Hetucevasahetukoca   sahetukocevanacahetu   ca  dhammā
sahetukassacevanacahetussa     dhammassa     ārammaṇapaccayena     paccayo:
sahajātapaccayena     paccayo:     upanissayapaccayena     paccayo:   .
Hetucevasahetuko  ca  sahetukocevanacahetu ca dhammā hetussacevasahetukassaca
sahetukassacevanacahetussa    ca    dhammassa   ārammaṇapaccayena   paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [126] Nahetuyā nava. Saṅkhittaṃ. Sabbattha nava. Evaṃ gaṇetabbaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [127]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  tīṇi
Naanantare   tīṇi   nasamanantare   tīṇi  naupanissaye  tīṇi  .  saṅkhittaṃ .
...   Sabbattha   tīṇi  namagge  tīṇi  nonatthiyā  tīṇi  novigate  tīṇi .
Evaṃ gaṇetabbaṃ.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [128]  Nahetupaccayā  ārammaṇe  nava ... Adhipatiyā nava anantare
nava    samanantare   nava   sahajāte   tīṇi   aññamaññe   tīṇi   nissaye
tīṇi   upanissaye   nava   āsevane   nava   kamme   tīṇi  vipāke  tīṇi
āhāre   tīṇi   indriye   tīṇi   jhāne  tīṇi  magge  tīṇi  sampayutte
tīṇi   atthiyā   tīṇi   natthiyā   nava   vigate  nava  avigate  tīṇi  evaṃ
gaṇetabbaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                   Hetusahetukadukaṃ niṭṭhitaṃ.
                          -------------



             The Pali Tipitaka in Roman Character Volume 42 page 69-80. https://84000.org/tipitaka/read/roman_read.php?B=42&A=1397              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=1397              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=111&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=111              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]