ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [145]   Nahetu   sahetuko   dhammo  nahetu  sahetukassa  dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ ... Taṃ
paccavekkhanti   pubbe   suciṇṇāni   paccavekkhanti   jhānaṃ   ...  ariyā
maggā   vuṭṭhahitvā   maggaṃ   paccavekkhanti   phalaṃ   paccavekkhanti  pahīne
kilese  ...  vikkhambhite kilese ... Pubbe ... Nahetū sahetuke khandhe
aniccato  ...  domanassaṃ  uppajjati  kusalākusale niruddhe nahetu sahetuko
vipāko        tadārammaṇatā        uppajjati       cetopariyañāṇena

--------------------------------------------------------------------------------------------- page87.

Nahetu sahetukacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa nahetū sahetukā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo nahetū sahetuke khandhe ārabbha nahetū sahetukā khandhā uppajjanti. {145.1} Nahetu sahetuko dhammo nahetu ahetukassa dhammassa ārammaṇapaccayena paccayo: nahetū sahetuke khandhe aniccato ... Domanassaṃ uppajjati kusalākusale niruddhe nahetu ahetuko vipāko tadārammaṇatā uppajjati nahetū sahetuke khandhe ārabbha nahetū ahetukā khandhā uppajjanti . nahetu ahetuko dhammo nahetu ahetukassa dhammassa ārammaṇapaccayena paccayo: nibbānaṃ āvajjanāya ārammaṇapaccayena paccayo cakkhuṃ ... vatthuṃ ... nahetū ahetuke khandhe aniccato ... domanassaṃ uppajjati kusalākusale niruddhe nahetu ahetuko vipāko tadārammaṇatā uppajjati rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo nahetū ahetuke khandhe ārabbha nahetū ahetukā khandhā uppajjanti. {145.2} Nahetu ahetuko dhammo nahetu sahetukassa dhammassa ārammaṇapaccayena paccayo: ariyā nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa ārammaṇapaccayena paccayo cakkhuṃ ... vatthuṃ ... nahetū ahetuke khandhe

--------------------------------------------------------------------------------------------- page88.

Aniccato ... domanassaṃ uppajjati kusalākusale niruddhe nahetu sahetuko vipāko tadārammaṇatā uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena nahetu ahetukacittasamaṅgissa cittaṃ jānāti nahetū ahetukā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo nahetū ahetuke khandhe ārabbha nahetū sahetukā khandhā uppajjanti. [146] Nahetu sahetuko dhammo nahetu sahetukassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: dānaṃ datvā sīlaṃ samādiyitvā taṃ garuṃ katvā paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti phalaṃ garuṃ katvā paccavekkhanti nahetū sahetuke khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: nahetu sahetukādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo . nahetu sahetuko dhammo nahetu ahetukassa dhammassa adhipatipaccayena paccayo: sahajātādhipati: nahetu sahetukādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. {146.1} Nahetu sahetuko dhammo nahetu sahetukassa ca nahetu ahetukassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati: nahetu sahetukādhipati

--------------------------------------------------------------------------------------------- page89.

Sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . nahetu ahetuko dhammo nahetu sahetukassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: ariyā nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... Nahetū ahetuke khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati. [147] Nahetu sahetuko dhammo nahetu sahetukassa dhammassa anantarapaccayena paccayo: purimā purimā nahetū sahetukā khandhā pacchimānaṃ pacchimānaṃ nahetu sahetukānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa saṅkhittaṃ nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo . nahetu sahetuko dhammo nahetu ahetukassa dhammassa anantarapaccayena paccayo: nahetu sahetukaṃ cuticittaṃ nahetu ahetukassa upapatticittassa anantarapaccayena paccayo nahetu sahetukaṃ bhavaṅgaṃ āvajjanāya nahetu sahetukaṃ bhavaṅgaṃ nahetu ahetukassa bhavaṅgassa nahetu sahetukā khandhā nahetu ahetukassa vuṭṭhānassa anantarapaccayena paccayo. {147.1} Nahetu ahetuko dhammo nahetu ahetukassa dhammassa anantarapaccayena paccayo: purimā purimā nahetū ahetukā khandhā pacchimānaṃ pacchimānaṃ nahetu ahetukānaṃ khandhānaṃ anantarapaccayena paccayo āvajjanā pañcannaṃ viññāṇānaṃ anantarapaccayena

--------------------------------------------------------------------------------------------- page90.

Paccayo . nahetu ahetuko dhammo nahetu sahetukassa dhammassa anantarapaccayena paccayo: nahetu ahetukaṃ cuticittaṃ nahetu sahetukassa upapatticittassa anantarapaccayena paccayo āvajjanā nahetu sahetukānaṃ khandhānaṃ anantarapaccayena paccayo nahetū ahetukā khandhā nahetu sahetukassa vuṭṭhānassa anantarapaccayena paccayo. [148] Nahetu sahetuko dhammo nahetu sahetukassa dhammassa samanantarapaccayena paccayo: . sahajātapaccayena paccayo: mihaghaṭanā natthi satta pañhā . aññamaññapaccayena paccayo: cha pañhā . Nissayapaccayena paccayo: pavatti paṭisandhi satta pañhā mihaghaṭanā natthi. [149] Nahetu sahetuko dhammo nahetu sahetukassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti saṅkhittaṃ mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. patthanaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati saddhā .pe. patthanā saddhāya .pe. patthanāya maggassa phalasamāpattiyā upanissayapaccayena paccayo . nahetu sahetuko dhammo nahetu ahetukassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: saddhā kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo sīlaṃ ... .pe. patthanā kāyikassa sukhassa

--------------------------------------------------------------------------------------------- page91.

Kāyikassa dukkhassa upanissayapaccayena paccayo saddhā .pe. patthanā kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo. {149.1} Nahetu ahetuko dhammo nahetu ahetukassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: kāyikaṃ sukhaṃ kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo kāyikaṃ dukkhaṃ ... Utu ... Bhojanaṃ ... Senāsanaṃ kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utu bhojanaṃ senāsanaṃ kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo . nahetu ahetuko dhammo nahetu sahetukassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati kāyikaṃ dukkhaṃ ... Utuṃ ... Bhojanaṃ ... Senāsanaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati kāyikaṃ sukhaṃ .pe. senāsanaṃ saddhāya .pe. Patthanāya upanissayapaccayena paccayo. [150] Nahetu ahetuko dhammo nahetu ahetukassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Domanassaṃ uppajjati kusalākusale niruddhe nahetu ahetuko vipāko tadārammaṇatā uppajjati rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena

--------------------------------------------------------------------------------------------- page92.

Paccayo . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu nahetu ahetukānaṃ khandhānaṃ purejātapaccayena paccayo. {150.1} Nahetu ahetuko dhammo nahetu sahetukassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Domanassaṃ uppajjati kusalākusale niruddhe nahetu sahetuko vipāko tadārammaṇatā uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti . Vatthupurejātaṃ: vatthu nahetu sahetukānaṃ khandhānaṃ purejātapaccayena paccayo. [151] Nahetu sahetuko dhammo nahetu ahetukassa dhammassa pacchājātapaccayena paccayo: nahetū sahetukā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo . nahetu ahetuko dhammo nahetu ahetukassa dhammassa pacchājātapaccayena paccayo: nahetū ahetukā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo:. [152] Nahetu sahetuko dhammo nahetu sahetukassa dhammassa āsevanapaccayena paccayo: purimā purimā nahetū sahetukā khandhā pacchimānaṃ pacchimānaṃ nahetu sahetukānaṃ khandhānaṃ āsevanapaccayena paccayo: anulomaṃ gotrabhussa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo . Nahetu ahetuko dhammo nahetu ahetukassa dhammassa āsevanapaccayena paccayo:

--------------------------------------------------------------------------------------------- page93.

Purimā purimā nahetū ahetukā khandhā pacchimānaṃ pacchimānaṃ nahetu ahetukānaṃ khandhānaṃ āsevanapaccayena paccayo. [153] Nahetu sahetuko dhammo nahetu sahetukassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: nahetu sahetukā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . Nānākhaṇikā: nahetu sahetukā cetanā vipākānaṃ nahetu sahetukānaṃ khandhānaṃ kammapaccayena paccayo . nahetu sahetuko dhammo nahetu ahetukassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . Sahajātā: nahetu sahetukā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: nahetu sahetukā cetanā vipākānaṃ nahetu ahetukānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. {153.1} Nahetu sahetuko dhammo nahetu sahetukassa ca nahetu ahetukassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā. Sahajātā: nahetu sahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: nahetu sahetukā cetanā vipākānaṃ nahetu sahetukānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo . Nahetu ahetuko dhammo nahetu ahetukassa dhammassa kammapaccayena paccayo: sahajātā: nahetu ahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo: paṭisandhikkhaṇe nahetu ahetukā cetanā

--------------------------------------------------------------------------------------------- page94.

Sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [154] Nahetu sahetuko dhammo nahetu sahetukassa dhammassa vipākapaccayena paccayo: tīṇi . nahetu ahetuko dhammo nahetu ahetukassa dhammassa vipākapaccayena paccayo: ekaṃ. [155] Nahetu sahetuko dhammo nahetu sahetukassa dhammassa āhārapaccayena paccayo: tīṇi . nahetu ahetuko dhammo nahetu ahetukassa dhammassa āhārapaccayena paccayo: nahetū ahetukā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo: paṭisandhikkhaṇe kabaḷiṃkāro āhāro imassa kāyassa āhārapaccayena paccayo:. [156] Nahetu sahetuko dhammo nahetu sahetukassa dhammassa indriyapaccayena paccayo: tīṇi . nahetu ahetuko dhammo nahetu ahetukassa dhammassa indriyapaccayena paccayo: nahetū ahetukā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo: paṭisandhakkhaṇe rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo:. [157] Nahetu sahetuko dhammo nahetu sahetukassa dhammassa jhānapaccayena paccayo: cattāripi kātabbāni . maggapaccayena paccayo: tīṇi. [158] Nahetu sahetuko dhammo nahetu sahetukassa dhammassa

--------------------------------------------------------------------------------------------- page95.

Sampayuttapaccayena paccayo: nahetu sahetuko eko khandho tiṇṇannaṃ ... paṭisandhikkhaṇe ... . nahetu ahetuko dhammo nahetu ahetukassa dhammassa sampayuttapaccayena paccayo: nahetu ahetuko eko khandho tiṇṇannaṃ ... Paṭisandhi. [159] Nahetu sahetuko dhammo nahetu ahetukassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: nahetū sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo: paṭisandhikkhaṇe ... . pacchājātā: nahetū sahetukā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. {159.1} Nahetu ahetuko dhammo nahetu ahetukassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . Sahajātā: nahetū ahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe khandhā vatthussa vippayuttapaccayena paccayo vatthu khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu nahetu ahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo: . pacchājātā: nahetū ahetukā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. {159.2} Nahetu ahetuko dhammo nahetu sahetukassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ . Sahajātaṃ: paṭisandhikkhaṇe vatthu nahetu sahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ:

--------------------------------------------------------------------------------------------- page96.

Vatthu nahetu sahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo. [160] Nahetu sahetuko dhammo nahetu sahetukassa dhammassa atthipaccayena paccayo: nahetu sahetuko eko khandho tiṇṇannaṃ ... Paṭisandhikkhaṇe ... . nahetu sahetuko dhammo nahetu ahetukassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ. Peyyālaṃ. Nahetu sahetuko dhammo nahetu sahetukassa ca nahetu ahetukassa ca dhammassa atthipaccayena paccayo: nahetu sahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo: paṭisandhikkhaṇe .... {160.1} Nahetu ahetuko dhammo nahetu ahetukassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajāto: nahetu ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo: yāva asaññasattā . purejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Domanassaṃ uppajjati rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa cakkhāyatanaṃ ... kāyāyatanaṃ kāyaviññāṇassa vatthu nahetu ahetukānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā: nahetū ahetukā khandhā purejātassa imassa kāyassa kabaḷiṃkāro āhāro imassa kāyassa rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. {160.2} Nahetu ahetuko dhammo nahetu sahetukassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe

--------------------------------------------------------------------------------------------- page97.

Vatthu nahetu sahetukānaṃ khandhānaṃ atthipaccayena paccayo . purejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Domanassaṃ uppajjati kusalākusale niruddhe nahetu sahetuko vipāko tadārammaṇatā uppajjati . nahetu sahetuko ca nahetu ahetuko ca dhammā nahetu sahetukassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . Sahajāto: nahetu sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ ... paṭisandhikkhaṇe nahetu sahetuko eko khandho ca vatthu ca tiṇṇannaṃ .... {160.3} Nahetu sahetuko ca nahetu ahetuko ca dhammā nahetu ahetukassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: nahetū sahetukā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: nahetū sahetukā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo pacchājātā: nahetū sahetukā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [161] Ārammaṇe cattāri adhipatiyā cattāri anantare cattāri samanantare cattāri sahajāte satta aññamaññe cha nissaye satta upanissaye cattāri purejāte dve pacchājāte dve āsevane dve kamme cattāri vipāke cattāri āhāre cattāri indriye cattāri jhāne cattāri magge tīṇi sampayutte dve vippayutte tīṇi atthiyā satta natthiyā cattāri

--------------------------------------------------------------------------------------------- page98.

Vigate cattāri avigate satta. Evaṃ gaṇetabbaṃ. Anulomaṃ niṭṭhitaṃ. [162] Nahetu sahetuko dhammo nahetu sahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena paccayo: . nahetu sahetuko dhammo nahetu ahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . nahetu sahetuko dhammo nahetu sahetukassa ca nahetu ahetukassa ca dhammassa sahajātapaccayena paccayo: kammapaccayena paccayo:. {162.1} Nahetu ahetuko dhammo nahetu ahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . nahetu ahetuko dhammo dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:. {162.2} Nahetu sahetuko ca nahetu ahetuko ca dhammā nahetu sahetukassa dhammassa sahajātapaccayena paccayo: purejātapaccayena paccayo: . nahetu sahetuko ca nahetu ahetuko ca dhammā nahetu ahetukassa dhammassa sahajātapaccayena paccayo: pacchājātapaccayena

--------------------------------------------------------------------------------------------- page99.

Paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. [163] Nahetuyā satta naārammaṇe satta . saṅkhittaṃ . Sabbattha satta nasahajāte cha naaññamaññe cha nanissaye cha sabbattha satta nasampayutte cha navippayutte pañca noatthiyā pañca nonatthiyā satta novigate satta noavigate pañca. Evaṃ gaṇetabbaṃ. Paccanīyaṃ niṭṭhitaṃ. [164] Ārammaṇapaccayā naadhipatiyā cattāri ... naanantare cattāri sabbattha cattāri nonatthiyā cattāri novigate cattāri noavigate cattāri evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ niṭṭhitaṃ. [165] Nahetupaccayā ārammaṇe cattāri ... Adhipatiyā cattāri avigate satta evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Nahetusahetukadukaṃ niṭṭhitaṃ. -----------------


             The Pali Tipitaka in Roman Character Volume 42 page 86-99. https://84000.org/tipitaka/read/roman_read.php?B=42&A=1743&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=1743&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=145&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=145              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]