ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Paccayavāro
     [193]   Anidassanaṃ   dhammaṃ  paccayā  anidassano  dhammo  uppajjati
hetupaccayā:   anidassanaṃ   ekaṃ  khandhaṃ  paccayā  tayo  khandhā  anidassanaṃ
cittasamuṭṭhānañca     rūpaṃ     dve     khandhe    ...    paṭisandhikkhaṇe
khandhe    paccayā    vatthu   vatthuṃ   paccayā   khandhā   ekaṃ   mahābhūtaṃ
paccayā    ...   mahābhūte   paccayā   anidassanaṃ   cittasamuṭṭhānaṃ   rūpaṃ
kaṭattārūpaṃ    upādārūpaṃ    vatthuṃ    paccayā   anidassanā   khandhā  .
Itarepi dve pañhā kātabbā.
     [194]   Anidassanaṃ   dhammaṃ  paccayā  anidassano  dhammo  uppajjati
ārammaṇapaccayā:   anidassanaṃ   ekaṃ   khandhaṃ   ...  dve  khandhe  ...
Paṭisandhikkhaṇe   vatthuṃ   paccayā  khandhā  cakkhāyatanaṃ  paccayā  cakkhuviññāṇaṃ
kāyāyatanaṃ       paccayā       kāyaviññāṇaṃ       vatthuṃ      paccayā
anidassanā khandhā. Saṅkhittaṃ.
     [195]    Hetuyā    tīṇi   ārammaṇe   ekaṃ   adhipatiyā   tīṇi
.pe. Avigate tīṇi.
                     Anulomaṃ niṭṭhitaṃ.
     [196]   Anidassanaṃ   dhammaṃ  paccayā  anidassano  dhammo  uppajjati
nahetupaccayā:    ahetukaṃ    anidassanaṃ   ekaṃ   khandhaṃ   paccayā   tayo
khandhā    anidassanaṃ    cittasamuṭṭhānañca    rūpaṃ    dve   khandhe   ...
Ahetukapaṭisandhikkhaṇe   ...   yāva   asaññasattā   cakkhāyatanaṃ   paccayā
cakkhuviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ   paccayā
ahetukā     anidassanā    khandhā    vicikicchāsahagate    uddhaccasahagate
khandhe    ca    vatthuñca    paccayā    vicikicchāsahagato   uddhaccasahagato
moho. Itarepi dve kātabbā. Saṅkhittaṃ.
     [197] Nahetuyā tīṇi naārammaṇe tīṇi novigate tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [198]   Hetupaccayā   naārammaṇe   tīṇi   ...  nakamme  ekaṃ
navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [199]  Nahetupaccayā  ārammaṇe  ekaṃ  ... Magge ekaṃ avigate
tīṇi.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                Nissayavāropi evaṃ kātabbo.



             The Pali Tipitaka in Roman Character Volume 42 page 109-110. https://84000.org/tipitaka/read/roman_read.php?B=42&A=2204              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=2204              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=193&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=193              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]