ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [233]   Appaṭigho   dhammo   appaṭighassa   dhammassa  hetupaccayena
paccayo:    appaṭighā    hetū   sampayuttakānaṃ   khandhānaṃ   appaṭighānañca
cittasamuṭṭhānānaṃ    rūpānaṃ    hetupaccayena    paccayo    paṭisandhi   .
Appaṭigho    dhammo    sappaṭighassa    dhammassa   hetupaccayena   paccayo:
appaṭighā   hetū   sappaṭighānaṃ   cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena
paccayo     paṭisandhi     .    appaṭigho    dhammo    sappaṭighassa    ca
appaṭighassa   ca   dhammassa   hetupaccayena   paccayo:   appaṭighā   hetū
sampayuttakānaṃ   khandhānaṃ   sappaṭighānañca   appaṭighānañca   cittasamuṭṭhānānaṃ
rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe ....
     [234]   Sappaṭigho  dhammo  appaṭighassa  dhammassa  ārammaṇapaccayena
paccayo:    cakkhuṃ    ...    phoṭṭhabbe   aniccato   ...   domanassaṃ
uppajjati    dibbena    cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā
saddaṃ      suṇāti      rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ
kāyaviññāṇassa         sappaṭighā        khandhā        iddhividhañāṇassa
pubbenivāsānussatiñāṇassa         anāgataṃsañāṇassa         āvajjanāya
ārammaṇapaccayena paccayo.
     {234.1}      Appaṭigho     dhammo     appaṭighassa     dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  katvā

--------------------------------------------------------------------------------------------- page130.

Taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti vatthuṃ ... itthindriyaṃ purisindriyaṃ jīvitindriyaṃ āpodhātuṃ ... kabaḷiṃkāraṃ āhāraṃ aniccato ... Domanassaṃ uppajjati cetopariyañāṇena appaṭighacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa appaṭighā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [235] Sappaṭigho dhammo appaṭighassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: cakkhuṃ ... phoṭṭhabbe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . Appaṭigho dhammo appaṭighassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ... sīlaṃ ... Uposathakammaṃ ... taṃ garuṃ katvā ... pubbe suciṇṇāni ... Jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati ariyā maggā vuṭṭhahitvā

--------------------------------------------------------------------------------------------- page131.

Maggaṃ garuṃ katvā ... phalaṃ garuṃ katvā ... nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo vatthuṃ ... Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ āpodhātuṃ ... kabaḷiṃkāraṃ āhāraṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: appaṭighādhipati sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. {235.1} Appaṭigho dhammo sappaṭighassa dhammassa adhipatipaccayena paccayo: appaṭighādhipati sampaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati: appaṭighādhipati sampayuttakānaṃ khandhānaṃ sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. [236] Appaṭigho dhammo appaṭighassa dhammassa anantarapaccayena paccayo: purimā purimā appaṭighā khandhā ... .pe. phalasamāpattiyā anantarapaccayena paccayo. [237] Appaṭigho dhammo appaṭighassa dhammassa samanantarapaccayena paccayo:. [238] Sampaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena paccayo: nava . aññamaññapaccayena paccayo: cha . nissayapaccayena paccayo: nava.

--------------------------------------------------------------------------------------------- page132.

[239] Sampaṭigho dhammo appaṭighassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo pakatūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: utuṃ ... senāsanaṃ upanissāya dānaṃ deti .pe. Saṅghaṃ bhindati utu senāsanaṃ saddhāya .pe. phalasamāpattiyā upanissayapaccayena paccayo . appaṭigho dhammo appaṭighassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. kāyikaṃ sukhaṃ ... Kāyikaṃ dukkhaṃ ... bhojanaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati saddhā .pe. bhojanaṃ saddhāya .pe. phalasamāpattiyā upanissayapaccayena paccayo. [240] Sampaṭigho dhammo appaṭighassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... phoṭṭhabbe aniccato ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . appaṭigho dhammo appaṭighassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: vatthuṃ ... itthindriyaṃ

--------------------------------------------------------------------------------------------- page133.

Purisindriyaṃ jīvitindriyaṃ āpodhātuṃ ... kabaḷiṃkāraṃ āhāraṃ aniccato ... Domanassaṃ uppajjati . vatthupurejātaṃ: vatthu appaṭighānaṃ khandhānaṃ purejātapaccayena paccayo . sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa purejātapaccacena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . cakkhāyatanañca vatthu ca phoṭṭhabbāyatanañca vatthu ca appaṭighānaṃ khandhānaṃ purejātapaccayena paccayo. [241] Appaṭigho dhammo appaṭighassa dhammassa pacchājātapaccayena paccayo: pacchājātā appaṭighā khandhā purejātassa imassa appaṭighassa kāyassa pacchājātapaccayena paccayo . Pacchājātā appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa pacchājātapaccayena paccayo . pacchājātā appaṭighā khandhā purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa pacchājātapaccayena paccayo. Dvinnampi mūlā kātabbā. [242] Appaṭigho dhammo appaṭighassa dhammassa āsevanapaccayena paccayo: purimā purimā appaṭighā khandhā ... vodānaṃ maggassa āsevanapaccayena paccayo. [243] Appaṭigho dhammo appaṭighassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: appaṭighā cetanā sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: appaṭighā cetanā vipākānaṃ

--------------------------------------------------------------------------------------------- page134.

Khandhānaṃ appaṭighānañca kaṭattārūpānaṃ kammapaccayena paccayo . Appaṭigho dhammo sappaṭighassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: appaṭighā cetanā sampayuttakānaṃ khandhānaṃ sappaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: appaṭighā cetanā vipākānaṃ khandhānaṃ sappaṭighānañca kaṭattārūpānaṃ kammapaccayena paccayo . appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā .pe. [244] Appaṭigho dhammo appaṭighassa dhammassa vipākapaccayena paccayo: vipāko appaṭigho ... Tīṇi. [245] Appaṭigho dhammo appaṭighassa dhammassa āhārapaccayena paccayo: appaṭighā āhārā sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe kabaḷiṃkāro āhāro imassa appaṭighassa kāyassa āhārapaccayena paccayo . avasesā dvepi pañhā kātabbā paṭisandhi kabaḷiṃkāro āhāro dvīsupi kātabbo agge. [246] Sappaṭigho dhammo appaṭighassa dhammassa indriyapaccayena paccayo: cakkhundriyaṃ cakkhuviññāṇassa kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo . appaṭigho dhammo appaṭighassa dhammassa indriyapaccayena paccayo: tīṇi tīsupi jīvitindriyaṃ agge

--------------------------------------------------------------------------------------------- page135.

Kātabbaṃ . sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa indriyapaccayena paccayo: cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo kāyindriyañca kāyaviññāṇañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo. [247] Jhānapaccayena paccayo: tīṇi . maggapaccayena paccayo: tīṇi. Sampayuttapaccayena paccayo: ekaṃ. [248] Sappaṭigho dhammo appaṭighassa dhammassa vippayuttapaccayena paccayo: purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo . appaṭigho dhammo appaṭighassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajātā: appaṭighā khandhā appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe khandhā vatthussa vippayuttapaccayena paccayo vatthu khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: vatthu appaṭighānaṃ khandhānaṃ vippayuttapaccayena paccayo . pacchājātā: appaṭighā khandhā purejātassa imassa appaṭighassa kāyassa vippayuttapaccayena paccayo. {248.1} Appaṭigho dhammo sappaṭighassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: appaṭighā khandhā sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo

--------------------------------------------------------------------------------------------- page136.

Paṭisandhikkhaṇe ... . pacchājātā: appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa vippayuttapaccayena paccayo . appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: appaṭighā khandhā sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe ... . pacchājātā: appaṭighā khandhā purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa vippayuttapaccayena paccayo. [249] Sappaṭigho dhammo sappaṭighassa dhammassa atthipaccayena paccayo: ekaṃ paṭiccasadisā paṭhamapañhā . sappaṭigho dhammo appaṭighassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . Sahajātā: sappaṭighā mahābhūtā āpodhātuyā atthipaccayena paccayo sappaṭighā mahābhūtā appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo phoṭṭhabbāyatanaṃ itthindriyassa kabaḷiṃkārassa āhārassa atthipaccayena paccayo bāhiraṃ ... āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ .... Purejātaṃ: cakkhuṃ ... phoṭṭhabbe aniccato ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa atthipaccayena

--------------------------------------------------------------------------------------------- page137.

Paccayo. {249.1} Sappaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa atthipaccayena paccayo: sappaṭighaṃ ekaṃ mahābhūtaṃ dvinnaṃ mahābhūtānaṃ āpodhātuyā ca atthipaccayena paccayo paṭiccasadisaṃ yāva asaññasattā . appaṭigho dhammo appaṭighassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . Sahajāto: appaṭigho eko khandho tiṇṇannaṃ ... yāva asaññasattā . Purejātaṃ: vatthuṃ ... Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ āpodhātuṃ ... Kabaḷiṃkāraṃ āhāraṃ aniccato ... domanassaṃ uppajjati vatthu appaṭighānaṃ khandhānaṃ atthipaccayena paccayo . pacchājātā: appaṭighā khandhā purejātassa imassa appaṭighassa kāyassa atthipaccayena paccayo kabaḷiṃkāro āhāro imassa appaṭighassa kāyassa atthipaccayena paccayo rūpajīvitindriyaṃ appaṭighānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. {249.2} Appaṭigho dhammo sappaṭighassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: appaṭighā khandhā sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo paṭisandhikkhaṇe āpodhātu sappaṭighānaṃ mahābhūtānaṃ atthipaccayena paccayo āpodhātu sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo āpodhātu cakkhāyatanassa phoṭṭhabbāyatanassa atthipaccayena paccayo bāhiraṃ ... Āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ... . pacchājātā:

--------------------------------------------------------------------------------------------- page138.

Appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa atthipaccayena paccayo kabaḷiṃkāro āhāro imassa sappaṭighassa kāyassa atthipaccayena paccayo rūpajīvitindriyaṃ sappaṭighānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. {249.3} Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajāto: appaṭigho eko khandho tiṇṇannaṃ khandhānaṃ sappaṭighānañca appaṭighānañca ... paṭiccasadisaṃ yāva asaññasattā . pacchājātā: appaṭighā khandhā purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa atthipaccayena paccayo kabaḷiṃkāro āhāro imassa sappaṭighassa ca appaṭighassa ca kāyassa atthipaccayena paccayo rūpajīvitindriyaṃ sappaṭighānañca appaṭighānañca kaṭattārūpānaṃ atthipaccayena paccayo. {249.4} Sappaṭigho ca appaṭigho ca dhammā sappaṭighassa dhammassa atthipaccayena paccayo: paṭiccasadisaṃ yāva asaññasattā . Sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātā: appaṭighā khandhā ca mahābhūtā ca appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ ... paṭiccasadisaṃ yāva asaññasattā . sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ ... Dve khandhā ... Kāyaviññāṇasahagato eko khandho ca kāyāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo

--------------------------------------------------------------------------------------------- page139.

Dve khandhā ... . sappaṭigho ca appaṭigho ca dhammā sappaṭighassa ca appaṭighassa ca dhammassa atthipaccayena paccayo: paṭiccasadisaṃ. [250] Hetuyā tīṇi ārammaṇe dve adhipatiyā cattāri anantare ekaṃ samanantare ekaṃ sahajāte nava aññamaññe cha nissaye nava upanissaye dve purejāte tīṇi pacchājāte tīṇi āsevane ekaṃ kamme tīṇi vipāke tīṇi āhāre tīṇi indriye pañca jhāne tīṇi magge tīṇi sampayutte ekaṃ vippayutte cattāri atthiyā nava natthiyā ekaṃ vigate ekaṃ avigate nava. Ekaṃ gaṇetabbaṃ. Anulomaṃ niṭṭhitaṃ. [251] Sappaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena paccayo: . sappaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . sappaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena paccayo: . Appaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. {251.1} Appaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena

--------------------------------------------------------------------------------------------- page140.

Paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . sappaṭigho ca appaṭigho ca dhammā sappaṭighassa dhammassa sahajātapaccayena paccayo: . sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa sahajātapaccayena paccayo: purejātapaccayena paccayo: . sappaṭigho ca appaṭigho ca dhammā sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena paccayo:. [252] Nahetuyā nava. Saṅkhittaṃ. Naanantare nava nasamanantare nava nasahajāte cattāri naaññamaññe nava nanissaye cattāri naupanissaye nava napurejāte nava . saṅkhittaṃ . nasampayutte nava navippayutte nava noatthiyā cattāri nonatthiyā nava novigate nava noavigate cattāri. Paccanīyaṃ niṭṭhitaṃ. [253] Hetupaccayā naārammaṇe tīṇi saṅkhittaṃ ... naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi saṅkhittaṃ ... nasampayutte tīṇi navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi. Anulomapaccanīyaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page141.

[254] Nahetupaccayā ārammaṇe dve ... Adhipatiyā cattāri. Anulomamātikā gaṇetabbā. ... Avigate nava. Paccanīyānulomaṃ niṭṭhitaṃ. Sappaṭighadukaṃ niṭṭhitaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 42 page 129-141. https://84000.org/tipitaka/read/roman_read.php?B=42&A=2601&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=2601&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=233&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=233              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]