ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                            Rūpidukaṃ
                         paṭiccavāro
     [255]   Rūpiṃ  dhammaṃ  paṭicca  rūpī  dhammo  uppajjati  hetupaccayā:
ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  dve  mahābhūte  ...  mahābhūte
paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  .  rūpiṃ  dhammaṃ  paṭicca
arūpī   dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe   vatthuṃ  paṭicca
arūpino   khandhā   .   rūpiṃ   dhammaṃ   paṭicca  rūpī  ca  arūpī  ca  dhammā
uppajjanti   hetupaccayā:   paṭisandhikkhaṇe  vatthuṃ  paṭicca  arūpino  khandhā
mahābhūte   paṭicca   kaṭattārūpaṃ   .   arūpiṃ  dhammaṃ  paṭicca  arūpī  dhammo
uppajjati   hetupaccayā:  arūpiṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve
khandhe ... Paṭisandhi.
     {255.1}  Arūpiṃ  dhammaṃ  paṭicca  rūpī  dhammo uppajjati hetupaccayā:
arūpino   khandhe   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhi  .  arūpiṃ  dhammaṃ
paṭicca   rūpī   ca   arūpī   ca   dhammā  uppajjanti  hetupaccayā:  arūpiṃ
ekaṃ     khandhaṃ    paṭicca    tayo    khandhā    cittasamuṭṭhānañca    rūpaṃ
dve   khandhe  ...  paṭisandhi  .  rūpiṃ  ca  arūpiṃ  ca  dhammaṃ  paṭicca  rūpī
Dhammo   uppajjati   hetupaccayā:   arūpino   khandhe   ca  mahābhūte  ca
paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  ...  .  rūpiṃ  ca arūpiṃ ca dhammaṃ
paṭicca   arūpī   dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe  arūpiṃ
ekaṃ  khandhañca  vatthuñca  paṭicca  tayo  khandhā  dve khandhe .... Rūpiṃ ca
arūpiṃ  ca  dhammaṃ  paṭicca  rūpī  ca  arūpī  ca dhammā uppajjanti hetupaccayā:
paṭisandhikkhaṇe   arūpiṃ   ekaṃ   khandhañca   vatthuñca   paṭicca  tayo  khandhā
dve khandhe ... Arūpino khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
                        Saṅkhittaṃ.
     [256]    Hetuyā    nava   ārammaṇe   tīṇi   adhipatiyā   pañca
anantare    tīṇi    samanantare    tīṇi    sahajāte    nava   aññamaññe
cha   nissaye   nava   upanissaye   tīṇi   purejāte   ekaṃ   āsevane
ekaṃ   kamme   nava   vipāke   nava   āhāre   nava   indriye  nava
jhāne    nava    magge    nava    sampayutte   tīṇi   vippayutte   nava
atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava.
                     Anulomaṃ niṭṭhitaṃ.
     [257]  Rūpiṃ  dhammaṃ  paṭicca  rūpī  dhammo  uppajjati  nahetupaccayā:
tīṇi   .   arūpiṃ   dhammaṃ  paṭicca  arūpī  dhammo  uppajjati  nahetupaccayā:
ahetukaṃ   arūpiṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe  ...
Ahetukapaṭisandhikkhaṇe   vicikicchāsahagate   uddhaccasahagate   khandhe   paṭicca
vicikicchāsahagato   uddhaccasahagato   moho  .  nahetupaccayā  nava  pañhā
Ahetukanti niyāmetabbaṃ.
     [258]   Nahetuyā   nava   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   dve   navipāke   pañca   naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   dve   namagge   nava   nasampayutte  tīṇi  navippayutte
dve nonatthiyā tīṇi novigate tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [259]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  nava
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane  nava  nakamme
ekaṃ    navipāke    pañca    nasampayutte    tīṇi   navippayutte   ekaṃ
nonatthiyā tīṇi novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [260]  Nahetupaccayā  ārammaṇe tīṇi ... Anantare tīṇi samanantare
tīṇi   sahajāte   nava   aññamaññe   cha   nissaye  nava  upanissaye  tīṇi
purejāte  ekaṃ  āsevane  ekaṃ  kamme  nava  vipāke  nava  āhāre
nava   indriye   nava   jhāne   nava   magge   ekaṃ   sampayutte  tīṇi
vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                Sahajātavāropi paṭiccavārasadiso



             The Pali Tipitaka in Roman Character Volume 42 page 141-144. https://84000.org/tipitaka/read/roman_read.php?B=42&A=2851              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=2851              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=255&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=255              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]