ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                            paccayavāro
     [261]  Rūpiṃ  dhammaṃ  paccayā  rūpī  dhammo  uppajjati  hetupaccayā:
ekaṃ   mahābhūtaṃ  ...  paṭiccasadisaṃ  .  rūpiṃ  dhammaṃ  paccayā  arūpī  dhammo
uppajjati   hetupaccayā:   vatthuṃ   paccayā  arūpino  khandhā  paṭisandhi .
Rūpiṃ  dhammaṃ  paccayā  rūpī  ca  arūpī  ca  dhammā  uppajjanti  hetupaccayā:
vatthuṃ   paccayā   arūpino   khandhā   mahābhūte   paccayā   cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhi    .    evaṃ    avasesā   pañhā   pavatti   paṭisandhi
vibhajjitabbā.
     [262]  Rūpiṃ  dhammaṃ  paccayā arūpī dhammo uppajjati ārammaṇapaccayā:
cakkhāyatanaṃ      paccayā      cakkhuviññāṇaṃ      kāyāyatanaṃ     paccayā
kāyaviññāṇaṃ   vatthuṃ   paccayā   arūpino   khandhā   paṭisandhi   .   arūpiṃ
dhammaṃ    paccayā   arūpī   dhammo   uppajjati   ārammaṇapaccayā:   arūpiṃ
ekaṃ  khandhaṃ  ...  dve  khandhe  ...  paṭisandhi  .  rūpiṃ ca arūpiṃ ca dhammaṃ
paccayā   arūpī   dhammo   uppajjati  ārammaṇapaccayā:  cakkhuviññāṇasahagataṃ
ekaṃ    khandhañca    cakkhāyatanañca    paccayā    tayo    khandhā   dve
khandhe   ...   kāyaviññāṇasahagataṃ   ...  arūpiṃ  ekaṃ  khandhañca  vatthuñca
paccayā tayo khandhā dve khandhe .... Saṅkhittaṃ.
     [263]    Hetuyā    nava    ārammaṇe   tīṇi   adhipatiyā   nava
anantare    tīṇi   samanantare   tīṇi   sahajāte   nava   aññamaññe   cha

--------------------------------------------------------------------------------------------- page145.

Nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava . saṅkhittaṃ . magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. Anulomaṃ niṭṭhitaṃ. [264] Rūpiṃ dhammaṃ paccayā rūpī dhammo uppajjati nahetupaccayā: ekaṃ mahābhūtaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ ... . rūpiṃ dhammaṃ paccayā arūpī dhammo uppajjati nahetupaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā arūpino khandhā ahetukapaṭisandhikkhaṇe vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho . rūpiṃ dhammaṃ paccayā rūpī ca arūpī ca dhammā uppajjanti nahetupaccayā: pavatti paṭisandhi kātabbā . arūpiṃ dhammaṃ paccayā arūpī dhammo uppajjati nahetupaccayā: ahetukaṃ arūpiṃ ekaṃ khandhaṃ ... paṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. {264.1} Arūpiṃ dhammaṃ paccayā rūpī dhammo uppajjati nahetupaccayā: arūpino khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . arūpiṃ dhammaṃ paccayā rūpī ca arūpī ca dhammā uppajjanti nahetupaccayā: arūpiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhi . rūpiñca arūpiñca dhammaṃ paccayā rūpī dhammo uppajjati nahetupaccayā: arūpino

--------------------------------------------------------------------------------------------- page146.

Khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. {264.2} Rūpiñca arūpiñca dhammaṃ paccayā arūpī dhammo uppajjati nahetupaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā dve khandhe ... kāyaviññāṇasahagataṃ ... Arūpiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. {264.3} Rūpiñca arūpiñca dhammaṃ paccayā rūpī ca arūpī ca dhammā uppajjanti nahetupaccayā: arūpiṃ ekaṃ khandhañca vatthuñca paccayā ahetukā tayo khandhā dve khandhe ... Arūpino khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. [265] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne cattāri namagge nava nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Paccanīyaṃ niṭṭhitaṃ. [266] Hetupaccayā naārammaṇe tīṇi . saṅkhittaṃ sabbe kātabbā . ... nakamme tīṇi navipāke nava nasampayutte tīṇi

--------------------------------------------------------------------------------------------- page147.

Navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi. Anulomapaccanīyaṃ niṭṭhitaṃ. [267] Nahetupaccayā ārammaṇe tīṇi sabbe kātabbā ... Jhāne nava magge tīṇi saṅkhittaṃ ... Avigate nava. Paccanīyānulomaṃ niṭṭhitaṃ. Nissayavāropi paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 144-147. https://84000.org/tipitaka/read/roman_read.php?B=42&A=2908&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=2908&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=261&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=261              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]