ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                         Paccayavāro
     [336]   Āsavaṃ   dhammaṃ   paccayā   āsavo   dhammo   uppajjati
hetupaccayā:    āsavamūlakaṃ   tīṇi   paṭiccasadisā   .   noāsavaṃ   dhammaṃ
paccayā    noāsavo    dhammo    uppajjati   hetupaccayā:   noāsavaṃ
ekaṃ   khandhaṃ   paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve
khandhe   ...   paṭisandhikkhaṇe   khandhe   paccayā   vatthu  vatthuṃ  paccayā
khandhā     mahābhūte     paccayā    cittasamuṭṭhānaṃ    rūpaṃ    kaṭattārūpaṃ
upādārūpaṃ   vatthuṃ   paccayā   noāsavā   khandhā   .  noāsavaṃ  dhammaṃ
paccayā    āsavo    dhammo    uppajjati    hetupaccayā:   noāsave
khandhe paccayā āsavā vatthuṃ paccayā āsavā.
     {336.1}   Noāsavaṃ  dhammaṃ  paccayā  āsavo  ca  noāsavo  ca
dhammā   uppajjanti  hetupaccayā:  noāsavaṃ  ekaṃ  khandhaṃ  paccayā  tayo
khandhā  āsavā  ca  cittasamuṭṭhānañca  rūpaṃ  dve khandhe ... Vatthuṃ paccayā
āsavā sampayuttakā ca khandhā.
     {336.2}  Āsavañca  noāsavañca  dhammaṃ  paccayā  āsavo  dhammo
uppajjati   hetupaccayā:   kāmāsavañca  sampayuttake  ca  khandhe  paccayā
diṭṭhāsavo   avijjāsavo   .   cakkaṃ  .  kāmāsavañca  vatthuñca  paccayā
diṭṭhāsavo    avijjāsavo    .    cakkaṃ   .   āsavañca   noāsavañca
dhammaṃ     paccayā    noāsavo    dhammo    uppajjati    hetupaccayā:
noāsavaṃ    ekaṃ    khandhañca   āsave   ca   paccayā   tayo   khandhā
cittasamuṭṭhānañca    rūpaṃ    dve    khandhe   ...   āsavañca   vatthuñca
Paccayā noāsavā khandhā.
     {336.3}   Āsavañca   noāsavañca   dhammaṃ  paccayā  āsavo  ca
noāsavo     ca    dhammā    uppajjanti    hetupaccayā:    noāsavaṃ
ekaṃ    khandhañca    kāmāsavañca   paccayā   tayo   khandhā   diṭṭhāsavo
avijjāsavo   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  ...  .  cakkaṃ .
Kāmāsavañca   vatthuñca   paccayā   diṭṭhāsavo   avijjāsavo  sampayuttakā
ca khandhā. Cakkaṃ. Saṅkhittaṃ.
     [337]   Hetuyā   nava   ārammaṇe   nava   adhipatiyā   nava .
Saṅkhittaṃ. Vipāke ekaṃ avigate nava.
                     Anulomaṃ niṭṭhitaṃ.
     [338]   Noāsavaṃ   dhammaṃ  paccayā  noāsavo  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   noāsavaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā
cittasamuṭṭhānañca    rūpaṃ   dve   khandhe   ...   ahetukapaṭisandhi   yāva
asaññasattā    .    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ   kāyāyatanaṃ
paccayā   kāyaviññāṇaṃ   vatthuṃ  paccayā  ahetukā  noāsavā  khandhā .
Noāsavaṃ   dhammaṃ   paccayā   āsavo   dhammo  uppajjati  nahetupaccayā:
vicikicchāsahagate    uddhaccasahagate    khandhe    ca    vatthuñca   paccayā
vicikicchāsahagato uddhaccasahagato moho.
     [339]  Nahetuyā  dve  naārammaṇe  tīṇi  naadhipatiyā nava nakamme
tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi.
                Evaṃ sabbe gaṇanā gaṇetabbā.
                 Nissayavāro paccayavārasadiso



             The Pali Tipitaka in Roman Character Volume 42 page 180-182. https://84000.org/tipitaka/read/roman_read.php?B=42&A=3633              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=3633              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=336&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=336              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]