ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [343]  Āsavo  dhammo  āsavassa  dhammassa hetupaccayena paccayo:
kāmāsavo   diṭṭhāsavassa  avijjāsavassa  hetupaccayena  paccayo  bhavāsavo
avijjāsavassa   hetupaccayena   paccayo   .   cakkaṃ  .  āsavo  dhammo
noāsavassa  dhammassa  hetupaccayena  paccayo:  āsavā hetū sampayuttakānaṃ
khandhānaṃ        cittasamuṭṭhānānañca        rūpānaṃ        hetupaccayena
paccayo   .   āsavo   dhammo  āsavassa  ca  noāsavassa  ca  dhammassa
hetupaccayena    paccayo:    kāmāsavo    diṭṭhāsavassa    avijjāsavassa
sampayuttakānañca    khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena
Paccayo   .   noāsavo   dhammo   noāsavassa  dhammassa  hetupaccayena
paccayo:   noāsavā   hetū  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo paṭisandhi.
     {343.1}   Noāsavo   dhammo  āsavassa  dhammassa  hetupaccayena
paccayo:   noāsavā   hetū   sampayuttakānaṃ   āsavānaṃ   hetupaccayena
paccayo   .  noāsavo  dhammo  āsavassa  ca  noāsavassa  ca  dhammassa
hetupaccayena    paccayo:   noāsavā   hetū   sampayuttakānaṃ   khandhānaṃ
āsavānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena  paccayo  .  āsavo
ca  noāsavo  ca  dhammā  noāsavassa  dhammassa  hetupaccayena  paccayo:
āsavā    ca    noāsavā    ca    hetū    sampayuttakānaṃ    khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     [344]   Āsavo   dhammo   āsavassa  dhammassa  ārammaṇapaccayena
paccayo:   āsave   ārabbha   āsavā  uppajjanti  .  āsavo  dhammo
noāsavassa   dhammassa   ārammaṇapaccayena   paccayo:   āsave  ārabbha
noāsavā   khandhā   uppajjanti   .   āsavo   dhammo   āsavassa  ca
noāsavassa    ca    dhammassa    ārammaṇapaccayena   paccayo:   āsave
ārabbha āsavā ca sampayuttakā ca khandhā uppajjanti.
     {344.1}  Noāsavo  dhammo noāsavassa dhammassa ārammaṇapaccayena
paccayo:  dānaṃ  ... Sīlaṃ ... Uposathakammaṃ ... Jhānā ... Ariyā maggā
vuṭṭhahitvā  maggaṃ  paccavekkhanti  phalaṃ  paccavekkhanti  nibbānaṃ paccavekkhanti
Nibbānaṃ    gotrabhussa    vodānassa    maggassa    phalassa   āvajjanāya
ārammaṇapaccayena   paccayo   ariyā   noāsave  pahīne  kilese  ...
Vikkhambhite  kilese  ...  pubbe  samudāciṇṇe kilese jānanti cakkhuṃ ...
Vatthuṃ  ...  noāsave  khandhe  aniccato ... Domanassaṃ uppajjati dibbena
cakkhunā  rūpaṃ  passati  dibbāya  sotadhātuyā  saddaṃ suṇāti cetopariyañāṇena
noāsavacittasamaṅgissa       cittaṃ      jānāti      ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
rūpāyatanaṃ       cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa
noāsavā        khandhā       iddhividhañāṇassa       cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     {344.2}  Noāsavo  dhammo  āsavassa  dhammassa ārammaṇapaccayena
paccayo:   dānaṃ  datvā  taṃ  assādeti  abhinandati  taṃ  ārabbha  āsavā
uppajjanti  sīlaṃ  ...  uposathakammaṃ  ... Jhānaṃ ... Cakkhuṃ ... Vatthuṃ ...
Noāsave    khandhe    assādeti   abhinandati   taṃ   ārabbha   āsavā
uppajjanti  .  noāsavo  dhammo  āsavassa  ca  noāsavassa  ca dhammassa
ārammaṇapaccayena   paccayo:   dānaṃ  ...  dutiyagamanaṃ  noāsave  khandhe
assādeti   abhinandati  taṃ  ārabbha  āsavā  ca  sampayuttakā  ca  khandhā
uppajjanti.
     {344.3}  Āsavo  ca  noāsavo  ca  dhammā  āsavassa  dhammassa
ārammaṇapaccayena paccayo: āsave ca sampayuttake ca khandhe ārabbha āsavā
Uppajjanti  .  āsavo  ca  noāsavo  ca  dhammā  noāsavassa  dhammassa
ārammaṇapaccayena   paccayo:   āsave   ca   sampayuttake   ca   khandhe
ārabbha   noāsavā  khandhā  uppajjanti  .  āsavo  ca  noāsavo  ca
dhammā   āsavassa   ca   noāsavassa   ca   dhammassa   ārammaṇapaccayena
paccayo:   āsave   ca   sampayuttake  ca  khandhe  ārabbha  āsavā  ca
sampayuttakā ca khandhā uppajjanti.
     [345]   Āsavo   dhammo   āsavassa   dhammassa   adhipatipaccayena
paccayo:     ārammaṇādhipati:     āsave    garuṃ    katvā    āsavā
uppajjanti    tīṇi   .   ārammaṇasadisā   garukārammaṇā   kātabbā  .
Noāsavo   dhammo   noāsavassa   dhammassa   adhipatipaccayena   paccayo:
ārammaṇādhipati    sahajātādhipati    .    ārammaṇādhipati:   dānaṃ   ...
Sīlaṃ  ...  uposathakammaṃ  ...  pubbe  ...  ariyā maggā ... Phalaṃ ...
Nibbānaṃ   garuṃ   ...   nibbānaṃ  gotrabhussa  vodānassa  maggassa  phalassa
adhipatipaccayena  paccayo  cakkhuṃ  ...  vatthuṃ  ...  noāsave  khandhe garuṃ
katvā   assādeti   abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati
diṭṭhi   uppajjati   .  sahajātādhipati  ...  noāsavādhipati  sammayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {345.1}   Noāsavo  dhammo  āsavassa  dhammassa  adhipatipaccayena
paccayo:  ārammaṇādhipati  sahajātādhipati  .  ārammaṇādhipati:  dānaṃ  ...
Noāsave   khandhe   garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā
Āsavā   uppajjanti   .   sahajātādhipati:  noāsavādhipati  sampayuttakānaṃ
āsavānaṃ adhipatipaccayena paccayo.
     {345.2}  Noāsavo  dhammo  āsavassa  ca noāsavassa ca dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:  dānaṃ  ...  noāsave  khandhe  garuṃ  katvā  assādeti
abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   diṭṭhi  uppajjati .
Sahajātādhipati:    noāsavādhipati    sampayuttakānaṃ    khandhānaṃ   āsavānaṃ
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {345.3}  Āsavo  ca  noāsavo  ca  dhammā  āsavassa  dhammassa
adhipatipaccayena   paccayo:   ārammaṇādhipati:   āsave   ca  sampayuttake
ca   khandhe  garuṃ  katvā  assādeti  ...  āsavā  uppajjanti  .  tīṇi
garukārammaṇā.
     [346]   Āsavo   dhammo   āsavassa   dhammassa  anantarapaccayena
paccayo:   purimā   purimā   āsavā   pacchimānaṃ   pacchimānaṃ   āsavānaṃ
anantarapaccayena   paccayo   .   āsavo   dhammo  noāsavassa  dhammassa
anantarapaccayena    paccayo:    purimā    purimā    āsavā   pacchimānaṃ
pacchimānaṃ   noāsavānaṃ   khandhānaṃ   anantarapaccayena   paccayo   āsavā
vuṭṭhānassa   anantarapaccayena  paccayo  .  āsavo  dhammo  āsavassa  ca
noāsavassa   ca   dhammassa   anantarapaccayena   paccayo:  purimā  purimā
āsavā    pacchimānaṃ   pacchimānaṃ   āsavānaṃ   sampayuttakānañca   khandhānaṃ
anantarapaccayena paccayo.
     {346.1}     Noāsavo     dhammo     noāsavassa    dhammassa
Anantarapaccayena    paccayo:    purimā    purimā    noāsavā   khandhā
pacchimānaṃ   pacchimānaṃ   noāsavānaṃ   khandhānaṃ   anantarapaccayena  paccayo
anulomaṃ    gotrabhussa   phalasamāpattiyā   anantarapaccayena   paccayo  .
Noāsavo    dhammo   āsavassa   dhammassa   anantarapaccayena   paccayo:
purimā   purimā   noāsavā   khandhā   pacchimānaṃ   pacchimānaṃ   āsavānaṃ
khandhānaṃ anantarapaccayena paccayo.
     {346.2}  Noāsavo  dhammo  āsavassa  ca noāsavassa ca dhammassa
anantarapaccayena   paccayo:  purimā  purimā  noāsavā  khandhā  pacchimānaṃ
pacchimānaṃ    āsavānaṃ    sampayuttakānañca    khandhānaṃ    anantarapaccayena
paccayo   .   āsavo   ca   noāsavo  ca  dhammā  āsavassa  dhammassa
anantarapaccayena   paccayo:  tīṇi  .  āsavo  dhammo  āsavassa  dhammassa
samanantarapaccayena   paccayo:   .   sahajātapaccayena   paccayo:  nava .
Aññamaññapaccayena   paccayo:   nava   .   nissayapaccayena  paccayo:  nava
vatthu ca dassetabbaṃ.
     [347]   Āsavo   dhammo   āsavassa  dhammassa  upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:   āsavā   āsavānaṃ  upanissayapaccayena  paccayo  tīṇi .
Noāsavo   dhammo   noāsavassa   dhammassa  upanissayapaccayena  paccayo:
ārammaṇūpanissayo       anantarūpanissayo      pakatūpanissayo      .pe.
Pakatūpanissayo:    saddhaṃ   upanissāya   dānaṃ   deti   .pe.   samāpattiṃ
uppādeti   mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  .pe.  senāsanaṃ
Upanissāya    dānaṃ    deti   .pe.   saṅghaṃ   bhindati   saddhā   .pe.
Senāsanaṃ     saddhāya     .pe.    phalasamāpattiyā    upanissayapaccayena
paccayo.
     {347.1}  Noāsavo  dhammo  āsavassa  dhammassa upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:     saddhaṃ     upanissāya     mānaṃ     jappeti    diṭṭhiṃ
gaṇhāti   sīlaṃ   ...   .pe.   saṅghaṃ  bhindati  saddhā  .pe.  senāsanaṃ
rāgassa .pe. Patthanāya upanissayapaccayena paccayo.
     {347.2}  Noāsavo  dhammo  āsavassa  ca noāsavassa ca dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:  saddhaṃ  upanissāya  mānaṃ  jappeti
diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  .pe.  senāsanaṃ  upanissāya pāṇaṃ hanati .pe.
Saṅghaṃ   bhindati   saddhā   .pe.   senāsanaṃ   rāgassa  .pe.  patthanāya
upanissayapaccayena paccayo.
     {347.3}  Āsavo  ca  noāsavo  ca  dhammā  āsavassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo tīṇi.
     [348]  Noāsavo  dhammo  noāsavassa  dhammassa purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ    ...    vatthuṃ    ...   evaṃ   vitthāretabbaṃ   phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     purejātapaccayena    paccayo    .    vatthupurejātaṃ:
cakkhāyatanaṃ     cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu
Noāsavānaṃ khandhānaṃ purejātapaccayena paccayo.
     {348.1}  Noāsavo  dhammo  āsavassa  dhammassa purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ  ...  vatthuṃ  assādeti  abhinandati  taṃ ārabbha āsavā uppajjanti.
Vatthupurejātaṃ:  vatthu  āsavānaṃ  purejātapaccayena  paccayo . Noāsavo
dhammo  āsavassa  ca  noāsavassa  ca  dhammassa purejātapaccayena paccayo:
ārammaṇapurejātaṃ  vatthupurejātaṃ  .  ārammaṇapurejātaṃ:  cakkhuṃ  assādeti
abhinandati   taṃ  ārabbha  āsavā  sampayuttakā  ca  khandhā  uppajjanti .
Vatthupurejātaṃ:    vatthu    āsavānañca   āsavasampayuttakānañca   khandhānaṃ
purejātapaccayena paccayo.
     [349]  Āsavo  dhammo  noāsavassa  dhammassa  pacchājātapaccayena
paccayo:    pacchājātā    āsavā    purejātassa    imassa   kāyassa
pacchājātapaccayena    paccayo    .   noāsavo   dhammo   noāsavassa
dhammassa   pacchājātapaccayena   paccayo:  pacchājātā  noāsavā  khandhā
purejātassa  imassa  kāyassa  pacchājātapaccayena  paccayo  .  āsavo ca
noāsavo    ca    dhammā   noāsavassa   dhammassa   pacchājātapaccayena
paccayo:  pacchājātā  āsavā  ca  sampayuttakā  ca  khandhā  purejātassa
imassa kāyassa pacchājātapaccayena paccayo.
     [350]   Āsavo   dhammo   āsavassa  dhammassa  āsevanapaccayena
paccayo: nava.
     [351]   Noāsavo   dhammo  noāsavassa  dhammassa  kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .  sahajātā:  noāsavā  cetanā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena
paccayo   .   nānākhaṇikā:   noāsavā   cetanā   vipākānaṃ  khandhānaṃ
kaṭattā   ca   rūpānaṃ   kammapaccayena   paccayo   .  noāsavo  dhammo
āsavassa    dhammassa    kammapaccayena   paccayo:   noāsavā   cetanā
sampayuttakānaṃ    āsavānaṃ    kammapaccayena    paccayo   .   noāsavo
dhammo    āsavassa    ca    noāsavassa   ca   dhammassa   kammapaccayena
paccayo:   noāsavā   cetanā   sampayuttakānaṃ   khandhānaṃ   āsavānañca
cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
     [352]   Noāsavo  dhammo  noāsavassa  dhammassa  vipākapaccayena
paccayo: ekaṃ.
     [353]  Noāsavo  dhammo  noāsavassa  dhammassa  āhārapaccayena
paccayo:      noāsavā      āhārā     sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   āhārapaccayena   paccayo   paṭisandhikkhaṇe
kabaḷiṃkāro   āhāro   imassa   kāyassa   āhārapaccayena  paccayo .
Noāsavo    dhammo   āsavassa   dhammassa   āhārapaccayena   paccayo:
noāsavā    āhārā    sampayuttakānaṃ    āsavānaṃ    āhārapaccayena
paccayo   .  noāsavo  dhammo  āsavassa  ca  noāsavassa  ca  dhammassa
āhārapaccayena    paccayo:    noāsavā    āhārā    sampayuttakānaṃ
Khandhānaṃ    āsavānañca    cittasamuṭṭhānānañca   rūpānaṃ   āhārapaccayena
paccayo.
     [354]  Noāsavo  dhammo  noāsavassa  dhammassa  indriyapaccayena
paccayo:      noāsavā      indriyā     sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   indriyapaccayena   paccayo   paṭisandhikkhaṇe
cakkhundriyaṃ       cakkhuviññāṇassa       kāyindriyaṃ       kāyaviññāṇassa
indriyapaccayena   paccayo   rūpajīvitindriyaṃ  kaṭattārūpānaṃ  indriyapaccayena
paccayo   tīṇi   .   jhānapaccayena   paccayo:   tīṇi   .  maggapaccayena
paccayo: nava. Sampayuttapaccayena paccayo: nava.
     [355]   Āsavo  dhammo  noāsavassa  dhammassa  vippayuttapaccayena
paccayo:   sahajātaṃ  pacchājātaṃ  .  sahajātā:  āsavā  cittasamuṭṭhānānaṃ
rūpānaṃ      vippayuttapaccayena      paccayo      .      pacchājātā:
āsavā   purejātassa   imassa   kāyassa  vippayuttapaccayena  paccayo .
Noāsavo   dhammo   noāsavassa   dhammassa  vippayuttapaccayena  paccayo:
sahajātaṃ   purejātaṃ   pacchājātaṃ   .   sahajātā:   noāsavā   khandhā
cittasamuṭṭhānānaṃ    rūpānaṃ    vippayuttapaccayena   paccayo   paṭisandhikkhaṇe
khandhā     vatthussa    vippayuttapaccayena    paccayo    vatthu    khandhānaṃ
vippayuttapaccayena   paccayo   .   purejātaṃ:  cakkhāyatanaṃ  cakkhuviññāṇassa
kāyāyatanaṃ      kāyaviññāṇassa      vatthu     noāsavānaṃ     khandhānaṃ
vippayuttapaccayena    paccayo    .   pacchājātā:   noāsavā   khandhā
Purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     {355.1}  Noāsavo  dhammo  āsavassa  dhammassa vippayuttapaccayena
paccayo:   purejātaṃ:   vatthu   āsavānaṃ  vippayuttapaccayena  paccayo .
Noāsavo  dhammo  āsavassa  ca  noāsavassa ca dhammassa vippayuttapaccayena
paccayo:    purejātaṃ:    vatthu   āsavānaṃ   sampayuttakānañca   khandhānaṃ
vippayuttapaccayena   paccayo   .   āsavo   ca   noāsavo  ca  dhammā
noāsavassa  dhammassa  vippayuttapaccayena  paccayo:  sahajātaṃ  pacchājātaṃ.
Sahajātā:   āsavā   ca   sampayuttakā   ca   khandhā   cittasamuṭṭhānānaṃ
rūpānaṃ      vippayuttapaccayena      paccayo      .      pacchājātā:
āsavā   ca   sampayuttakā   ca   khandhā   purejātassa  imassa  kāyassa
vippayuttapaccayena paccayo.
     [356]    Āsavo   dhammo   āsavassa   dhammassa   atthipaccayena
paccayo:    kāmāsavo    diṭṭhāsavassa    avijjāsavassa    atthipaccayena
paccayo  .  cakkaṃ  .  āsavo  dhammo  noāsavassa dhammassa atthipaccayena
paccayo:     sahajātaṃ     pacchājātaṃ     .     sahajātā:    āsavā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   atthipaccayena
paccayo   .   pacchājātā:   āsavā   purejātassa   imassa   kāyassa
atthipaccayena  paccayo  .  āsavo  dhammo  āsavassa  ca  noāsavassa ca
dhammassa     atthipaccayena     paccayo:     kāmāsavo     diṭṭhāsavassa
avijjāsavassa    sampayuttakānañca   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ
Atthipaccayena paccayo.
     {356.1}  Noāsavo  dhammo  noāsavassa  dhammassa  atthipaccayena
paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ . Sahajāto:
noāsavo   eko   khandho   tiṇṇannaṃ   khandhānaṃ  yāva  asaññasattā .
Purejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato  ... Domanassaṃ uppajjati dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa      cakkhāyatanaṃ
cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu    noāsavānaṃ
khandhānaṃ   atthipaccayena   paccayo   .  pacchājātā:  noāsavā  khandhā
purejātassa    imassa    kāyassa   atthipaccayena   paccayo   kabaḷiṃkāro
āhāro    imassa    kāyassa   atthipaccayena   paccayo   rūpajīvitindriyaṃ
kaṭattārūpānaṃ atthipaccayena paccayo.
     {356.2}   Noāsavo   dhammo  āsavassa  dhammassa  atthipaccayena
paccayo:  sahajātaṃ  purejātaṃ  .  sahajātā:  noāsavā  khandhā āsavānaṃ
atthipaccayena   paccayo   .   purejātaṃ:  cakkhuṃ  ...  vatthuṃ  assādeti
abhinandati    taṃ    ārabbha    āsavā    uppajjanti   vatthu   āsavānaṃ
atthipaccayena    paccayo    .    noāsavo    dhammo   āsavassa   ca
noāsavassa  ca  dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ .
Sahajāto:   noāsavo   eko   khandho  tiṇṇannaṃ  khandhānaṃ  āsavānañca
cittasamuṭṭhānānañca  rūpānaṃ  atthipaccayena  paccayo  dve  khandhā  ....
Cakkaṃ  .  āsavo  ca  noāsavo ca dhammā āsavassa dhammassa atthipaccayena
Paccayo:    sahajātaṃ    purejātaṃ    .    sahajāto:   kāmāsavo   ca
noāsavā    sampayuttakā    ca    khandhā   diṭṭhāsavassa   avijjāsavassa
atthipaccayena  paccayo  .  cakkaṃ  .  kāmāsavo  ca  vatthu ca diṭṭhāsavassa
avijjāsavassa atthipaccayena paccayo.
     {356.3}  Āsavo  ca  noāsavo  ca  dhammā noāsavassa dhammassa
atthipaccayena    paccayo:    sahajātaṃ   purejātaṃ   pacchājātaṃ   āhāraṃ
indriyaṃ  .  sahajāto:  noāsavo  eko  khandho  ca āsavā ca tiṇṇannaṃ
khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ     atthipaccayena    paccayo
sahajātā    āsavā    ca    mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ
atthipaccayena   paccayo   āsavā   ca   vatthu  ca  noāsavānaṃ  khandhānaṃ
atthipaccayena   paccayo   .   pacchājātā:   āsavā   ca   kabaḷiṃkāro
āhāro   ca   imassa   kāyassa   atthipaccayena  paccayo  pacchājātā:
āsavā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     {356.4}  Āsavo  ca noāsavo ca dhammā āsavassa ca noāsavassa
ca   dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  .  sahajāto:
noāsavo  eko  khandho  ca  kāmāsavo  ca tiṇṇannaṃ khandhānaṃ diṭṭhāsavassa
avijjāsavassa    cittasamuṭṭhānānañca    rūpānaṃ    atthipaccayena   paccayo
dve  khandhe  ...  .  cakkaṃ bandhitabbaṃ. Sahajāto: kāmāsavo ca vatthu ca
diṭṭhāsavassa    avijjāsavassa   sampayuttakānañca   khandhānaṃ   atthipaccayena
paccayo. Cakkaṃ bandhitabbaṃ.
     [357]    Hetuyā    satta   ārammaṇe   nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye   nava   purejāte   tīṇi  pacchājāte
tīṇi    āsevane    nava    kamme   tīṇi   vipāke   ekaṃ   āhāre
tīṇi   .   saṅkhittaṃ   .   magge   nava   sampayutte   nava   vippayutte
pañca atthiyā nava vigate nava avigate nava.
                     Anulomaṃ niṭṭhitaṃ.
     [358]   Āsavo   dhammo   āsavassa  dhammassa  ārammaṇapaccayena
paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena  paccayo: .
Āsavo   dhammo   noāsavassa   dhammassa   ārammaṇapaccayena   paccayo:
sahajātapaccayena  paccayo:  upanissayapaccayena  paccayo: pacchājātapaccayena
paccayo:    .    āsavo    dhammo    āsavassa    ca    noāsavassa
ca     dhammassa     ārammaṇapaccayena     paccayo:     sahajātapaccayena
paccayo:    upanissayapaccayena    paccayo:    .    noāsavo   dhammo
noāsavassa    dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena
paccayo:      upanissayapaccayena       paccayo:      purejātapaccayena
paccayo:       pacchājātapaccayena       paccayo:       kammapaccayena
paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:.
     {358.1}  Noāsavo  dhammo  āsavassa  dhammassa ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
Purejātapaccayena  paccayo:  .  noāsavo dhammo āsavassa ca noāsavassa
ca     dhammassa     ārammaṇapaccayena     paccayo:     sahajātapaccayena
paccayo:       upanissayapaccayena      paccayo:      purejātapaccayena
paccayo:    .    āsavo    ca   noāsavo   ca   dhammā   āsavassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena  paccayo:  purejātapaccayena  paccayo:  .  āsavo  ca
noāsavo    ca    dhammā    noāsavassa   dhammassa   ārammaṇapaccayena
paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena  paccayo: .
Āsavo    ca   noāsavo   ca   dhammā   āsavassa   ca   noāsavassa
ca     dhammassa     ārammaṇapaccayena     paccayo:     sahajātapaccayena
paccayo: upanissayapaccayena paccayo:.
     [359]   Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā   nava
sabbattha nava noavigate nava.
                     Paccanīyaṃ niṭṭhitaṃ.
     [360]   Hetupaccayā  naārammaṇe  satta  ...  naadhipatiyā  satta
naanantare   satta   nasamanantare   satta   naaññamaññe  tīṇi  naupanissaye
satta   sabbattha   satta   namagge   satta  nasampayutte  tīṇi  navippayutte
satta nonatthiyā satta novigate satta.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [361]  Nahetupaccayā ārammaṇe nava ... Adhipatiyā nava anulomapadā
paripuṇṇā ... Avigate nava.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                     Āsavadukaṃ niṭṭhitaṃ.
                          --------



             The Pali Tipitaka in Roman Character Volume 42 page 182-197. https://84000.org/tipitaka/read/roman_read.php?B=42&A=3686              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=3686              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=343&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=343              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]