ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                          Paccayavaro
     [375]   Asavasampayuttam   dhammam  paccaya  asavasampayutto  dhammo
uppajjati    hetupaccaya:    tini    paticcasadiso    .   asavavippayuttam
dhammam    paccaya    asavavippayutto   dhammo   uppajjati   hetupaccaya:
asavavippayuttam   ekam   khandham   paccaya   tayo  khandha  cittasamutthananca
rupam   dve   khandhe  ...  domanassasahagatam  vicikicchasahagatam  uddhaccasahagatam
moham     paccaya     cittasamutthanam     rupam    patisandhikkhane    khandhe
paccaya    vatthu   vatthum   paccaya   khandha   ekam   mahabhutam   paccaya
tayo   mahabhuta   mahabhute   paccaya   cittasamutthanam   rupam  katattarupam
upadarupam   vatthum   paccaya   asavavippayutta   khandha   vatthum  paccaya
domanassasahagato vicikicchasahagato uddhaccasahagato moho.
     {375.1}  Asavavippayuttam  dhammam  paccaya  asavasampayutto  dhammo
uppajjati    hetupaccaya:    vatthum   paccaya   asavasampayutta   khandha
domanassasahagatam     vicikicchasahagatam     uddhaccasahagatam    moham    paccaya
sampayuttaka   khandha  .  asavavippayuttam  dhammam  paccaya  asavasampayutto
ca    asavavippayutto   ca   dhamma   uppajjanti   hetupaccaya:   vatthum
paccaya   asavasampayutta   khandha   mahabhute   paccaya   cittasamutthanam
Rupam    domanassasahagatam   vicikicchasahagatam   uddhaccasahagatam   moham   paccaya
sampayuttaka   khandha  cittasamutthanam  rupam  vatthum  paccaya  domanassasahagata
khandha ca moho ca.
     {375.2}          Asavasampayuttanca         asavavippayuttanca
dhammam       paccaya       asavasampayutto      dhammo      uppajjati
hetupaccaya:    asavasampayuttam    ekam    khandhanca   vatthunca   paccaya
tayo   khandha   dve   khandhe   ...   domanassasahagatam   vicikicchasahagatam
uddhaccasahagatam    ekam    khandhanca    mohanca   paccaya   tayo   khandha
dve khandhe ....
     {375.3}      Asavasampayuttanca     asavavippayuttanca     dhammam
paccaya     asavavippayutto     dhammo     uppajjati     hetupaccaya:
asavasampayutte   khandhe   ca  mahabhute  ca  paccaya  cittasamutthanam  rupam
domanassasahagate   vicikicchasahagate   uddhaccasahagate   khandhe  ca  mohanca
paccaya   cittasamutthanam   rupam   domanassasahagate   khandhe   ca   vatthunca
paccaya domanassasahagato moho.
     {375.4}          Asavasampayuttanca         asavavippayuttanca
dhammam     paccaya     asavasampayutto     ca    asavavippayutto    ca
dhamma    uppajjanti    hetupaccaya:   asavasampayuttam   ekam   khandhanca
vatthunca   paccaya   tayo   khandha  dve  khandhe  ...  asavasampayutte
khandhe   ca   mahabhute   ca  paccaya  cittasamutthanam  rupam  domanassasahagatam
vicikicchasahagatam      uddhaccasahagatam      ekam      khandhanca     mohanca
paccaya   tayo   khandha   cittasamutthananca   rupam   dve   khandhe  ...
Domanassasahagatam    ekam    khandhanca   vatthunca   paccaya   tayo   khandha
Moho ca dve khandhe ....
     [376]   Asavasampayuttam   dhammam  paccaya  asavasampayutto  dhammo
uppajjati    arammanapaccaya:   tini   paticcasadiso   .   asavavippayuttam
dhammam   paccaya   asavavippayutto   dhammo   uppajjati  arammanapaccaya:
asavavippayuttam     ekam     khandhanca     vatthunca     paccaya    tayo
khandha   dve   khandhe   ...   patisandhikkhane   vatthum   paccaya  khandha
cakkhayatanam   paccaya   cakkhuvinnanam   kayayatanam   paccaya   kayavinnanam
vatthum     paccaya     asavavippayutta     khandha     vatthum    paccaya
domanassasahagato vicikicchasahagato uddhaccasahagato moho.
     {376.1}  Asavavippayuttam  dhammam  paccaya  asavasampayutto  dhammo
uppajjati   arammanapaccaya:   vatthum   paccaya   asavasampayutta  khandha
domanassasahagatam     vicikicchasahagatam     uddhaccasahagatam    moham    paccaya
sampayuttaka   khandha  .  asavavippayuttam  dhammam  paccaya  asavasampayutto
ca    asavavippayutto    ca    dhamma    uppajjanti   arammanapaccaya:
vatthum    paccaya    domanassasahagata    vicikicchasahagata   uddhaccasahagata
khandha ca moho ca.
     {376.2}          Asavasampayuttanca         asavavippayuttanca
dhammam       paccaya       asavasampayutto      dhammo      uppajjati
arammanapaccaya:     asavasampayuttam     ekam     khandhanca     vatthunca
paccaya   tayo   khandha   dve   khandhe   ...   .  asavasampayuttanca
asavavippayuttanca     dhammam     paccaya     asavavippayutto     dhammo
Uppajjati     arammanapaccaya:     domanassasahagate     vicikicchasahagate
uddhaccasahagate    khandhe    ca    vatthunca    paccaya   domanassasahagato
vicikicchasahagato uddhaccasahagato moho.
     {376.3}      Asavasampayuttanca     asavavippayuttanca     dhammam
paccaya   asavasampayutto   ca   asavavippayutto  ca  dhamma  uppajjanti
arammanapaccaya:     domanassasahagatam     vicikicchasahagatam    uddhaccasahagatam
ekam  khandhanca  vatthunca  paccaya tayo khandha moho ca dve khandhe ....
Adhipatipaccaya: anantarapaccaya: avigatapaccaya:.
     [377]   Hetuya   nava   arammane   nava  sabbattha  nava  kamme
nava vipake ekam avigate nava.
                     Anulomam  nitthitam.
     [378]   Asavasampayuttam   dhammam  paccaya  asavavippayutto  dhammo
uppajjati    nahetupaccaya:    vicikicchasahagate   uddhaccasahagate   khandhe
paccaya   vicikicchasahagato   uddhaccasahagato   moho   .  asavavippayuttam
dhammam    paccaya   asavavippayutto   dhammo   uppajjati   nahetupaccaya:
ahetukam  asavavippayuttam  ekam  khandham  paccaya tayo khandha cittasamutthananca
rupam   dve  khandhe  ...  ahetukapatisandhi  yava  asannasatta  cakkhayatanam
paccaya    cakkhuvinnanam    kayayatanam    paccaya    kayavinnanam   vatthum
paccaya     ahetuka    asavavippayutta    khandha    vatthum    paccaya
vicikicchasahagato     uddhaccasahagato    moho    .    asavasampayuttanca
Asavavippayuttanca        dhammam        paccaya        asavavippayutto
dhammo    uppajjati    nahetupaccaya:   vicikicchasahagate   uddhaccasahagate
khandhe    ca    vatthunca    paccaya    vicikicchasahagato   uddhaccasahagato
moho. Sankhittam.
     [379]    Nahetuya    tini    naarammane    tini    naadhipatiya
nava    naanantare    tini    nasamanantare    tini    naannamanne    tini
naupanissaye   tini   napurejate   satta  napacchajate  nava  naasevane
nava     nakamme    cattari    navipake    nava    naahare    ekam
naindriye    ekam    najhane    ekam   namagge   ekam   nasampayutte
tini navippayutte cha nonatthiya tini novigate tini.
              Evam itarepi dve ganana katabba.
                Nissayavaropi paccayavarasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 206-210. https://84000.org/tipitaka/read/roman_read.php?B=42&A=4168&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=4168&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=375&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=375              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]