ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                          Pañhāvāro
     [384]    Āsavasampayutto   dhammo   āsavasampayuttassa   dhammassa
hetupaccayena   paccayo:   āsavasampayuttā  hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena   paccayo   .   āsavasampayutto  dhammo  āsavavippayuttassa
dhammassa        hetupaccayena        paccayo:        āsavasampayuttā
hetū    cittasamuṭṭhānānaṃ    rūpānaṃ    hetupaccayena    paccayo   doso
mohassa    cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena   paccayo  .
Āsavasampayutto   dhammo   āsavasampayuttassa   ca   āsavavippayuttassa  ca
dhammassa   hetupaccayena   paccayo:  āsavasampayuttā  hetū  sampayuttakānaṃ
khandhānaṃ        cittasamuṭṭhānānañca        rūpānaṃ        hetupaccayena
paccayo   doso   sampayuttakānaṃ   khandhānaṃ   mohassa  cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
     {384.1}      Āsavavippayutto     dhammo     āsavavippayuttassa
dhammassa hetupaccayena paccayo:

--------------------------------------------------------------------------------------------- page212.

Āsavavippayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo domanassasahagato vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo paṭisandhi . āsavavippayutto dhammo āsavasampayuttassa dhammassa hetupaccayena paccayo: domanassasahagato vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. {384.2} Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa hetupaccayena paccayo: domanassasahagato vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo . āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa hetupaccayena paccayo: doso ca moho ca āsavasampayuttakānaṃ khandhānaṃ hetupaccayena paccayo . Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa hetupaccayena paccayo: doso ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. {384.3} Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa hetupaccayena paccayo: doso ca moho ca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. [385] Āsavasampayutto dhammo āsavasampayuttassa dhammassa

--------------------------------------------------------------------------------------------- page213.

Ārammaṇapaccayena paccayo: āsavasampayutte khandhe ārabbha āsavasampayuttā khandhā uppajjanti . āsavasampayutto dhammo āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo: āsavasampayutte khandhe ārabbha āsavavippayuttā khandhā ca moho ca uppajjanti . āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: āsavasampayutte khandhe ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. {385.1} Āsavavippayutto dhammo āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ ... Taṃ paccavekkhati pubbe suciṇṇāni ... jhānā ... Ariyā maggā vuṭṭhahitvā maggaṃ ... phalaṃ ... Nibbānaṃ ... Nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā āsavavippayutte pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe ... Cakkhuṃ ... vatthuṃ ... Āsavavippayutte khandhe aniccato dukkhato anattato vipassati . idha assādanā natthi . Dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena āsavavippayuttacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa āsavavippayuttā

--------------------------------------------------------------------------------------------- page214.

Khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya mohassa ārammaṇapaccayena paccayo. {385.2} Āsavavippayutto dhammo āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā taṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā ... uddhaccaṃ ... domanassaṃ uppajjati pubbe suciṇṇāni ... Jhānā vuṭṭhahitvā jhānaṃ ... Cakkhuṃ ... Vatthuṃ ... Āsavavippayutte khandhe assādeti abhinandati taṃ ārabbha rāgo ... Diṭṭhi domanassaṃ vicikicchā ... Uddhaccaṃ uppajjati. {385.3} Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: cakkhuṃ ... vatthuṃ ... āsavavippayutte khandhe ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. {385.4} Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo: domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha āsavasampayuttā khandhā uppajjanti. {385.5} Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo: domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha āsavavippayuttā khandhā ca

--------------------------------------------------------------------------------------------- page215.

Moho ca uppajjanti. {385.6} Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. [386] Āsavasampayutto dhammo āsavasampayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: āsavasampayutte khandhe garuṃ katvā āsavasampayuttā khandhā uppajjanti . sahajātādhipati: āsavasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo . āsavasampayutto dhammo āsavavippayuttassa dhammassa adhipatipaccayena paccayo: sahajātādhipati: āsavasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo domanassasahagatādhipati mohassa cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {386.1} Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa adhipatipaccayena paccayo: sahajātā: āsavasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo domanassasahagatādhipati sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {386.2} Āsavavippayutto dhammo āsavavippayuttassa dhammassa

--------------------------------------------------------------------------------------------- page216.

Adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati. Ārammaṇādhipati: dānaṃ ... sīlaṃ ... uposathakammaṃ garuṃ katvā paccavekkhati pubbe suciṇṇāni ... jhānā vuṭṭhahitvā jhānaṃ ... ariyā maggā vuṭṭhahitvā maggaṃ ... phalaṃ ... nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo . Sahajātādhipati: āsavavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {386.3} Āsavavippayutto dhammo āsavasampayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati pubbe suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Āsavavippayutte khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati. [387] Āsavasampayutto dhammo āsavasampayuttassa dhammassa anantarapaccayena paccayo: purimā purimā āsavasampayuttā khandhā pacchimānaṃ pacchimānaṃ āsavasampayuttānaṃ khandhānaṃ anantarapaccayena paccayo . āsavasampayutto dhammo āsavavippayuttassa dhammassa anantarapaccayena paccayo: purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā pacchimassa pacchimassa domanassasahagatassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena

--------------------------------------------------------------------------------------------- page217.

Paccayo āsavasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo. {387.1} Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa anantarapaccayena paccayo: purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. {387.2} Āsavavippayutto dhammo āsavavippayuttassa dhammassa anantarapaccayena paccayo: purimo purimo domanassasahagato vicikicchāsahagato uddhaccasahagato moho pacchimassa pacchimassa domanassasahagatassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo purimā purimā āsavavippayuttā khandhā pacchimānaṃ pacchimānaṃ āsavavippayuttānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa phalasamāpattiyā anantarapaccayena paccayo. {387.3} Āsavavippayutto dhammo āsavasampayuttassa dhammassa anantarapaccayena paccayo: purimo purimo domanassasahagato vicikicchāsahagato uddhaccasahagato moho pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo āvajjanā āsavasampayuttānaṃ khandhānaṃ anantarapaccayena paccayo. {387.4} Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa anantarapaccayena paccayo: purimo purimo

--------------------------------------------------------------------------------------------- page218.

Domanassasahagato vicikicchāsahagato uddhaccasahagato moho pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo āvajjanā domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. {387.5} Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa anantarapaccayena paccayo: purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo. {387.6} Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa anantarapaccayena paccayo: purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimassa pacchimassa domanassasahagatassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca vuṭṭhānassa annatarapaccayena paccayo. {387.7} Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa anantarapaccayena paccayo: purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ

--------------------------------------------------------------------------------------------- page219.

Uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. {387.8} Āsavasampayutto dhammo āsavasampayuttassa dhammassa samanantarapaccayena paccayo: . sahajātapaccayena paccayo: nava. Aññamaññapaccayena paccayo: cha. Nissayapaccayena paccayo: nava. [388] Āsavasampayutto dhammo āsavasampayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: āsavasampayuttā khandhā āsavasampayuttānaṃ khandhānaṃ upanissayapaccayena paccayo . Āsavasampayutto dhammo āsavavippayuttassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: āsavasampayuttā khandhā āsavavippayuttānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. {388.1} Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: āsavasampayuttā khandhā domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. {388.2} Āsavavippayutto dhammo āsavavippayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti sīlaṃ ... .pe. paññaṃ kāyikaṃ sukhaṃ senāsanaṃ ... mohaṃ upanissāya

--------------------------------------------------------------------------------------------- page220.

Samāpattiṃ uppādeti saddhā .pe. paññā kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ moho ca saddhāya mohassa ca upanissayapaccayena paccayo. {388.3} Āsavavippayutto dhammo āsavasampayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. paññaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ senāsanaṃ ... mohaṃ upanissāya pāṇaṃ hanati .pe. Saṅghaṃ bhindati saddhā ca moho ca rāgassa .pe. Patthanāya upanissayapaccayena paccayo. {388.4} Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhā ... sīlaṃ ... moho domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. {388.5} Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca āsavasampayuttānaṃ khandhānaṃ upanissayapaccayena paccayo . Pucchitabbaṃ mūlaṃ domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca āsavavippayuttānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo.

--------------------------------------------------------------------------------------------- page221.

{388.6} Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānañca mohassa ca upanissayapaccayena paccayo. [389] Āsavavippayutto dhammo āsavavippayuttassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato dukkhato anattato vipassati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu āsavavippayuttānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo . āsavavippayutto dhammo āsavasampayuttassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... Vatthuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati .pe. Domanassaṃ uppajjati . vatthupurejātaṃ: vatthu āsavasampayuttānaṃ khandhānaṃ purejātapaccayena paccayo. {389.1} Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa purejātapaccayena

--------------------------------------------------------------------------------------------- page222.

Paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti . vatthupurejātaṃ: vatthu domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. [390] Āsavasampayutto dhammo āsavavippayuttassa dhammassa pacchājātapaccayena paccayo: pacchājātā āsavasampayuttā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. Āsavavippayutto dhammo āsavavippayuttassa dhammassa pacchājātapaccayena paccayo: pacchājātā āsavavippayuttā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo . āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa pacchājātapaccayena paccayo: pacchājātā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. [391] Āsavasampayutto dhammo āsavasampayuttassa dhammassa āsevanapaccayena paccayo: nava āvajjanāpi vuṭṭhānampi natthi. [392] Āsavasampayutto dhammo āsavasampayuttassa dhammassa kammapaccayena paccayo: āsavasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Āsavasampayutto dhammo āsavavippayuttassa

--------------------------------------------------------------------------------------------- page223.

Dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . Sahajātā: āsavasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: āsavasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo domanassasahagatā vicikicchāsahagatā uddhaccasahagatā cetanā mohassa cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. {392.1} Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa kammapaccayena paccayo: āsavasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo domanassasahagatā vicikicchāsahagatā uddhaccasahagatā cetanā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . Āsavavippayutto dhammo āsavavippayuttassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: āsavavippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: āsavavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [393] Āsavavippayutto dhammo āsavavippayuttassa dhammassa vipākapaccayena paccayo: ekaṃ. [394] Āsavasampayutto dhammo āsavasampayuttassa dhammassa

--------------------------------------------------------------------------------------------- page224.

Āhārapaccayena paccayo: āsavasampayuttā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo . āsavasampayutto dhammo āsavavippayuttassa dhammassa āhārapaccayena paccayo: āsavasampayuttā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo domanassasahagatā vicikicchāsahagatā uddhaccasahagatā āhārā mohassa cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. {394.1} Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa āhārapaccayena paccayo: āsavasampayuttā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo domanassasahagatā vicikicchāsahagatā uddhaccasahagatā āhārā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo . āsavavippayutto dhammo āsavavippayuttassa dhammassa āhārapaccayena paccayo: āsavavippayuttā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe kabaḷiṃkāro āhāro imassa kāyassa āhārapaccayena paccayo. [395] Āsavasampayutto dhammo āsavasampayuttassa dhammassa indriyapaccayena paccayo: cattāri jhānapaccayena paccayo: cattāri maggapaccayena paccayo: cattāri sampayuttapaccayena paccayo: cha.

--------------------------------------------------------------------------------------------- page225.

[396] Āsavasampayutto dhammo āsavavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: āsavasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . pacchājātā: āsavasampayuttā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo . āsavavippayutto dhammo āsavavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . Saṅkhittaṃ vitthāretabbaṃ. Āsavavippayutto dhammo āsavasampayuttassa dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu āsavasampayuttānaṃ khandhānaṃ vippayuttapaccayena paccayo. {396.1} Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca vippayuttapaccayena paccayo . āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . pacchājātā: domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa vippayuttapaccayena paccayo. [397] Āsavasampayutto dhammo āsavasampayuttassa dhammassa

--------------------------------------------------------------------------------------------- page226.

Atthipaccayena paccayo: ekaṃ . Āsavasampayutto dhammo āsavavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . Sahajātā: āsavasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . pacchājātā: āsavasampayuttā khandhā purejātassa imassa kāyassa atthipaccayena paccayo . āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa atthipaccayena paccayo: sahajātasadisaṃ. {397.1} Āsavavippayutto dhammo āsavavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Saṅkhittaṃ vitthāretabbaṃ . āsavavippayutto dhammo āsavasampayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: domanassasahagato vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo . purejātaṃ: cakkhuṃ ... Vatthuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā ... Uddhaccaṃ ... domanassaṃ uppajjati vatthu āsavasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. {397.2} Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: domanassasahagato vicikicchāsahagato

--------------------------------------------------------------------------------------------- page227.

Uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . purejātaṃ: cakkhuṃ ... vatthuṃ ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti . āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: āsavasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... Domanassasahagato vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo: dve khandhā .... {397.3} Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: āsavasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca vatthu ca mohassa atthipaccayena paccayo . pacchājātā: āsavasampayuttā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo pacchājātā: āsavasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo . āsavasampayutto ca āsavavippayutto

--------------------------------------------------------------------------------------------- page228.

Ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: domanassasahagato vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā .... [398] Hetuyā nava ārammaṇe nava adhipatiyā pañca anantare nava samanantare nava sahajāte nava aññamaññe cha nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme cattāri vipāke ekaṃ āhāre cattāri indriye cattāri jhāne cattāri magge cattāri sampayutte cha vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. Anulomaṃ niṭṭhitaṃ. [399] Āsavasampayutto dhammo āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . āsavasampayutto dhammo āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena

--------------------------------------------------------------------------------------------- page229.

Paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . āsavavippayutto dhammo āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. {399.1} Āsavavippayutto dhammo āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. {399.2} Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: . āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:.

--------------------------------------------------------------------------------------------- page230.

[400] Nahetuyā nava naārammaṇe nava naadhipatiyā nava sabbattha nava noavigate nava. Paccanīyaṃ niṭṭhitaṃ. [401] Hetupaccayā naārammaṇe nava ... naadhipatiyā nava saṅkhittaṃ ... nasamanantare nava naaññamaññe tīṇi naupanissaye nava saṅkhittaṃ ... namagge nava nasampayutte tīṇi navippayutte nava nonatthiyā nava novigate nava. Anulomapaccanīyaṃ niṭṭhitaṃ. [402] Nahetupaccayā ārammaṇe nava ... adhipatiyā pañca saṅkhittaṃ anulomagaṇanā ... Avigate nava. Paccanīyānulomaṃ niṭṭhitaṃ. Āsavasampayuttadukaṃ niṭṭhitaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 42 page 211-230. https://84000.org/tipitaka/read/roman_read.php?B=42&A=4276&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=4276&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=384&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=384              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]