ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                        Āsavasāsavadukaṃ
                          paṭiccavāro
     [403]   Āsavañcevasāsavañca   dhammaṃ  paṭicca  āsavocevasāsavoca
dhammo    uppajjati    hetupaccayā:    kāmāsavaṃ    paṭicca   diṭṭhāsavo
avijjāsavo     cakkaṃ    bandhitabbaṃ    bhavāsavaṃ    paṭicca    avijjāsavo
cakkaṃ   bandhitabbaṃ  diṭṭhāsavaṃ  paṭicca  avijjāsavo  .  āsavañcevasāsavañca
dhammaṃ      paṭicca      sāsavocevanocaāsavo     dhammo     uppajjati
Hetupaccayā:   āsave   paṭicca   sampayuttakā   khandhā  cittasamuṭṭhānañca
rūpaṃ    .    āsavañcevasāsavañca   dhammaṃ   paṭicca   āsavocevasāsavoca
sāsavocevanocaāsavo   ca   dhammā  uppajjanti  hetupaccayā:  kāmāsavaṃ
paṭicca   diṭṭhāsavo   avijjāsavo   sampayuttakā  khandhā  cittasamuṭṭhānañca
rūpaṃ    bhavāsavaṃ    ...   cakkaṃ   bandhitabbaṃ   .   sāsavañcevanocaāsavaṃ
dhammaṃ      paṭicca      sāsavocevanocaāsavo     dhammo     uppajjati
hetupaccayā:    sāsavañcevanocaāsavaṃ    ekaṃ    khandhaṃ   paṭicca   tayo
khandhā    cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   paṭisandhikkhaṇe
khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ....
     {403.1}  Sāsavañcevanocaāsavaṃ  dhammaṃ  paṭicca āsavocevasāsavoca
dhammo   uppajjati   hetupaccayā:  sāsavecevanocaāsave  khandhe  paṭicca
āsavā   .   sāsavañcevanocaāsavaṃ   dhammaṃ  paṭicca  āsavocevasāsavoca
sāsavocevanocaāsavo     ca     dhammā    uppajjanti    hetupaccayā:
sāsavañcevanocaāsavaṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  āsavā  ca
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   .  āsavañcevasāsavañca
sāsavañcevanocaāsavañca    dhammaṃ   paṭicca   āsavocevasāsavoca   dhammo
uppajjati   hetupaccayā:   kāmāsavañca   sampayuttake  ca  khandhe  paṭicca
diṭṭhāsavo avijjāsavo evaṃ cakkaṃ bandhitabbaṃ.
     {403.2}  Āsavañcevasāsavañca sāsavañcevanocaāsavañca dhammaṃ paṭicca
sāsavocevanocaāsavo dhammo uppajjati hetupaccayā: sāsavañcevanocaāsavaṃ ekaṃ
Khandhañca   āsave   ca   paṭicca   tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ
dve   khandhe   ...   .  āsavañcevasāsavañca  āsavañcevanocaāsavañca
dhammaṃ   paṭicca   āsavocevasāsavoca   sāsavocevanocaāsavo  ca  dhammā
uppajjanti    hetupaccayā:    sāsavañcevanocaāsavaṃ    ekaṃ    khandhañca
kāmāsavañca  paṭicca  tayo  khandhā  diṭṭhāsavo avijjāsavo cittasamuṭṭhānañca
rūpaṃ dve khandhe ... Cakkaṃ. Saṅkhittaṃ.
        Evaṃ paṭiccavāropi sahajātavāropi paccayavāropi
        nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi
        yathā āsavadukaṃ evaṃ kātabbaṃ ninnānaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 230-232. https://84000.org/tipitaka/read/roman_read.php?B=42&A=4679              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=4679              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=403&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=403              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]