ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

     [643]   Nīvaraṇocevanīvaraṇiyoca   dhammo   nīvaraṇassacevanīvaraṇiyassaca
dhammassa      ārammaṇapaccayena      paccayo:     nīvaraṇe     ārabbha
nīvaraṇā    uppajjanti    .    mūlaṃ    pucchitabbaṃ    nīvaraṇe    ārabbha
nīvaraṇiyācevanocanīvaraṇā   khandhā  uppajjanti  .  mūlaṃ  pucchitabbaṃ  nīvaraṇe
ārabbha  nīvaraṇā  ca  sampayuttā  ca  khandhā  uppajjanti. Nīvaraṇiyoceva-
nocanīvaraṇo      dhammo      nīvaraṇiyassacevanocanīvaraṇassa      dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  katvā
taṃ   paccavekkhati   assādeti   abhinandati   taṃ   ārabbha   rāgo  diṭṭhi
vicikicchā    uddhaccaṃ   domanassaṃ   uppajjati   pubbe   suciṇṇāni   ...
Jhānā   ...   ariyā   gotrabhuṃ   paccavekkhanti  vodānaṃ  ...  pahīne
Kilese  ...  vikkhambhite kilese ... Pubbe samudāciṇṇe ... Cakkhuṃ ...
Vatthuṃ   ...   nīvaraṇiyecevanocanīvaraṇe  khandhe  aniccato  ...  vipassati
assādeti   abhinandati   .pe.  domanassaṃ  ...  dibbena  cakkhunā  ...
Yāva āvajjanā tāva kātabbā.
     {643.1}  Nīvaraṇiyocevanocanīvaraṇo  dhammo nīvaraṇassacevanīvaraṇiyassaca
dhammassa  ārammaṇapaccayena  paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ...
Pubbe suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Nīvaraṇiyecevanocanīvaraṇe
khandhe  assādeti  abhinandati  taṃ  ārabbha  rāgo  diṭṭhi vicikicchā uddhaccaṃ
domanassaṃ   uppajjati  .  nīvaraṇiyocevanocanīvaraṇo  dhammo  nīvaraṇassaceva-
nīvaraṇiyassaca   nīvaraṇiyassacevanocanīvaraṇassa  ca  dhammassa  ārammaṇapaccayena
paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe suciṇṇāni ... Jhānā
...  cakkhuṃ  ...  vatthuṃ  ...  nīvaraṇiyecevanocanīvaraṇe khandhe assādeti
abhinandati  taṃ  ārabbha  nīvaraṇā  ca  sampayuttakāca  khandhā  uppajjanti .
Evaṃ  itarepi  tīṇi  kātabbā  .  ārammaṇasadisā  adhipati . Purejātampi
ārammaṇasadisaṃ   .   upanissayepi  lokuttaraṃ  na  kātabbaṃ  .  saṅkhittaṃ .
Evaṃ vitthāretabbaṃ. Yathā nīvaraṇadukaṃ evaṃ paccavekkhitvā kātabbaṃ.
                  Nīvaraṇanīvaraṇiyadukaṃ niṭṭhitaṃ.
                             ----------



             The Pali Tipitaka in Roman Character Volume 42 page 382-383. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7789              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7789              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=643&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=642              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]