ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

page411.

Paccayavāro [701] Parāmāsasampayuttaṃ dhammaṃ paccayā parāmāsasampayutto dhammo uppajjati hetupaccayā: tīṇi paṭiccavārasadisā. Parāmāsavippayuttaṃ dhammaṃ paccayā parāmāsavippayutto dhammo uppajjati hetupaccayā: parāmāsavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhi yāva ajjhattikā mahābhūtā vatthuṃ paccayā parāmāsavippayuttā khandhā . Parāmāsavippayuttaṃ dhammaṃ paccayā parāmāsasampayutto dhammo uppajjati hetupaccayā: vatthuṃ paccayā parāmāsasampayuttā khandhā. Parāmāsavippayuttaṃ dhammaṃ paccayā parāmāsasampayutto ca parāmāsavippayutto ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā parāmāsasampayuttā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. {701.1} Parāmāsasampayuttañca parāmāsavippayuttañca dhammaṃ paccayā parāmāsasampayutto dhammo uppajjati hetupaccayā: parāmāsasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... . parāmāsasampayuttañca parāmāsavippayuttañca dhammaṃ paccayā parāmāsavippayutto dhammo uppajjati hetupaccayā: parāmāsasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . parāmāsasampayuttañca parāmāsavippayuttañca dhammaṃ paccayā parāmāsasampayutto ca parāmāsavippayutto ca dhammā uppajjanti

--------------------------------------------------------------------------------------------- page412.

Hetupaccayā: parāmāsasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... parāmāsasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [702] Hetuyā nava ārammaṇe cattāri adhipatiyā nava anantare cattāri samanantare cattāri sahajāte nava aññamaññe cattāri nissaye nava upanissaye cattāri purejāte cattāri āsevane cattāri kamme nava vipāke ekaṃ āhāre nava .pe. Avigate nava. [703] Parāmāsavippayuttaṃ dhammaṃ paccayā parāmāsavippayutto dhammo uppajjati nahetupaccayā: ahetukaṃ parāmāsavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānaṃ rūpaṃ dve khandhe ... Ahetukapaṭisandhi yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ... vatthuṃ paccayā ahetukā parāmāsavippayuttā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [704] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte cattāri napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi

--------------------------------------------------------------------------------------------- page413.

Navippayutte dve nonatthiyā tīṇi novigate tīṇi. [705] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava evaṃ gaṇetabbaṃ. [706] Nahetupaccayā ārammaṇe ekaṃ ... Avigate ekaṃ. Nissayavāro paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 411-413. https://84000.org/tipitaka/read/roman_read.php?B=42&A=8357&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=8357&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=701&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=97              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=701              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]