ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                     Abhidhammapiṭake paṭṭhānaṃ
                         catuttho bhāgo
                   anulomadukapaṭṭhānaṃ pacchimaṃ
                            ---------
           namo tassa bhagavato arahato sammāsambuddhassa.
                         Sārammaṇadukaṃ
                          paṭiccavāro
     [1]  Sārammaṇaṃ   dhammaṃ   paṭicca   sārammaṇo   dhammo   uppajjati
hetupaccayā:  sārammaṇaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe
...   paṭisandhikkhaṇe   .pe.   sārammaṇaṃ   dhammaṃ   paṭicca   anārammaṇo
dhammo    uppajjati    hetupaccayā:   sārammaṇe  khandhe  paṭicca  citta-
samuṭṭhānaṃ   rūpaṃ    paṭisandhikkhaṇe    .pe.   sārammaṇaṃ   dhammaṃ   paṭicca
sārammaṇo   ca   anārammaṇo   ca   dhammā   uppajjanti   hetupaccayā:
sārammaṇaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  cittasamuṭṭhānañca  rūpaṃ
dve khandhe ... Paṭisandhikkhaṇe .pe.
     {1.1}   Anārammaṇaṃ    dhammaṃ    paṭicca    anārammaṇo    dhammo
uppajjati   hetupaccayā:   ekaṃ   mahābhūtaṃ   .pe.   mahābhūte   paṭicca
cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   .   anārammaṇaṃ   dhammaṃ
paṭicca    sārammaṇo   dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe
Vatthuṃ    paṭicca   sārammaṇā   khandhā   .   anārammaṇaṃ   dhammaṃ   paṭicca
sārammaṇo   ca   anārammaṇo   ca   dhammā   uppajjanti   hetupaccayā:
paṭisandhikkhaṇe   vatthuṃ   paṭicca   sārammaṇā   khandhā   mahābhūte   paṭicca
kaṭattārūpaṃ.
     {1.2}   Sārammaṇañca   anārammaṇañca   dhammaṃ   paṭicca  sārammaṇo
dhammo    uppajjati    hetupaccayā:     paṭisandhikkhaṇe  sārammaṇaṃ   ekaṃ
khandhañca   vatthuñca   paṭicca   tayo   khandhā   dve   khandhe   ... .
Sārammaṇañca    anārammaṇañca    dhammaṃ    paṭicca    anārammaṇo   dhammo
uppajjati   hetupaccayā:   sārammaṇe   khandhe  ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ      rūpaṃ      paṭisandhikkhaṇe      .pe.     sārammaṇañca
anārammaṇañca   dhammaṃ   paṭicca   sārammaṇo   ca  anārammaṇo  ca  dhammā
uppajjanti    hetupaccayā:   paṭisandhikkhaṇe   sārammaṇaṃ   ekaṃ   khandhañca
vatthuñca  paṭicca  tayo  khandhā  dve  khandhe  ...  sārammaṇe  khandhe ca
mahābhūte ca paṭicca kaṭattārūpaṃ.
     [2]  Sārammaṇaṃ   dhammaṃ   paṭicca   sārammaṇo   dhammo   uppajjati
ārammaṇapaccayā:    sārammaṇaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve
khandhe   ...  paṭisandhi  .  anārammaṇaṃ  dhammaṃ  paṭicca  sārammaṇo  dhammo
uppajjati   ārammaṇapaccayā:   paṭisandhikkhaṇe   vatthuṃ   paṭicca  sārammaṇā
khandhā    .   sārammaṇañca   anārammaṇañca   dhammaṃ   paṭicca   sārammaṇo
dhammo   uppajjati   ārammaṇapaccayā:   paṭisandhikkhaṇe   sārammaṇaṃ   ekaṃ
khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... Saṅkhittaṃ.
     [3]   Hetuyā   nava  ārammaṇe  tīṇi  adhipatiyā  pañca  anantare
tīṇi   samanantare   tīṇi   sahajāte   nava   aññamaññe  cha  nissaye  nava
upanissaye  tīṇi  purejāte  ekaṃ  āsevane  ekaṃ  kamme  nava vipāke
nava  āhāre  nava  indriye  nava  jhāne  nava  magge  nava  sampayutte
tīṇi   vippayutte  nava  atthiyā  nava  natthiyā  tīṇi  vigate  tīṇi  avigate
nava.
     [4]  Sārammaṇaṃ   dhammaṃ   paṭicca   sārammaṇo   dhammo   uppajjati
nahetupaccayā:    ahetukaṃ  sārammaṇaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve   khandhe   ...   ahetukapaṭisandhikkhaṇe   vicikicchāsahagate  uddhacca-
sahagate   khandhe   paṭicca   vicikicchāsahagato  uddhaccasahagato  moho .
Sārammaṇaṃ   dhammaṃ   paṭicca  anārammaṇo  dhammo  uppajjati  nahetupaccayā:
ahetuke  sārammaṇe  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ ahetukapaṭisandhi.
Sārammaṇaṃ  dhammaṃ  paṭicca  sārammaṇo  ca  anārammaṇo  ca dhammā uppajjanti
nahetupaccayā:   ahetukaṃ   sārammaṇaṃ   ekaṃ   khandhaṃ  paṭicca  tayo khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  ahetukapaṭisandhi  .  anārammaṇaṃ
dhammaṃ   paṭicca   anārammaṇo   dhammo   uppajjati   nahetupaccayā:  ekaṃ
mahābhūtaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ ....
     {4.1}  Anārammaṇaṃ   dhammaṃ   paṭicca  sārammaṇo  dhammo  uppajjati
nahetupaccayā:     ahetukapaṭisandhikkhaṇe    vatthuṃ    paṭicca    sārammaṇā
khandhā  .  anārammaṇaṃ  dhammaṃ  paṭicca  sārammaṇo  ca anārammaṇo ca dhammā
Uppajjanti     nahetupaccayā:     ahetukapaṭisandhikkhaṇe   vatthuṃ    paṭicca
sārammaṇā    khandhā   mahābhūte   paṭicca   kaṭattārūpaṃ  .   sārammaṇañca
anārammaṇañca    dhammaṃ   paṭicca   sārammaṇo   dhammo  uppajjati  nahetu-
paccayā:   ahetukapaṭisandhikkhaṇe   sārammaṇaṃ   ekaṃ   khandhañca   vatthuñca
paṭicca  tayo  khandhā  dve  khandhe  ...  .  sārammaṇañca  anārammaṇañca
dhammaṃ   paṭicca   anārammaṇo  dhammo  uppajjati  nahetupaccayā:  ahetuke
sārammaṇe   khandhe   ca   mahābhūte   ca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
ahetukapaṭisandhi.
     {4.2}   Sārammaṇañca   anārammaṇañca   dhammaṃ   paṭicca  sārammaṇo
ca   anārammaṇo   ca   dhammā   uppajjanti   nahetupaccayā:   ahetuka-
paṭisandhikkhaṇe    sārammaṇaṃ    ekaṃ    khandhañca   vatthuñca  paṭicca  tayo
khandhā dve khandhe ... Sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [5]  Sārammaṇaṃ   dhammaṃ   paṭicca   anārammaṇo   dhammo  uppajjati
naārammaṇapaccayā:    sārammaṇe    khandhe    paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
paṭisandhikkhaṇe   .pe.   anārammaṇaṃ   dhammaṃ   paṭicca  anārammaṇo  dhammo
uppajjati    naārammaṇapaccayā:   yāva   asaññasattā   .   sārammaṇañca
anārammaṇañca     dhammaṃ    paṭicca    anārammaṇo    dhammo    uppajjati
naārammaṇapaccayā:    sārammaṇe   khandhe   ca   mahābhūte   ca   paṭicca
cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. Saṅkhittaṃ.
     [6]    Nahetuyā    nava   naārammaṇe   tīṇi   naadhipatiyā   nava
Naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   dve   navipāke   pañca   naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   dve   namagge   nava   nasampayutte  tīṇi  navippayutte
dve nonatthiyā tīṇi novigate tīṇi.
     [7] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava.
                        Saṅkhittaṃ.
     [8]  Nahetupaccayā  ārammaṇe tīṇi ... Sahajāte nava. Saṅkhittaṃ.
... Magge nava avigate nava.
               Sahajātavāropi paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 1-5. https://84000.org/tipitaka/read/roman_read.php?B=43&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=1&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=1              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]