ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                        Niyyānikadukaṃ
                         paṭiccavāro
     [813]   Niyyānikaṃ   dhammaṃ   paṭicca  niyyāniko  dhammo  uppajjati
hetupaccayā:   niyyānikaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  dve
khandhe  ...  .  niyyānikaṃ  dhammaṃ  paṭicca  aniyyāniko  dhammo  uppajjati
hetupaccayā:    niyyānike   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .
Niyyānikaṃ   dhammaṃ   paṭicca   niyyāniko   ca   aniyyāniko   ca   dhammā
uppajjanti   hetupaccayā:   niyyānikaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ  dve  khandhe  ...  .  aniyyānikaṃ  dhammaṃ  paṭicca
aniyyāniko    dhammo    uppajjati    hetupaccayā:   aniyyānikaṃ   ekaṃ
khandhaṃ   paṭicca   tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Paṭisandhikkhaṇe   khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   ekaṃ
mahābhūtaṃ  ...  .  niyyānikañca  aniyyānikañca  dhammaṃ  paṭicca  aniyyāniko
dhammo   uppajjati   hetupaccayā:   niyyānike  khandhe  ca  mahābhūte  ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [814]   Hetuyā   pañca   ārammaṇe   dve   adhipatiyā   pañca
Anantare    dve    samanantare   dve   sahajāte   pañca   aññamaññe
dve    nissaye    pañca    upanissaye    dve    purejāte    dve
āsevane   dve   kamme   pañca   vipāke   ekaṃ   āhāre   pañca
avigate pañca.
     [815]   Aniyyānikaṃ  dhammaṃ  paṭicca  aniyyāniko  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   aniyyānikaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  khandhe
paṭicca   vatthu   vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ  yāva  asaññasattā
vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato moho. ... Naārammaṇapaccayā: tīṇi.
     [816]   Niyyānikaṃ   dhammaṃ   paṭicca  niyyāniko  dhammo  uppajjati
naadhipatipaccayā:   niyyānike   khandhe   paṭicca   niyyānikā   adhipati .
Aniyyānikaṃ     dhammaṃ     paṭicca     aniyyāniko    dhammo    uppajjati
naadhipatipaccayā:    aniyyānikaṃ    ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  ...  paṭisandhi  yāva  asaññasattā
kātabbā     .     ...     naanantarapaccayā:     nasamanantarapaccayā:
naaññamaññapaccayā: .pe.
     [817]   Niyyānikaṃ   dhammaṃ   paṭicca  niyyāniko  dhammo  uppajjati
napurejātapaccayā:   arūpe   niyyānikaṃ   ekaṃ   khandhaṃ  .pe.  niyyānikaṃ
dhammaṃ    paṭicca    aniyyāniko   dhammo   uppajjati   napurejātapaccayā:
Niyyānike   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .  aniyyānikaṃ  dhammaṃ
paṭicca    aniyyāniko   dhammo   uppajjati   napurejātapaccayā:   arūpe
aniyyānikaṃ  ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   dve   khandhe ...
Aniyyānike    khandhe    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhi   yāva
asaññasattā     .     niyyānikañca    aniyyānikañca    dhammaṃ    paṭicca
aniyyāniko     dhammo    uppajjati    napurejātapaccayā:    niyyānike
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [818]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi  naadhipatiyā  dve
naanantare     tīṇi     naupanissaye     tīṇi    napurejāte    cattāri
napacchājāte    pañca   naāsevane   tīṇi   nakamme   dve   navipāke
pañca  naāhāre  ekaṃ  naindriye  ekaṃ  najhāne  ekaṃ  namagge  ekaṃ
nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi.
         Itare dve gaṇanāpi sahajātavāropi kātabbā.
                       Paccayavāro
     [819]   Niyyānikaṃ   dhammaṃ  paccayā  niyyāniko  dhammo  uppajjati
hetupaccayā:    tīṇi    paṭiccasadisā   .   aniyyānikaṃ   dhammaṃ   paccayā
aniyyāniko    dhammo    uppajjati    hetupaccayā:   aniyyānikaṃ   ekaṃ
khandhaṃ   paccayā   tayo   khandhā  cittasamuṭṭhānañca  rūpaṃ  yāva  ajjhattikā
mahābhūtā    vatthuṃ    paccayā    aniyyānikā   khandhā   .   aniyyānikaṃ
dhammaṃ   paccayā   niyyāniko   dhammo   uppajjati   hetupaccayā:   vatthuṃ
Paccayā  niyyānikā  khandhā  .  aniyyānikaṃ  dhammaṃ  paccayā  niyyāniko ca
aniyyāniko   ca   dhammā   uppajjanti   hetupaccayā:   vatthuṃ   paccayā
niyyānikā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
     {819.1}   Niyyānikañca  aniyyānikañca  dhammaṃ  paccayā  niyyāniko
dhammo  uppajjati  hetupaccayā:  niyyānikaṃ  ekaṃ  khandhañca vatthuñca paccayā
tayo   khandhā  dve  khandhe  ...  .  niyyānikañca  aniyyānikañca  dhammaṃ
paccayā    aniyyāniko   dhammo   uppajjati   hetupaccayā:   niyyānike
khandhe   ca   mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  .  niyyānikañca
aniyyānikañca   dhammaṃ   paccayā   niyyāniko  ca  aniyyāniko  ca  dhammā
uppajjanti    hetupaccayā:    niyyānikaṃ    ekaṃ    khandhañca    vatthuñca
paccayā  tayo  khandhā  dve  khandhe  ...  niyyānike khandhe ca mahābhūte
ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [820]  Hetuyā  nava  ārammaṇe  cattāri  adhipatiyā nava anantare
cattāri   samanantare   cattāri   sahajāte   nava   aññamaññe   cattāri
nissaye  nava  upanissaye  cattāri  purejāte  cattāri āsevane cattāri
kamme nava vipāke ekaṃ .pe. Avigate nava.
     [821]    Aniyyānikaṃ    dhammaṃ    paccayā   aniyyāniko   dhammo
uppajjati   nahetupaccayā:   ahetukaṃ   aniyyānikaṃ   ekaṃ  khandhaṃ  paccayā
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   yāva   asaññasattā  cakkhāyatanaṃ
Paccayā   cakkhuviññāṇaṃ   .pe.   vatthuṃ   paccayā  ahetukā  aniyyānikā
khandhā   vicikicchāsahagate   uddhaccasahagate   khandhe  ca  vatthuñca  paccayā
vicikicchāsahagato uddhaccasahagato moho.
     [822]   Niyyānikaṃ  dhammaṃ  paccayā  aniyyāniko  dhammo  uppajjati
naārammaṇapaccayā: tīṇi.
     [823]   Niyyānikaṃ   dhammaṃ  paccayā  niyyāniko  dhammo  uppajjati
naadhipatipaccayā:   niyyānike   khandhe   paccayā   niyyānikā  adhipati .
Aniyyānikaṃ     dhammaṃ     paccayā    aniyyāniko    dhammo    uppajjati
naadhipatipaccayā:    aniyyānikaṃ    ekaṃ    khandhaṃ   paccayā  ...   yāva
asaññasattā    .    aniyyānikaṃ   dhammaṃ   paccayā   niyyāniko   dhammo
uppajjati   naadhipatipaccayā:   vatthuṃ   paccayā   niyyānikā   adhipati  .
Niyyānikañca    aniyyānikañca    dhammaṃ    paccayā    niyyāniko   dhammo
uppajjati     naadhipatipaccayā:    niyyānike    khandhe    ca    vatthuñca
paccayā niyyānikā adhipati.
     [824]    Nahetuyā    ekaṃ    naārammaṇe    tīṇi   naadhipatiyā
cattāri   naanantare   tīṇi   naupanissaye   tīṇi   napurejāte   cattāri
napacchājāte   nava   naāsevane   tīṇi   nakamme   cattāri   navipāke
nava   naāhāre   ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge
ekaṃ    nasampayutte    tīṇi    navippayutte    dve   nonatthiyā   tīṇi
novigate tīṇi.
       Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.
                       Saṃsaṭṭhavāro
     [825]   Niyyānikaṃ   dhammaṃ   saṃsaṭṭho  niyyāniko  dhammo  uppajjati
hetupaccayā:   niyyānikaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo  khandhā  dve
khandhe  ...  .  aniyyānikaṃ  dhammaṃ  saṃsaṭṭho  aniyyāniko dhammo uppajjati
hetupaccayā:   aniyyānikaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo  khandhā  dve
khandhe ... Paṭisandhi.
     [826]    Hetuyā    dve   ārammaṇe   dve   sabbattha   dve
vipāke ekaṃ avigate dve.
     [827]   Nahetuyā   ekaṃ   naadhipatiyā   dve  napurejāte  dve
napacchājāte   dve   naāsevane   ekaṃ   nakamme   dve   navipāke
dve najhāne ekaṃ namagge ekaṃ navippayutte dve.
      Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbā.
                       Pañhāvāro
     [828]   Niyyāniko   dhammo   niyyānikassa  dhammassa  hetupaccayena
paccayo:    niyyānikā   hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo    .    mūlaṃ    niyyānikā    hetū   cittasamuṭṭhānānaṃ   rūpānaṃ
hetupaccayena  paccayo   .  mūlaṃ  niyyānikā  hetū  sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena   paccayo   .   aniyyāniko
dhammo   aniyyānikassa   dhammassa   hetupaccayena   paccayo:  aniyyānikā
hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena
Paccayo paṭisandhi.
     [829]   Niyyāniko   dhammo   aniyyānikassa   dhammassa  ārammaṇa-
paccayena   paccayo:   ariyā   maggā  vuṭṭhahitvā  maggaṃ  paccavekkhanti
cetopariyañāṇena    niyyānikacittasamaṅgissa   cittaṃ   jānanti   niyyānikā
khandhā   cetopariyañāṇassa   pubbe  .pe.  anāgataṃsañāṇassa  āvajjanāya
ārammaṇapaccayena    paccayo   .   aniyyāniko   dhammo   aniyyānikassa
dhammassa  ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ... Uposathakammaṃ
katvā   taṃ   paccavekkhati   assādeti   abhinandati   taṃ  ārabbha  rāgo
.pe.   domanassaṃ   uppajjati   pubbe   suciṇṇāni  ...  jhānā  .pe.
Ariyā     phalaṃ    paccavekkhanti    nibbānaṃ    paccavekkhanti    nibbānaṃ
gotrabhussa   vodānassa   phalassa  āvajjanāya  ārammaṇapaccayena  paccayo
ariyā pahīne kilese ... Vikkhambhite kilese ... Pubbe samudāciṇṇe ...
Cakkhuṃ  ...  vatthuṃ  ...  aniyyānike  khandhe  aniccato  .pe. Domanassaṃ
uppajjati
     {829.1}   dibbena   cakkhunā  rūpaṃ  passati  dibbāya  sotadhātuyā
saddaṃ     suṇāti    cetopariyañāṇena    aniyyānikacittasamaṅgissa    cittaṃ
jānāti     ākāsānañcāyatanaṃ    viññāṇañcāyatanassa    ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa           rūpāyatanaṃ          cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ    kāyaviññāṇassa   aniyyānikā   khandhā   iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammupagañāṇassa
anāgataṃsañāṇassa     āvajjanāya     ārammaṇapaccayena    paccayo   .
Aniyyāniko     dhammo     niyyānikassa    dhammassa    ārammaṇapaccayena
paccayo: nibbānaṃ maggassa ārammaṇapaccayena paccayo.
     [830]   Niyyāniko   dhammo  niyyānikassa  dhammassa  adhipatipaccayena
paccayo:   sahajātādhipati:   niyyānikā   adhipati   sampayuttakānaṃ  khandhānaṃ
adhipatipaccayena   paccayo   .  niyyāniko  dhammo  aniyyānikassa  dhammassa
adhipatipaccayena  paccayo:  ārammaṇādhipati  sahajātādhipati. Ārammaṇādhipati:
ariyā   maggā   vuṭṭhahitvā   maggaṃ   garuṃ   katvā   paccavekkhanti  .
Sahajātādhipati:     niyyānikā     adhipati     cittasamuṭṭhānānaṃ    rūpānaṃ
adhipatipaccayena   paccayo   .   mūlaṃ   niyyānikā   adhipati  sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {830.1}    Aniyyāniko     dhammo     aniyyānikassa   dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ katvā taṃ garuṃ katvā
paccavekkhati   assādeti  abhinandati  taṃ  garuṃ  katvā  rāgo  ...  diṭṭhi
uppajjati  pubbe  suciṇṇāni  ...  jhānā  vuṭṭhahitvā  .pe.  ariyā phalaṃ
garuṃ   katvā  paccavekkhanti  nibbānaṃ  garuṃ  katvā  paccavekkhanti  nibbānaṃ
gotrabhussa   vodānassa   phalassa   adhipatipaccayena   paccayo  cakkhuṃ  ...
Vatthuṃ  ...   aniyyānike   khandhe  garuṃ  katvā  assādeti  abhinandati taṃ
garuṃ   katvā  rāgo   uppajjati   diṭṭhi   uppajjati  .   sahajātādhipati:
aniyyānikā    adhipati    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
Rūpānaṃ   adhipatipaccayena   paccayo   .  aniyyāniko  dhammo  niyyānikassa
dhammassa    adhipatipaccayena     paccayo:     ārammaṇādhipati:    nibbānaṃ
maggassa adhipatipaccayena paccayo.
     [831]     Niyyāniko     dhammo     aniyyānikassa     dhammassa
anantarapaccayena   paccayo:  maggo  phalassa  anantarapaccayena  paccayo .
Aniyyāniko   dhammo   aniyyānikassa  dhammassa  anantarapaccayena  paccayo:
purimā   purimā   aniyyānikā  khandhā  pacchimānaṃ  pacchimānaṃ  aniyyānikānaṃ
khandhānaṃ   anantarapaccayena   paccayo   anulomaṃ   gotrabhussa   vodānassa
phalaṃ   phalassa  anulomaṃ  phalasamāpattiyā  nirodhā  vuṭṭhahantassa  nevasaññā-
nāsaññāyatanaṃ     phalasamāpattiyā     anantarapaccayena    paccayo   .
Aniyyāniko   dhammo   niyyānikassa   dhammassa  anantarapaccayena  paccayo:
gotrabhu   maggassa  vodānaṃ  maggassa  anantarapaccayena  paccayo  .  ...
Samanantarapaccayena     paccayo:    sahajātapaccayena    paccayo:    pañca
aññamaññapaccayena paccayo: dve nissayapaccayena paccayo: satta.
     [832]   Niyyāniko   dhammo   niyyānikassa   dhammassa  upanissaya-
paccayena   paccayo:   pakatūpanissayo:  paṭhamo  maggo  dutiyassa  maggassa
upanissayapaccayena   paccayo   .pe.   tatiyo  maggo  catutthassa  maggassa
upanissayapaccayena    paccayo    .   niyyāniko   dhammo   aniyyānikassa
dhammassa       upanissayapaccayena       paccayo:      ārammaṇūpanissayo
Anantarūpanissayo     pakatūpanissayo    .pe.    pakatūpanissayo:    ariyā
maggaṃ    upanissāya    anuppannaṃ    samāpattiṃ    uppādenti    uppannaṃ
samāpajjanti    saṅkhāre    aniccato    vipassanti    maggo    ariyānaṃ
atthapaṭisambhidāya           dhammapaṭisambhidāya          niruttipaṭisambhidāya
paṭibhānapaṭisambhidāya        ṭhānāṭhānakosallassa        upanissayapaccayena
paccayo maggo phalasamāpattiyā upanissayapaccayena paccayo.
     {832.1}     Aniyyāniko    dhammo    aniyyānikassa    dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:   aniyyānikaṃ   saddhaṃ   upanissāya
dānaṃ   ...   sīlaṃ  uposathakammaṃ  jhānaṃ  vipassanaṃ  abhiññaṃ  ...  samāpattiṃ
uppādeti   mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  aniyyānikaṃ  sīlaṃ  ...  paññaṃ
rāgaṃ  patthanaṃ  utuṃ  bhojanaṃ  ...  senāsanaṃ  upanissāya  dānaṃ deti .pe.
Samāpattiṃ   uppādeti   pāṇaṃ   hanati  .pe.  saṅghaṃ  bhindati  aniyyānikā
saddhā  .pe.  senāsanaṃ  aniyyānikāya  saddhāya  .pe.  patthanāya .pe.
Kāyikassa   sukhassa   kāyikassa  dukkhassa  phalasamāpattiyā  upanissayapaccayena
paccayo.
     {832.2}   Aniyyāniko  dhammo  niyyānikassa  dhammassa  upanissaya-
paccayena       paccayo:      ārammaṇūpanissayo      anantarūpanissayo
pakatūpanissayo    .pe.    pakatūpanissayo:   paṭhamassa   maggassa   parikammaṃ
paṭhamassa    maggassa    upanissayapaccayena    paccayo   .pe.   catutthassa
maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo.
     [833]     Aniyyāniko     dhammo     aniyyānikassa    dhammassa
purejātapaccayena   paccayo:   dve   arūpadukasadisā  kātabbā  .  ...
Pacchājātapaccayena paccayo: dve āsevanapaccayena paccayo: dve.
     [834]   Niyyāniko   dhammo  niyyānikassa  dhammassa  kammapaccayena
paccayo:   niyyānikā   cetanā   sampayuttakānaṃ   khandhānaṃ  kammapaccayena
paccayo   .   niyyāniko   dhammo  aniyyānikassa  dhammassa  kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .  sahajātā:  niyyānikā  cetanā
cittasamuṭṭhānānaṃ    rūpānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:
niyyānikā   cetanā  phalassa  kammapaccayena  paccayo  .  mūlaṃ  niyyānikā
cetanā     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca    rūpānaṃ
kammapaccayena paccayo.
     {834.1}     Aniyyāniko    dhammo    aniyyānikassa    dhammassa
kammapaccayena   paccayo:   sahajātā  nānākhaṇikā  .  sahajātā:  .pe.
Nānākhaṇikā:   aniyyānikā   cetanā  phalassa  kammapaccayena  paccayo .
...   Vipākapaccayena   paccayo:   ekaṃyeva  āhārapaccayena  paccayo:
cattāri     indriyapaccayena     paccayo:     cattāri    jhānapaccayena
paccayo:   cattāri   maggapaccayena  paccayo:  cattāri  sampayuttapaccayena
paccayo:    dve    vippayuttapaccayena   paccayo:   tīṇi   arūpadukasadisā
kātabbā  .  ...  atthipaccayena  paccayo:  satta arūpadukasadisā kātabbā
āmasanā  nānāpadāyeva  .  ...  natthipaccayena  paccayo: vigatapaccayena
paccayo: avigatapaccayena paccayo:.
     [835]   Hetuyā   cattāri   ārammaṇe   tīṇi   adhipatiyā  pañca
anantare    tīṇi    samanantare    tīṇi    sahajāte   pañca   aññamaññe
dve    nissaye    satta    upanissaye    cattāri   purejāte   dve
pacchājāte   dve   āsevane   dve  kamme  cattāri  vipāke  ekaṃ
āhāre    cattāri    indriye   cattāri   jhāne   cattāri   magge
cattāri    sampayutte    dve    vippayutte    tīṇi    atthiyā   satta
natthiyā tīṇi vigate tīṇi avigate satta.
     [836]  Niyyāniko  dhammo  niyyānikassa  dhammassa  sahajātapaccayena
paccayo:  upanissayapaccayena  paccayo:  .  niyyāniko dhammo aniyyānikassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena     paccayo:    pacchājātapaccayena    paccayo:   .
Niyyāniko    dhammo    niyyānikassa   ca   aniyyānikassa   ca   dhammassa
sahajātapaccayena    paccayo:   .   aniyyāniko   dhammo   aniyyānikassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena    paccayo:    purejātapaccayena   paccayo:   pacchā-
jātapaccayena    paccayo:   kammapaccayena   paccayo:   āhārapaccayena
paccayo: indriyapaccayena paccayo:.
     {836.1}  Aniyyāniko dhammo niyyānikassa dhammassa upanissayapaccayena
paccayo:  purejātapaccayena paccayo:. Niyyāniko ca aniyyāniko ca dhammā
niyyānikassa    dhammassa   sahajātapaccayena   paccayo:   purejātapaccayena
Paccayo:  .  niyyāniko  ca  aniyyāniko  ca dhammā aniyyānikassa dhammassa
sahajātapaccayena  paccayo:  pacchājātapaccayena  paccayo:  āhārapaccayena
paccayo: indriyapaccayena paccayo:.
     [837]   Nahetuyā   satta   naārammaṇe  satta  naadhipatiyā  satta
naanantare   nasamanantare   satta   nasahajāte   pañca  naaññamaññe  pañca
nanissaye   pañca   naupanissaye   satta   napurejāte   cha  napacchājāte
satta     nasampayutte    pañca    navippayutte    cattāri    noatthiyā
cattāri nonatthiyā satta novigate satta noavigate cattāri.
     [838]  Hetupaccayā  naārammaṇe  cattāri ... Naadhipatiyā cattāri
naanantare    nasamanantare   cattāri   naaññamaññe   dve   naupanissaye
cattāri   nasampayutte   dve   navippayutte   dve  nonatthiyā  cattāri
novigate cattāri.
     [839]  Nahetupaccayā  ārammaṇe  tīṇi  ...  adhipatiyā  pañca .
Anulomamātikā vitthāretabbā. ... Avigate satta.
                    Niyyānikadukaṃ niṭṭhitaṃ.
                         ---------------



             The Pali Tipitaka in Roman Character Volume 43 page 499-511. https://84000.org/tipitaka/read/roman_read.php?B=43&A=10050              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=10050              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=813&items=27              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]