ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                        Niyyanikadukam
                         paticcavaro
     [813]   Niyyanikam   dhammam   paticca  niyyaniko  dhammo  uppajjati
hetupaccaya:   niyyanikam   ekam   khandham   paticca   tayo   khandha  dve
khandhe  ...  .  niyyanikam  dhammam  paticca  aniyyaniko  dhammo  uppajjati
hetupaccaya:    niyyanike   khandhe   paticca   cittasamutthanam   rupam  .
Niyyanikam   dhammam   paticca   niyyaniko   ca   aniyyaniko   ca   dhamma
uppajjanti   hetupaccaya:   niyyanikam  ekam  khandham  paticca  tayo  khandha
cittasamutthananca   rupam  dve  khandhe  ...  .  aniyyanikam  dhammam  paticca
aniyyaniko    dhammo    uppajjati    hetupaccaya:   aniyyanikam   ekam
khandham   paticca   tayo  khandha  cittasamutthananca  rupam  dve  khandhe  ...
Patisandhikkhane   khandhe   paticca   vatthu   vatthum   paticca   khandha   ekam
mahabhutam  ...  .  niyyanikanca  aniyyanikanca  dhammam  paticca  aniyyaniko
dhammo   uppajjati   hetupaccaya:   niyyanike  khandhe  ca  mahabhute  ca
paticca cittasamutthanam rupam.
     [814]   Hetuya   panca   arammane   dve   adhipatiya   panca
Anantare    dve    samanantare   dve   sahajate   panca   annamanne
dve    nissaye    panca    upanissaye    dve    purejate    dve
asevane   dve   kamme   panca   vipake   ekam   ahare   panca
avigate panca.
     [815]   Aniyyanikam  dhammam  paticca  aniyyaniko  dhammo  uppajjati
nahetupaccaya:   ahetukam   aniyyanikam  ekam  khandham  paticca  tayo  khandha
cittasamutthananca   rupam   dve  khandhe  ...  ahetukapatisandhikkhane  khandhe
paticca   vatthu   vatthum  paticca  khandha  ekam  mahabhutam  yava  asannasatta
vicikicchasahagate    uddhaccasahagate    khandhe    paticca   vicikicchasahagato
uddhaccasahagato moho. ... Naarammanapaccaya: tini.
     [816]   Niyyanikam   dhammam   paticca  niyyaniko  dhammo  uppajjati
naadhipatipaccaya:   niyyanike   khandhe   paticca   niyyanika   adhipati .
Aniyyanikam     dhammam     paticca     aniyyaniko    dhammo    uppajjati
naadhipatipaccaya:    aniyyanikam    ekam   khandham   paticca   tayo   khandha
cittasamutthananca   rupam   dve  khandhe  ...  patisandhi  yava  asannasatta
katabba     .     ...     naanantarapaccaya:     nasamanantarapaccaya:
naannamannapaccaya: .pe.
     [817]   Niyyanikam   dhammam   paticca  niyyaniko  dhammo  uppajjati
napurejatapaccaya:   arupe   niyyanikam   ekam   khandham  .pe.  niyyanikam
dhammam    paticca    aniyyaniko   dhammo   uppajjati   napurejatapaccaya:
Niyyanike   khandhe   paticca   cittasamutthanam   rupam  .  aniyyanikam  dhammam
paticca    aniyyaniko   dhammo   uppajjati   napurejatapaccaya:   arupe
aniyyanikam  ekam   khandham   paticca   tayo   khandha   dve   khandhe ...
Aniyyanike    khandhe    paticca   cittasamutthanam   rupam   patisandhi   yava
asannasatta     .     niyyanikanca    aniyyanikanca    dhammam    paticca
aniyyaniko     dhammo    uppajjati    napurejatapaccaya:    niyyanike
khandhe ca mahabhute ca paticca cittasamutthanam rupam.
     [818]   Nahetuya   ekam   naarammane   tini  naadhipatiya  dve
naanantare     tini     naupanissaye     tini    napurejate    cattari
napacchajate    panca   naasevane   tini   nakamme   dve   navipake
panca  naahare  ekam  naindriye  ekam  najhane  ekam  namagge  ekam
nasampayutte tini navippayutte dve nonatthiya tini novigate tini.
         Itare dve gananapi sahajatavaropi katabba.
                       Paccayavaro
     [819]   Niyyanikam   dhammam  paccaya  niyyaniko  dhammo  uppajjati
hetupaccaya:    tini    paticcasadisa   .   aniyyanikam   dhammam   paccaya
aniyyaniko    dhammo    uppajjati    hetupaccaya:   aniyyanikam   ekam
khandham   paccaya   tayo   khandha  cittasamutthananca  rupam  yava  ajjhattika
mahabhuta    vatthum    paccaya    aniyyanika   khandha   .   aniyyanikam
dhammam   paccaya   niyyaniko   dhammo   uppajjati   hetupaccaya:   vatthum
Paccaya  niyyanika  khandha  .  aniyyanikam  dhammam  paccaya  niyyaniko ca
aniyyaniko   ca   dhamma   uppajjanti   hetupaccaya:   vatthum   paccaya
niyyanika khandha mahabhute paccaya cittasamutthanam rupam.
     {819.1}   Niyyanikanca  aniyyanikanca  dhammam  paccaya  niyyaniko
dhammo  uppajjati  hetupaccaya:  niyyanikam  ekam  khandhanca vatthunca paccaya
tayo   khandha  dve  khandhe  ...  .  niyyanikanca  aniyyanikanca  dhammam
paccaya    aniyyaniko   dhammo   uppajjati   hetupaccaya:   niyyanike
khandhe   ca   mahabhute  ca  paccaya  cittasamutthanam  rupam  .  niyyanikanca
aniyyanikanca   dhammam   paccaya   niyyaniko  ca  aniyyaniko  ca  dhamma
uppajjanti    hetupaccaya:    niyyanikam    ekam    khandhanca    vatthunca
paccaya  tayo  khandha  dve  khandhe  ...  niyyanike khandhe ca mahabhute
ca paccaya cittasamutthanam rupam.
     [820]  Hetuya  nava  arammane  cattari  adhipatiya nava anantare
cattari   samanantare   cattari   sahajate   nava   annamanne   cattari
nissaye  nava  upanissaye  cattari  purejate  cattari asevane cattari
kamme nava vipake ekam .pe. Avigate nava.
     [821]    Aniyyanikam    dhammam    paccaya   aniyyaniko   dhammo
uppajjati   nahetupaccaya:   ahetukam   aniyyanikam   ekam  khandham  paccaya
tayo   khandha   cittasamutthananca   rupam   yava   asannasatta  cakkhayatanam
Paccaya   cakkhuvinnanam   .pe.   vatthum   paccaya  ahetuka  aniyyanika
khandha   vicikicchasahagate   uddhaccasahagate   khandhe  ca  vatthunca  paccaya
vicikicchasahagato uddhaccasahagato moho.
     [822]   Niyyanikam  dhammam  paccaya  aniyyaniko  dhammo  uppajjati
naarammanapaccaya: tini.
     [823]   Niyyanikam   dhammam  paccaya  niyyaniko  dhammo  uppajjati
naadhipatipaccaya:   niyyanike   khandhe   paccaya   niyyanika  adhipati .
Aniyyanikam     dhammam     paccaya    aniyyaniko    dhammo    uppajjati
naadhipatipaccaya:    aniyyanikam    ekam    khandham   paccaya  ...   yava
asannasatta    .    aniyyanikam   dhammam   paccaya   niyyaniko   dhammo
uppajjati   naadhipatipaccaya:   vatthum   paccaya   niyyanika   adhipati  .
Niyyanikanca    aniyyanikanca    dhammam    paccaya    niyyaniko   dhammo
uppajjati     naadhipatipaccaya:    niyyanike    khandhe    ca    vatthunca
paccaya niyyanika adhipati.
     [824]    Nahetuya    ekam    naarammane    tini   naadhipatiya
cattari   naanantare   tini   naupanissaye   tini   napurejate   cattari
napacchajate   nava   naasevane   tini   nakamme   cattari   navipake
nava   naahare   ekam   naindriye   ekam   najhane   ekam  namagge
ekam    nasampayutte    tini    navippayutte    dve   nonatthiya   tini
novigate tini.
       Evam itare dve gananapi nissayavaropi katabba.
                       Samsatthavaro
     [825]   Niyyanikam   dhammam   samsattho  niyyaniko  dhammo  uppajjati
hetupaccaya:   niyyanikam   ekam   khandham   samsattha   tayo  khandha  dve
khandhe  ...  .  aniyyanikam  dhammam  samsattho  aniyyaniko dhammo uppajjati
hetupaccaya:   aniyyanikam   ekam   khandham   samsattha  tayo  khandha  dve
khandhe ... Patisandhi.
     [826]    Hetuya    dve   arammane   dve   sabbattha   dve
vipake ekam avigate dve.
     [827]   Nahetuya   ekam   naadhipatiya   dve  napurejate  dve
napacchajate   dve   naasevane   ekam   nakamme   dve   navipake
dve najhane ekam namagge ekam navippayutte dve.
      Evam itare dve gananapi sampayuttavaropi katabba.
                       Panhavaro
     [828]   Niyyaniko   dhammo   niyyanikassa  dhammassa  hetupaccayena
paccayo:    niyyanika   hetu   sampayuttakanam   khandhanam   hetupaccayena
paccayo    .    mulam    niyyanika    hetu   cittasamutthananam   rupanam
hetupaccayena  paccayo   .  mulam  niyyanika  hetu  sampayuttakanam khandhanam
cittasamutthanananca   rupanam   hetupaccayena   paccayo   .   aniyyaniko
dhammo   aniyyanikassa   dhammassa   hetupaccayena   paccayo:  aniyyanika
hetu   sampayuttakanam   khandhanam  cittasamutthanananca  rupanam  hetupaccayena
Paccayo patisandhi.
     [829]   Niyyaniko   dhammo   aniyyanikassa   dhammassa  arammana-
paccayena   paccayo:   ariya   magga  vutthahitva  maggam  paccavekkhanti
cetopariyananena    niyyanikacittasamangissa   cittam   jananti   niyyanika
khandha   cetopariyananassa   pubbe  .pe.  anagatamsananassa  avajjanaya
arammanapaccayena    paccayo   .   aniyyaniko   dhammo   aniyyanikassa
dhammassa  arammanapaccayena  paccayo:  danam  ...  silam  ... Uposathakammam
katva   tam   paccavekkhati   assadeti   abhinandati   tam  arabbha  rago
.pe.   domanassam   uppajjati   pubbe   sucinnani  ...  jhana  .pe.
Ariya     phalam    paccavekkhanti    nibbanam    paccavekkhanti    nibbanam
gotrabhussa   vodanassa   phalassa  avajjanaya  arammanapaccayena  paccayo
ariya pahine kilese ... Vikkhambhite kilese ... Pubbe samudacinne ...
Cakkhum  ...  vatthum  ...  aniyyanike  khandhe  aniccato  .pe. Domanassam
uppajjati
     {829.1}   dibbena   cakkhuna  rupam  passati  dibbaya  sotadhatuya
saddam     sunati    cetopariyananena    aniyyanikacittasamangissa    cittam
janati     akasanancayatanam    vinnanancayatanassa    akincannayatanam
nevasannanasannayatanassa           rupayatanam          cakkhuvinnanassa
photthabbayatanam    kayavinnanassa   aniyyanika   khandha   iddhividhananassa
cetopariyananassa      pubbenivasanussatinanassa      yathakammupagananassa
anagatamsananassa     avajjanaya     arammanapaccayena    paccayo   .
Aniyyaniko     dhammo     niyyanikassa    dhammassa    arammanapaccayena
paccayo: nibbanam maggassa arammanapaccayena paccayo.
     [830]   Niyyaniko   dhammo  niyyanikassa  dhammassa  adhipatipaccayena
paccayo:   sahajatadhipati:   niyyanika   adhipati   sampayuttakanam  khandhanam
adhipatipaccayena   paccayo   .  niyyaniko  dhammo  aniyyanikassa  dhammassa
adhipatipaccayena  paccayo:  arammanadhipati  sahajatadhipati. Arammanadhipati:
ariya   magga   vutthahitva   maggam   garum   katva   paccavekkhanti  .
Sahajatadhipati:     niyyanika     adhipati     cittasamutthananam    rupanam
adhipatipaccayena   paccayo   .   mulam   niyyanika   adhipati  sampayuttakanam
khandhanam cittasamutthanananca rupanam adhipatipaccayena paccayo.
     {830.1}    Aniyyaniko     dhammo     aniyyanikassa   dhammassa
adhipatipaccayena     paccayo:     arammanadhipati     sahajatadhipati   .
Arammanadhipati:  danam  ...  silam  ...  uposathakammam katva tam garum katva
paccavekkhati   assadeti  abhinandati  tam  garum  katva  rago  ...  ditthi
uppajjati  pubbe  sucinnani  ...  jhana  vutthahitva  .pe.  ariya phalam
garum   katva  paccavekkhanti  nibbanam  garum  katva  paccavekkhanti  nibbanam
gotrabhussa   vodanassa   phalassa   adhipatipaccayena   paccayo  cakkhum  ...
Vatthum  ...   aniyyanike   khandhe  garum  katva  assadeti  abhinandati tam
garum   katva  rago   uppajjati   ditthi   uppajjati  .   sahajatadhipati:
aniyyanika    adhipati    sampayuttakanam    khandhanam    cittasamutthanananca
Rupanam   adhipatipaccayena   paccayo   .  aniyyaniko  dhammo  niyyanikassa
dhammassa    adhipatipaccayena     paccayo:     arammanadhipati:    nibbanam
maggassa adhipatipaccayena paccayo.
     [831]     Niyyaniko     dhammo     aniyyanikassa     dhammassa
anantarapaccayena   paccayo:  maggo  phalassa  anantarapaccayena  paccayo .
Aniyyaniko   dhammo   aniyyanikassa  dhammassa  anantarapaccayena  paccayo:
purima   purima   aniyyanika  khandha  pacchimanam  pacchimanam  aniyyanikanam
khandhanam   anantarapaccayena   paccayo   anulomam   gotrabhussa   vodanassa
phalam   phalassa  anulomam  phalasamapattiya  nirodha  vutthahantassa  nevasanna-
nasannayatanam     phalasamapattiya     anantarapaccayena    paccayo   .
Aniyyaniko   dhammo   niyyanikassa   dhammassa  anantarapaccayena  paccayo:
gotrabhu   maggassa  vodanam  maggassa  anantarapaccayena  paccayo  .  ...
Samanantarapaccayena     paccayo:    sahajatapaccayena    paccayo:    panca
annamannapaccayena paccayo: dve nissayapaccayena paccayo: satta.
     [832]   Niyyaniko   dhammo   niyyanikassa   dhammassa  upanissaya-
paccayena   paccayo:   pakatupanissayo:  pathamo  maggo  dutiyassa  maggassa
upanissayapaccayena   paccayo   .pe.   tatiyo  maggo  catutthassa  maggassa
upanissayapaccayena    paccayo    .   niyyaniko   dhammo   aniyyanikassa
dhammassa       upanissayapaccayena       paccayo:      arammanupanissayo
Anantarupanissayo     pakatupanissayo    .pe.    pakatupanissayo:    ariya
maggam    upanissaya    anuppannam    samapattim    uppadenti    uppannam
samapajjanti    sankhare    aniccato    vipassanti    maggo    ariyanam
atthapatisambhidaya           dhammapatisambhidaya          niruttipatisambhidaya
patibhanapatisambhidaya        thanathanakosallassa        upanissayapaccayena
paccayo maggo phalasamapattiya upanissayapaccayena paccayo.
     {832.1}     Aniyyaniko    dhammo    aniyyanikassa    dhammassa
upanissayapaccayena     paccayo:     arammanupanissayo    anantarupanissayo
pakatupanissayo   .pe.   pakatupanissayo:   aniyyanikam   saddham   upanissaya
danam   ...   silam  uposathakammam  jhanam  vipassanam  abhinnam  ...  samapattim
uppadeti   manam  jappeti  ditthim  ganhati  aniyyanikam  silam  ...  pannam
ragam  patthanam  utum  bhojanam  ...  senasanam  upanissaya  danam deti .pe.
Samapattim   uppadeti   panam   hanati  .pe.  sangham  bhindati  aniyyanika
saddha  .pe.  senasanam  aniyyanikaya  saddhaya  .pe.  patthanaya .pe.
Kayikassa   sukhassa   kayikassa  dukkhassa  phalasamapattiya  upanissayapaccayena
paccayo.
     {832.2}   Aniyyaniko  dhammo  niyyanikassa  dhammassa  upanissaya-
paccayena       paccayo:      arammanupanissayo      anantarupanissayo
pakatupanissayo    .pe.    pakatupanissayo:   pathamassa   maggassa   parikammam
pathamassa    maggassa    upanissayapaccayena    paccayo   .pe.   catutthassa
maggassa parikammam catutthassa maggassa upanissayapaccayena paccayo.
     [833]     Aniyyaniko     dhammo     aniyyanikassa    dhammassa
purejatapaccayena   paccayo:   dve   arupadukasadisa  katabba  .  ...
Pacchajatapaccayena paccayo: dve asevanapaccayena paccayo: dve.
     [834]   Niyyaniko   dhammo  niyyanikassa  dhammassa  kammapaccayena
paccayo:   niyyanika   cetana   sampayuttakanam   khandhanam  kammapaccayena
paccayo   .   niyyaniko   dhammo  aniyyanikassa  dhammassa  kammapaccayena
paccayo:   sahajata   nanakhanika   .  sahajata:  niyyanika  cetana
cittasamutthananam    rupanam   kammapaccayena   paccayo   .   nanakhanika:
niyyanika   cetana  phalassa  kammapaccayena  paccayo  .  mulam  niyyanika
cetana     sampayuttakanam     khandhanam     cittasamutthanananca    rupanam
kammapaccayena paccayo.
     {834.1}     Aniyyaniko    dhammo    aniyyanikassa    dhammassa
kammapaccayena   paccayo:   sahajata  nanakhanika  .  sahajata:  .pe.
Nanakhanika:   aniyyanika   cetana  phalassa  kammapaccayena  paccayo .
...   Vipakapaccayena   paccayo:   ekamyeva  aharapaccayena  paccayo:
cattari     indriyapaccayena     paccayo:     cattari    jhanapaccayena
paccayo:   cattari   maggapaccayena  paccayo:  cattari  sampayuttapaccayena
paccayo:    dve    vippayuttapaccayena   paccayo:   tini   arupadukasadisa
katabba  .  ...  atthipaccayena  paccayo:  satta arupadukasadisa katabba
amasana  nanapadayeva  .  ...  natthipaccayena  paccayo: vigatapaccayena
paccayo: avigatapaccayena paccayo:.
     [835]   Hetuya   cattari   arammane   tini   adhipatiya  panca
anantare    tini    samanantare    tini    sahajate   panca   annamanne
dve    nissaye    satta    upanissaye    cattari   purejate   dve
pacchajate   dve   asevane   dve  kamme  cattari  vipake  ekam
ahare    cattari    indriye   cattari   jhane   cattari   magge
cattari    sampayutte    dve    vippayutte    tini    atthiya   satta
natthiya tini vigate tini avigate satta.
     [836]  Niyyaniko  dhammo  niyyanikassa  dhammassa  sahajatapaccayena
paccayo:  upanissayapaccayena  paccayo:  .  niyyaniko dhammo aniyyanikassa
dhammassa    arammanapaccayena    paccayo:    sahajatapaccayena   paccayo:
upanissayapaccayena     paccayo:    pacchajatapaccayena    paccayo:   .
Niyyaniko    dhammo    niyyanikassa   ca   aniyyanikassa   ca   dhammassa
sahajatapaccayena    paccayo:   .   aniyyaniko   dhammo   aniyyanikassa
dhammassa    arammanapaccayena    paccayo:    sahajatapaccayena   paccayo:
upanissayapaccayena    paccayo:    purejatapaccayena   paccayo:   paccha-
jatapaccayena    paccayo:   kammapaccayena   paccayo:   aharapaccayena
paccayo: indriyapaccayena paccayo:.
     {836.1}  Aniyyaniko dhammo niyyanikassa dhammassa upanissayapaccayena
paccayo:  purejatapaccayena paccayo:. Niyyaniko ca aniyyaniko ca dhamma
niyyanikassa    dhammassa   sahajatapaccayena   paccayo:   purejatapaccayena
Paccayo:  .  niyyaniko  ca  aniyyaniko  ca dhamma aniyyanikassa dhammassa
sahajatapaccayena  paccayo:  pacchajatapaccayena  paccayo:  aharapaccayena
paccayo: indriyapaccayena paccayo:.
     [837]   Nahetuya   satta   naarammane  satta  naadhipatiya  satta
naanantare   nasamanantare   satta   nasahajate   panca  naannamanne  panca
nanissaye   panca   naupanissaye   satta   napurejate   cha  napacchajate
satta     nasampayutte    panca    navippayutte    cattari    noatthiya
cattari nonatthiya satta novigate satta noavigate cattari.
     [838]  Hetupaccaya  naarammane  cattari ... Naadhipatiya cattari
naanantare    nasamanantare   cattari   naannamanne   dve   naupanissaye
cattari   nasampayutte   dve   navippayutte   dve  nonatthiya  cattari
novigate cattari.
     [839]  Nahetupaccaya  arammane  tini  ...  adhipatiya  panca .
Anulomamatika vittharetabba. ... Avigate satta.
                    Niyyanikadukam nitthitam.
                         ---------------



             The Pali Tipitaka in Roman Character Volume 43 page 499-511. https://84000.org/tipitaka/read/roman_read.php?B=43&A=10050&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=10050&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=813&items=27              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]