ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [864]  Saraṇo  dhammo  saraṇassa  dhammassa  hetupaccayena  paccayo:
arūpadukasadisaṃ cattāri.
     [865]   Saraṇo   dhammo   saraṇassa   dhammassa   ārammaṇapaccayena
paccayo:   rāgaṃ   assādeti   abhinandati  taṃ  ārabbha  rāgo  uppajjati
diṭṭhi   ...  vicikicchā  ...  uddhaccaṃ  ...  domanassaṃ  uppajjati  diṭṭhiṃ
assādeti  abhinandati  vicikicchā  ...  uddhaccaṃ  ...  domanassaṃ  ārabbha
domanassaṃ uppajjati diṭṭhi ... Vicikicchā ... Uddhaccaṃ uppajjati.
     {865.1}  Saraṇo dhammo araṇassa dhammassa ārammaṇapaccayena paccayo:
ariyā pahīne kilese ... Vikkhambhite kilese ... Pubbe ... Saraṇe khandhe
aniccato   ...   vipassanti   cetopariyañāṇena  saraṇacittasamaṅgissa  cittaṃ
jānanti   saraṇā   khandhā   cetopariyañāṇassa   pubbenivāsānussatiñāṇassa
yathākammupagañāṇassa            anāgataṃsañāṇassa           āvajjanāya
ārammaṇapaccayena paccayo.
     {865.2}   Araṇo   dhammo   araṇassa  dhammassa  ārammaṇapaccayena
paccayo:  dānaṃ  ...  sīlaṃ  ... Uposathakammaṃ katvā taṃ paccavekkhati pubbe
...  jhānā  ...  ariyā  maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ ...
Nibbānaṃ paccavekkhanti nibbānaṃ

--------------------------------------------------------------------------------------------- page524.

Gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo cakkhuṃ ... vatthuṃ ... araṇe khandhe aniccato ... Vipassanti .pe. dibbena cakkhunā .pe. anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo . araṇo dhammo saraṇassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... Uposathakammaṃ katvā taṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati .pe. Pubbe ... jhānā ... cakkhuṃ ... Vatthuṃ ... Araṇe khandhe assādeti abhinandati taṃ ārabbha rāgo .pe. Domanassaṃ uppajjati. [866] Saraṇo dhammo saraṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: rāgaṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati diṭṭhiṃ garuṃ katvā assādeti abhinandati .pe. Sahajātādhipati: saraṇā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. {866.1} Saraṇo dhammo araṇassa dhammassa adhipatipaccayena paccayo: sahajātādhipati: saraṇā adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . saraṇo dhammo saraṇassa ca araṇassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati: saraṇā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {866.2} Araṇo dhammo araṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ...

--------------------------------------------------------------------------------------------- page525.

Sīlaṃ ... uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati pubbe ... Jhānā ... ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti phalaṃ ... nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo . sahajātādhipati: araṇā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {866.3} Araṇo dhammo saraṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati pubbe suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Araṇe khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi .... [867] Saraṇo dhammo saraṇassa dhammassa anantarapaccayena paccayo: purimā purimā saraṇā khandhā pacchimānaṃ pacchimānaṃ saraṇānaṃ khandhānaṃ anantarapaccayena paccayo . saraṇo dhammo araṇassa dhammassa anantarapaccayena paccayo: saraṇā khandhā vuṭṭhānassa anantarapaccayena paccayo . araṇo dhammo araṇassa dhammassa anantarapaccayena paccayo: purimā purimā araṇā khandhā pacchimānaṃ pacchimānaṃ araṇānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa phalasamāpattiyā anantarapaccayena paccayo . araṇo dhammo saraṇassa dhammassa anantarapaccayena paccayo: āvajjanā

--------------------------------------------------------------------------------------------- page526.

Saraṇānaṃ khandhānaṃ anantarapaccayena paccayo . ... samanantarapaccayena paccayo: sahajātapaccayena paccayo: pañca aññamaññapaccayena paccayo: dve nissayapaccayena paccayo: satta. [868] Saraṇo dhammo saraṇassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: rāgaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati dosaṃ ... patthanaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati rāgo .pe. patthanā rāgassa .pe. patthanāya upanissaya- paccayena paccayo. {868.1} Saraṇo dhammo araṇassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: rāgaṃ upanissāya dānaṃ deti sīlaṃ ... uposathakammaṃ jhānaṃ vipassanaṃ maggaṃ abhiññaṃ ... samāpattiṃ uppādeti dosaṃ ... patthanaṃ upanissāya dānaṃ .pe. samāpattiṃ uppādeti rāgo .pe. patthanā saddhāya .pe. paññāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo. {868.2} Araṇo dhammo araṇassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti sīlaṃ ... paññaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ ... Senāsanaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti

--------------------------------------------------------------------------------------------- page527.

Saddhā .pe. senāsanaṃ saddhāya .pe. paññāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo. {868.3} Araṇo dhammo saraṇassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ .pe. senāsanaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. senāsanaṃ rāgassa .pe. patthanāya upanissayapaccayena paccayo:. [869] Araṇo dhammo araṇassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ ... aniccato ... vipassati .pe. Dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ ... . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu araṇānaṃ khandhānaṃ purejātapaccayena paccayo . araṇo dhammo saraṇassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati .pe. domanassaṃ uppajjati . vatthupurejātaṃ: vatthu saraṇānaṃ khandhānaṃ purejātapaccayena paccayo . ... Pacchājāta- paccayena paccayo: dve āsevanapaccayena paccayo: dve.

--------------------------------------------------------------------------------------------- page528.

[870] Saraṇo dhammo saraṇassa dhammassa kammapaccayena paccayo: saraṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . Mūlaṃ sahajātā nānākhaṇikā . sahajātā: saraṇā cetanā citta- samuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: saraṇā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo . mūlaṃ sahajātā: saraṇā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. {870.1} Araṇo dhammo araṇassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: saṅkhittaṃ . ... Vipākapaccayena paccayo: ekaṃ āhārapaccayena paccayo: cattāri indriyapaccayena paccayo: cattāri jhānapaccayena paccayo: cattāri maggapaccayena paccayo: cattāri sampayuttapaccayena paccayo: dve vippayuttapaccayena paccayo: tīṇi arūpadukasadisā. [871] Saraṇo dhammo saraṇassa dhammassa atthipaccayena paccayo:. Saraṇo dhammo araṇassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . saraṇo dhammo saraṇassa ca araṇassa ca dhammassa atthipaccayena paccayo: . araṇo dhammo araṇassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . araṇo dhammo saraṇassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . cakkhuṃ ... vatthuṃ assādeti abhinandati

--------------------------------------------------------------------------------------------- page529.

Taṃ ārabbha rāgo uppajjati .pe. domanassaṃ uppajjati vatthu saraṇānaṃ khandhānaṃ atthipaccayena paccayo. {871.1} Saraṇo ca araṇo ca dhammā saraṇassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . Saraṇo ca araṇo ca dhammā araṇassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Sahajātā: saraṇā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: saraṇā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo . pacchājātā: saraṇā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [872] Hetuyā cattāri ārammaṇe cattāri adhipatiyā pañca anantare cattāri samanantare cattāri sahajāte pañca aññamaññe dve nissaye satta upanissaye cattāri purejāte dve pacchājāte dve āsevane dve kamme cattāri vipāke ekaṃ āhāre cattāri indriye cattāri jhāne cattāri magge cattāri sampayutte dve vippayutte tīṇi atthiyā satta natthiyā cattāri vigate cattāri avigate satta. [873] Saraṇo dhammo saraṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . Saraṇo dhammo araṇassa dhammassa ārammaṇapaccayena paccayo: sahajāta- paccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena

--------------------------------------------------------------------------------------------- page530.

Paccayo: kammapaccayena paccayo: . saraṇo dhammo saraṇassa ca araṇassa ca dhammassa sahajātapaccayena paccayo:. {873.1} Araṇo dhammo araṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo . Araṇo dhammo saraṇassa dhammassa ārammaṇapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . saraṇo ca araṇo ca dhammā saraṇassa dhammassa sahajātapaccayena paccayo: purejātapaccayena paccayo: . saraṇo ca araṇo ca dhammā araṇassa dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. [874] Nahetuyā satta .pe. nasamanantare satta nasahajāte pañca naaññamaññe pañca nanissaye pañca naupanissaye satta napurejāte cha napacchājāte satta .pe. nasampayutte pañca navippayutte cattāri noatthiyā cattāri nonatthiyā satta novigate satta noavigate cattāri. [875] Hetupaccayā naārammaṇe cattāri ... naadhipatiyā cattāri .pe. nasamanantare cattāri naaññamaññe dve naupanissaye cattāri .pe. nasampayutte dve navippayutte dve nonatthiyā

--------------------------------------------------------------------------------------------- page531.

Cattāri novigate cattāri. [876] Nahetupaccayā ārammaṇe cattāri ... adhipatiyā pañca anantare cattāri. Anulomamātikā gahetabbā. ... Avigate satta. Saraṇadukaṃ niṭṭhitaṃ. Anuloma dukapaṭṭhānaṃ pacchimaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 43 page 523-531. https://84000.org/tipitaka/read/roman_read.php?B=43&A=10528&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=10528&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=864&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=121              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]