ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [99]   Cetasiko   dhammo   cetasikassa   dhammassa   hetupaccayena
paccayo:    cetasikā    hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo    paṭisandhi   .    cetasiko    dhammo   acetasikassa   dhammassa
hetupaccayena   paccayo:   cetasikā   hetū  cittassa  cittasamuṭṭhānānañca
rūpānaṃ  hetupaccayena  paccayo  paṭisandhi  .  cetasiko  dhammo  cetasikassa
ca   acetasikassa   ca  dhammassa  hetupaccayena  paccayo:  cetasikā  hetū
sampayuttakānaṃ    khandhānaṃ    cittassa    ca   cittasamuṭṭhānānañca   rūpānaṃ
hetupaccayena paccayo paṭisandhi.
     [100]   Cetasiko  dhammo  cetasikassa  dhammassa  ārammaṇapaccayena
paccayo:   cetasike    khandhe   ārabbha   cetasikā  khandhā  uppajjanti
mūlaṃ   pucchitabbaṃ   cetasike   khandhe   ārabbha  cittaṃ  uppajjati  .  mūlaṃ
pucchitabbaṃ   cetasike   khandhe   ārabbha   cetasikā  khandhā  ca  cittañca

--------------------------------------------------------------------------------------------- page54.

Uppajjanti. {100.1} Acetasiko dhammo acetasikassa dhammassa ārammaṇa- paccayena paccayo: ariyā phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo cakkhuṃ ... vatthuṃ acetasike khandhe aniccato vipassati assādeti abhinandati taṃ ārabbha cittaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti ceto- pariyañāṇena acetasikacittasamaṅgissa cittaṃ jānāti ākāsānañ- cāyatanaṃ .pe. ākiñcaññāyatanaṃ .pe. acetasikā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇa- paccayena paccayo. {100.2} Acetasiko dhammo cetasikassa dhammassa ārammaṇa- paccayena paccayo: ariyā nibbānaṃ paccavekkhanti paṭhamagamanasadisaṃ . Cakkhuṃ ... vatthuṃ ... Acetasike khandhe aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena acetasike khandhe jānāti ākāsānañ- cāyatanaṃ ... ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ phoṭṭhabbāyatanaṃ ... Acetasikā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbe- nivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo . acetasiko dhammo

--------------------------------------------------------------------------------------------- page55.

Cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo: ariyā nibbānaṃ paccavekkhanti paṭhamagamanasadisaṃ . cakkhuṃ ... vatthuṃ ... Acetasike khandhe aniccato vipassati assādeti abhinandati taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti dibbena ... Saṅkhittaṃ . rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ ārammaṇapaccayena paccayo phoṭṭhabbāyatanaṃ ... acetasikā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇa- paccayena paccayo. {100.3} Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa ārammaṇapaccayena paccayo: cetasike khandhe ca cittañca ārabbha cetasikā khandhā uppajjanti . mūlaṃ pucchitabbaṃ cetasike khandhe ca cittañca ārabbha cittaṃ uppajjati . mūlaṃ pucchitabbaṃ cetasike khandhe ca cittañca ārabbha cetasikā khandhā ca cittañca uppajjanti. [101] Cetasiko dhammo cetasikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: cetasike khandhe garuṃ katvā cetasikā khandhā uppajjanti . sahajātādhipati: cetasikā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo . Mūlaṃ pucchitabbaṃ ārammaṇādhipati: cetasike khandhe garuṃ katvā cittaṃ uppajjati sahajātādhipati: cetasikā adhipati cittassa cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . mūlaṃ

--------------------------------------------------------------------------------------------- page56.

Pucchitabbaṃ ārammaṇādhipati: cetasike khandhe garuṃ katvā cetasikā khandhā ca cittañca uppajjanti sahajātādhipati: cetasikā adhipati sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {101.1} Acetasiko dhammo acetasikassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: ariyā nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... Acetasike khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā cittaṃ uppajjati. Sahajātādhipati: acetasikā adhipati cittassa cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {101.2} Acetasiko dhammo cetasikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: ariyā nibbānaṃ garuṃ katvā ... Paṭhamagamanasadisaṃ. Cakkhuṃ ... Vatthuṃ ... Acetasike khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati .pe. sahajātādhipati: acetasikā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. {101.3} Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati. Ārammaṇādhipati: ariyā nibbānaṃ ... Paṭhamagamanaṃ . acetasike khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā cetasikā khandhā ca cittañca uppajjanti.

--------------------------------------------------------------------------------------------- page57.

Sahajātādhipati: acetasikā adhipati sampayuttakānaṃ khandhānaṃ citta- samuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . cetasiko ca acetasiko ca dhammā cetasikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati. Tīṇi. Ārammaṇādhipatiyeva. [102] Cetasiko dhammo cetasikassa dhammassa anantarapaccayena paccayo: purimā purimā cetasikā khandhā pacchimānaṃ pacchimānaṃ cetasikānaṃ khandhānaṃ anantarapaccayena paccayo . mūlaṃ pucchitabbaṃ purimā purimā cetasikā khandhā pacchimassa pacchimassa cittassa anantarapaccayena paccayo . mūlaṃ pucchitabbaṃ purimā purimā cetasikā khandhā pacchimānaṃ pacchimānaṃ cetasikānaṃ khandhānaṃ cittassa ca anantarapaccayena paccayo . acetasiko dhammo acetasikassa dhammassa anantarapaccayena paccayo: purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa cittassa anantarapaccayena paccayo anulomaṃ gotrabhussa phalasamāpattiyā anantarapaccayena paccayo. {102.1} Acetasiko dhammo cetasikassa dhammassa anantarapaccayena paccayo: evaṃ tīṇi kātabbāni paṭhamagamanasadisaṃ pūretvā kātabbaṃ ninnānākaraṇaṃ . cetasiko ca acetasiko ca dhammā cetasikassa dhammassa anantarapaccayena paccayo: tīṇi āvajjanāpi vuṭṭhānampi natthi . Samanantarapaccayena paccayo: nava sahajātapaccayena paccayo: nava paṭiccavārasadisaṃ aññamaññapaccayena paccayo: nava paṭiccavārasadisaṃ

--------------------------------------------------------------------------------------------- page58.

Nissayapaccayena paccayo: nava paccayavārasadisaṃ. [103] Cetasiko dhammo cetasikassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: cetasikā khandhā cetasikānaṃ khandhānaṃ upanissayapaccayena paccayo . mūlaṃ pucchitabbaṃ tīṇi upanissayā cetasikā khandhā cittassa upanissayapaccayena paccayo . mūlaṃ pucchitabbaṃ tīṇi upanissayā cetasikā khandhā cetasikānaṃ khandhānaṃ cittassa ca upanissayapaccayena paccayo . Acetasiko dhammo acetasikassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: utuṃ ... bhojanaṃ ... senāsanaṃ ... Cittaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati utu ... Bhojanaṃ ... Senāsanaṃ ... Cittaṃ saddhāya .pe. paññāya rāgassa .pe. patthanāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo . acetasiko dhammo cetasikassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: utuṃ ... Bhojanaṃ ... Senāsanaṃ ... Cittaṃ upanissāya dānaṃ deti tīṇi paṭhamagamanasadisaṃ ninnānākaraṇaṃ . cetasiko ca acetasiko ca dhammā cetasikassa dhammassa upanissayapaccayena paccayo: tīṇi. [104] Acetasiko dhammo acetasikassa dhammassa purejātapaccayena

--------------------------------------------------------------------------------------------- page59.

Paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato vipassati assādeti abhinandati taṃ ārabbha cittaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu cittassa purejātapaccayena paccayo. {104.1} Acetasiko dhammo cetasikassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ phoṭṭhabbāyatanaṃ kāyaviññāṇa- sahagatānaṃ khandhānaṃ . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇa- sahagatānaṃ khandhānaṃ kāyāyatanaṃ ... vatthu cetasikānaṃ khandhānaṃ purejātapaccayena paccayo. {104.2} Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthu- purejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato vipassati assādeti abhinandati taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ phoṭṭhabbāyatanaṃ ... . vatthupurejātaṃ: cakkhāyatanaṃ

--------------------------------------------------------------------------------------------- page60.

Cakkhuviññāṇassa sampayuttakānañca khandhānaṃ kāyāyatanaṃ ... vatthu cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. [105] Cetasiko dhammo acetasikassa dhammassa pacchājātapaccayena paccayo: saṅkhittaṃ . acetasiko dhammo acetasikassa dhammassa pacchājātapaccayena paccayo: saṅkhittaṃ . cetasiko ca acetasiko ca dhammā acetasikassa dhammassa pacchājātapaccayena paccayo: saṅkhittaṃ. [106] Cetasiko dhammo cetasikassa dhammassa āsevanapaccayena paccayo:. [107] Cetasiko dhammo cetasikassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: cetasikā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: cetasikā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo . Cetasiko dhammo acetasikassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: cetasikā cetanā cittassa cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: cetasikā cetanā vipākassa cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo. {107.1} Cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: cetasikā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca

--------------------------------------------------------------------------------------------- page61.

Rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: cetasikā cetanā vipākānaṃ khandhānaṃ cittassa ca kaṭattā ca rūpānaṃ kammapaccayena paccayo. [108] Cetasiko dhammo cetasikassa dhammassa vipākapaccayena paccayo: nava āhārapaccayena paccayo: nava indriyapaccayena paccayo: nava jhānapaccayena paccayo: tīṇi maggapaccayena paccayo: tīṇi sampayuttapaccayena paccayo: pañca. [109] Cetasiko dhammo acetasikassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . acetasiko dhammo acetasikassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajātaṃ: cittaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe cittaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo cittaṃ vatthussa vippayuttapaccayena paccayo vatthu cittassa vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa vippayuttapaccayena paccayo kāyāyatanaṃ kāyaviññāṇassa vatthu cittassa vippayuttapaccayena paccayo . Pacchājātaṃ cittaṃ purejātassa imassa kāyassa vippayuttapaccayena paccayo. {109.1} Acetasiko dhammo cetasikassa dhammassa vippayutta- paccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu cetasikānaṃ khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ:

--------------------------------------------------------------------------------------------- page62.

Cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ kāyāyatanaṃ ... vatthu cetasikānaṃ khandhānaṃ vippayuttapaccayena paccayo . acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu cetasikānaṃ khandhānaṃ cittassa ca vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ kāyāyatanaṃ ... vatthu cittassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo . Cetasiko ca acetasiko ca dhammā acetasikassa dhammassa vippayutta- paccayena paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ. [110] Cetasiko dhammo cetasikassa dhammassa atthipaccayena paccayo: ekaṃ paṭiccasadisaṃ . cetasiko dhammo acetasikassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa atthipaccayena paccayo: ekaṃ paṭiccasadisaṃ . acetasiko dhammo acetasikassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Saṅkhittaṃ. {110.1} Acetasiko dhammo cetasikassa dhammassa atthipaccayena paccayo: sahajātaṃ . purejātaṃ . sahajātaṃ: cittaṃ cetasikānaṃ khandhānaṃ atthipaccayena paccayo paṭisandhikkhaṇe cittaṃ .pe. Paṭisandhikkhaṇe vatthu cetasikānaṃ khandhānaṃ atthipaccayena paccayo . Purejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... purejātasadisaṃ ninnānaṃ.

--------------------------------------------------------------------------------------------- page63.

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: cittaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthi- paccayena paccayo paṭisandhikkhaṇe cittaṃ .pe. paṭisandhik- khaṇe vatthu cetasikānaṃ khandhānaṃ cittassa ca atthipaccayena paccayo . purejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Purejātasadisaṃ ninnānaṃ. {110.2} Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: cakkhuviññāṇa- sahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ kāyaviññāṇa- sahagato ... cetasiko eko khandho ca vatthu ca cittañca dvinnaṃ khandhānaṃ atthipaccayena paccayo dve khandhā .... Sahajāto: cetasiko eko khandho ca vatthu ca cittañca dvinnaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... Paṭisandhikkhaṇe dvepi kātabbā. {110.3} Cetasiko ca acetasiko ca dhammā acetasikassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Sahajātā: cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhu- viññāṇassa kāyaviññāṇasahagatā ... cetasikā khandhā ca cittañca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo cetasikā khandhā ca cittañca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā: cetasikā khandhā ca vatthu ca cittassa atthipaccayena paccayo paṭisandhikkhaṇe

--------------------------------------------------------------------------------------------- page64.

Tīṇipi kātabbā . pacchājātā: cetasikā khandhā ca cittañca purejātassa imassa kāyassa atthipaccayena paccayo . pacchājātā: cetasikā khandhā ca cittañca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo . pacchājātā: cetasikā khandhā ca cittañca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. {110.4} Cetasiko ca acetasiko ca dhammā cetasikassa ca acetasikassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ. Sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ cakkhuviññāṇassa ca atthipaccayena paccayo kāyaviññāṇasahagato eko khandho ca kāyāyatanañca dvinnaṃ khandhānaṃ kāyaviññāṇassa ca atthipaccayena paccayo dve khandhā ... . sahajāto: cetasiko eko khandho ca vatthu ca dvinnaṃ khandhānaṃ cittassa ca atthipaccayena paccayo dve khandhā ... paṭisandhiyā dve kātabbā. [111] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke nava āhāre nava indriye nava jhāne tīṇi magge tīṇi sampayutte pañca vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [112] Cetasiko dhammo cetasikassa dhammassa ārammaṇapaccayena

--------------------------------------------------------------------------------------------- page65.

Paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena paccayo: . cetasiko dhammo acetasikassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: kammapaccayena paccayo:. {112.1} Acetasiko dhammo acetasikassa dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . acetasiko dhammo cetasikassa dhammassa ārammaṇapaccayena paccayo: sahajāta- paccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:. {112.2} Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: . cetasiko ca acetasiko ca dhammā acetasikassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena

--------------------------------------------------------------------------------------------- page66.

Paccayo: pacchājātapaccayena paccayo: . cetasiko ca acetasiko ca dhammā cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [113] Nahetuyā nava naārammaṇe nava sabbattha nava noavigate nava. [114] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naaññamaññe ekaṃ naupanissaye tīṇi sabbattha tīṇi namagge tīṇi nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi. [115] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava . Anulomamātikā kātabbā. ... Avigate nava. Cetasikadukaṃ niṭṭhitaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 43 page 53-66. https://84000.org/tipitaka/read/roman_read.php?B=43&A=1055&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=1055&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=99&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=130              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]