ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                      Cittasampayuttadukaṃ
                       paṭiccavāro
     [116]   Cittasampayuttaṃ   dhammaṃ   paṭicca   cittasampayutto   dhammo
uppajjati   hetupaccayā:   cittasampayuttaṃ   ekaṃ   khandhaṃ   paṭicca   dve
khandhā   dve   khandhe   paṭicca   eko  khandho  paṭisandhikkhaṇe   .pe.
Cittasampayuttaṃ    dhammaṃ    paṭicca    cittavippayutto    dhammo   uppajjati
Hetupaccayā:    cittasampayutte    khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe    .pe.   cittasampayuttaṃ   dhammaṃ   paṭicca   cittasampayutto
ca    cittavippayutto    ca   dhammā   uppajjanti   hetupaccayā:  citta-
sampayuttaṃ    ekaṃ    khandhaṃ    paṭicca   dve   khandhā  cittasamuṭṭhānañca
rūpaṃ dve khandhe ... Paṭisandhi.
     {116.1}   Cittavippayuttaṃ   dhammaṃ  paṭicca  cittavippayutto   dhammo
uppajjati  hetupaccayā:  ekaṃ  mahābhūtaṃ ... Mahābhūte paṭicca cittasamuṭṭhānaṃ
rūpaṃ  paṭisandhikkhaṇe   ekaṃ   mahābhūtaṃ  ...  mahābhūte  paṭicca  kaṭattārūpaṃ
upādārūpaṃ   .   cittavippayuttaṃ   dhammaṃ   paṭicca   cittasampayutto  dhammo
uppajjati   hetupaccayā:   paṭisandhikkhaṇe   vatthuṃ  paṭicca  cittasampayuttakā
khandhā  .  cittavippayuttaṃ  dhammaṃ  paṭicca  cittasampayutto  ca cittavippayutto
ca    dhammā   uppajjanti   hetupaccayā:   paṭisandhikkhaṇe  vatthuṃ   paṭicca
cittasampayuttakā khandhā mahābhūte paṭicca kaṭattārūpaṃ.
     {116.2}    Cittasampayuttañca    cittavippayuttañca   dhammaṃ   paṭicca
cittasampayutto     dhammo    uppajjati    hetupaccayā:    paṭisandhikkhaṇe
cittasampayuttaṃ    ekaṃ    khandhañca    vatthuñca    paṭicca   dve   khandhā
dve    khandhe   ...   .   cittasampayuttañca   cittavippayuttañca   dhammaṃ
paṭicca     cittavippayutto    dhammo   uppajjati   hetupaccayā:   citta-
sampayutte    khandhe    ca   mahābhūte   ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
paṭisandhikkhaṇe    cittasampayutte    khandhe   ca    mahābhūte   ca  paṭicca
kaṭattārūpaṃ      .      cittasampayuttañca     cittavippayuttañca     dhammaṃ
Paṭicca   cittasampayutto   ca   cittavippayutto   ca   dhammā   uppajjanti
hetupaccayā:   paṭisandhikkhaṇe   cittasampayuttaṃ   ekaṃ   khandhañca   vatthuñca
paṭicca   dve   khandhā   dve  khandhe  ...  cittasampayutte  khandhe  ca
mahābhūte ca paṭicca kaṭattārūpaṃ.
     [117]   Cittasampayuttaṃ    dhammaṃ    paṭicca  cittasampayutto  dhammo
uppajjati   ārammaṇapaccayā:    cittasampayuttaṃ    ekaṃ    khandhaṃ   paṭicca
dve  khandhā  dve  khandhe  ...  paṭisandhi  .  cittavippayuttaṃ dhammaṃ paṭicca
cittasampayutto    dhammo    uppajjati   ārammaṇapaccayā:   paṭisandhikkhaṇe
vatthuṃ     paṭicca     cittasampayuttakā    khandhā   .    cittasampayuttañca
cittavippayuttañca      dhammaṃ      paṭicca      cittasampayutto     dhammo
uppajjati    ārammaṇapaccayā:    paṭisandhikkhaṇe    cittasampayuttaṃ    ekaṃ
khandhañca vatthuñca paṭicca dve khandhā dve khandhe ... Saṅkhittaṃ.
     [118]   Hetuyā    nava    ārammaṇe    tīṇi   adhipatiyā  pañca
anantare    tīṇi    samanantare    tīṇi    sahajāte    nava   aññamaññe
cha   nissaye   nava  upanissaye  tīṇi  purejāte  ekaṃ  āsevane  ekaṃ
kamme    nava   vipāke  nava  āhāre   nava  indriye  jhāne  magge
nava    sampayutte    tīṇi   vippayutte   nava   atthiyā   nava   natthiyā
tīṇi vigate tīṇi avigate nava.
     [119]   Cittasampayuttaṃ   dhammaṃ   paṭicca   cittasampayutto   dhammo
uppajjati   nahetupaccayā:   ahetukaṃ   cittasampayuttaṃ  ekaṃ  khandhaṃ  paṭicca
Dve   khandhā  dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  vicikicchāsahagate
uddhaccasahagate    khandhe    paṭicca    vicikicchāsahagato    uddhaccasahagato
moho   .    evaṃ   navapi   pañhā   kātabbā   ahetukanti   sabbattha
niyāmetabbaṃ ekaṃ yeva mohamūlaṃ pūretabbaṃ.
     [120]   Cittasampayuttaṃ   dhammaṃ   paṭicca   cittavippayutto   dhammo
uppajjati      naārammaṇapaccayā:    cittasampayutte    khandhe    paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhi    .    cittavippayuttaṃ    dhammaṃ  paṭicca
cittavippayutto   dhammo   uppajjati   naārammaṇapaccayā:   ekaṃ  mahābhūtaṃ
yāva    asaññasattā    .    cittasampayuttañca   cittavippayuttañca   dhammaṃ
paṭicca     cittavippayutto     dhammo    uppajjati    naārammaṇapaccayā:
cittasampayutte   khandhe   ca   mahābhūte   ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
paṭisandhikkhaṇe ekaṃ saṅkhittaṃ.
     [121]   Nahetuyā   nava   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye     tīṇi     napurejāte     nava     napacchājāte    nava
naāsevane    nava    nakamme    dve   navipāke   pañca   naāhāre
ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ   namagge  nava  nasampayutte
tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi.
     [122]  Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā   nava
nakamme   ekaṃ   navipāke   pañca  nasampayutte  tīṇi  navippayutte  ekaṃ
Nonatthiyā tīṇi novigate tīṇi.
     [123]   Nahetupaccayā   ārammaṇe   tīṇi  ...  anantare   tīṇi
samanantare   tīṇi   aññamaññe   cha   purejāte  ekaṃ  āsevane  ekaṃ
kamme nava magge ekaṃ avigate nava.
                Sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 66-70. https://84000.org/tipitaka/read/roman_read.php?B=43&A=1333              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=1333              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=116&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=138              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]