ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                      Cittasampayuttadukaṃ
                       paṭiccavāro
     [116]   Cittasampayuttaṃ   dhammaṃ   paṭicca   cittasampayutto   dhammo
uppajjati   hetupaccayā:   cittasampayuttaṃ   ekaṃ   khandhaṃ   paṭicca   dve
khandhā   dve   khandhe   paṭicca   eko  khandho  paṭisandhikkhaṇe   .pe.
Cittasampayuttaṃ    dhammaṃ    paṭicca    cittavippayutto    dhammo   uppajjati

--------------------------------------------------------------------------------------------- page67.

Hetupaccayā: cittasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .pe. cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā: citta- sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhi. {116.1} Cittavippayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati hetupaccayā: ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ekaṃ mahābhūtaṃ ... mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ . cittavippayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca cittasampayuttakā khandhā . cittavippayuttaṃ dhammaṃ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca cittasampayuttakā khandhā mahābhūte paṭicca kaṭattārūpaṃ. {116.2} Cittasampayuttañca cittavippayuttañca dhammaṃ paṭicca cittasampayutto dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe cittasampayuttaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā dve khandhe ... . cittasampayuttañca cittavippayuttañca dhammaṃ paṭicca cittavippayutto dhammo uppajjati hetupaccayā: citta- sampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cittasampayutte khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ . cittasampayuttañca cittavippayuttañca dhammaṃ

--------------------------------------------------------------------------------------------- page68.

Paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe cittasampayuttaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā dve khandhe ... cittasampayutte khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. [117] Cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati ārammaṇapaccayā: cittasampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe ... paṭisandhi . cittavippayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca cittasampayuttakā khandhā . cittasampayuttañca cittavippayuttañca dhammaṃ paṭicca cittasampayutto dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe cittasampayuttaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā dve khandhe ... Saṅkhittaṃ. [118] Hetuyā nava ārammaṇe tīṇi adhipatiyā pañca anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe cha nissaye nava upanissaye tīṇi purejāte ekaṃ āsevane ekaṃ kamme nava vipāke nava āhāre nava indriye jhāne magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [119] Cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati nahetupaccayā: ahetukaṃ cittasampayuttaṃ ekaṃ khandhaṃ paṭicca

--------------------------------------------------------------------------------------------- page69.

Dve khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . evaṃ navapi pañhā kātabbā ahetukanti sabbattha niyāmetabbaṃ ekaṃ yeva mohamūlaṃ pūretabbaṃ. [120] Cittasampayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati naārammaṇapaccayā: cittasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . cittavippayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati naārammaṇapaccayā: ekaṃ mahābhūtaṃ yāva asaññasattā . cittasampayuttañca cittavippayuttañca dhammaṃ paṭicca cittavippayutto dhammo uppajjati naārammaṇapaccayā: cittasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ekaṃ saṅkhittaṃ. [121] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme dve navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge nava nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. [122] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava nakamme ekaṃ navipāke pañca nasampayutte tīṇi navippayutte ekaṃ

--------------------------------------------------------------------------------------------- page70.

Nonatthiyā tīṇi novigate tīṇi. [123] Nahetupaccayā ārammaṇe tīṇi ... anantare tīṇi samanantare tīṇi aññamaññe cha purejāte ekaṃ āsevane ekaṃ kamme nava magge ekaṃ avigate nava. Sahajātavāro paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 66-70. https://84000.org/tipitaka/read/roman_read.php?B=43&A=1333&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=1333&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=116&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=138              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]