ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                      Cittasamuṭṭhānadukaṃ
                       paṭiccavāro
     [153]   Cittasamuṭṭhānaṃ   dhammaṃ   paṭicca   cittasamuṭṭhāno   dhammo
uppajjati   hetupaccayā:   cittasamuṭṭhānaṃ   ekaṃ   khandhaṃ   paṭicca   dve
khandhā    cittasamuṭṭhānañca    rūpaṃ    dve   khandhe  ...  paṭisandhikkhaṇe
cittasamuṭṭhānaṃ   ekaṃ   khandhaṃ   paṭicca   dve   khandhā  dve khandhe ...
Cittasamuṭṭhānaṃ   ekaṃ   mahābhūtaṃ   ...   mahābhūte  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ   upādārūpaṃ   .   cittasamuṭṭhānaṃ   dhammaṃ   paṭicca  nocittasamuṭṭhāno

--------------------------------------------------------------------------------------------- page84.

Dhammo uppajjati hetupaccayā: cittasamuṭṭhāne khandhe paṭicca cittaṃ paṭisandhikkhaṇe cittasamuṭṭhāne khandhe paṭicca cittaṃ kaṭattā ca rūpaṃ. {153.1} Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā: citta- samuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca kaṭattā ca rūpaṃ dve khandhe .... Nocitta- samuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ cittaṃ paṭicca vatthu vatthuṃ paṭicca cittaṃ ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. {153.2} Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā: cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca cittasamuṭṭhānā khandhā . nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā . Citta- samuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā: cittasamuṭṭhānaṃ ekaṃ khandhañca

--------------------------------------------------------------------------------------------- page85.

Cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe .... {153.3} Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca upādārūpaṃ paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ . cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca dve khandhe .... [154] Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe ... paṭisandhi . cittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: cittasamuṭṭhāne khandhe paṭicca cittaṃ paṭisandhi . cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā: cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā

--------------------------------------------------------------------------------------------- page86.

Cittañca dve khandhe ... Paṭisandhi. {154.1} Nocittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ . nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: cittaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca cittasamuṭṭhānā khandhā . nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. {154.2} Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... Paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... Paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā dve khandhe .... {154.3} Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ . cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā: paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca

--------------------------------------------------------------------------------------------- page87.

Vatthuñca paṭicca dve khandhā cittañca dve khandhe .... [155] Hetuyā nava ārammaṇe nava adhipatiyā pañca anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte pañca āsevane pañca kamme nava vipāke nava āhāre nava indriye nava jhāne nava magge nava sampayutte nava sabbattha nava avigate nava. [156] Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati nahetupaccayā: ahetukaṃ cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetuka- paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe ... cittasamuṭṭhānaṃ ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . Cittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati nahetupaccayā: ahetuke cittasamuṭṭhāne khandhe paṭicca cittaṃ ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe paṭicca cittaṃ kaṭattā ca rūpaṃ. {156.1} Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā: ahetukaṃ cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe .pe. nocittasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page88.

Dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati nahetupaccayā: ahetukapaṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ cittaṃ paṭicca vatthu vatthuṃ paṭicca cittaṃ ekaṃ mahābhūtaṃ yāva asaññasattā kātabbā . Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati nahetupaccayā: ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā citta- samuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe cittaṃ .pe. ahetuka- paṭisandhikkhaṇe vatthuṃ paṭicca cittasamuṭṭhānā khandhā vicikicchā- sahagato uddhaccasahagato moho. {156.2} Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā: ahetuka- paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā . Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati nahetupaccayā: ahetukaṃ cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā dve khandhe ... Vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhacca- sahagato moho. {156.3} Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca nocittasamuṭṭhāno

--------------------------------------------------------------------------------------------- page89.

Dhammo uppajjati nahetupaccayā: ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṃ ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ . cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā: ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ dve khandhe ... Ahetuka- paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca dve khandhe .... [157] Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā: cittasamuṭṭhāne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ cittasamuṭṭhānaṃ ekaṃ mahābhūtaṃ ... mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . cittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā: paṭisandhikkhaṇe cittasamuṭṭhāne khandhe paṭicca kaṭattārūpaṃ . nocittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā: paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ cittaṃ paṭicca vatthu ekaṃ mahābhūtaṃ yāva asaññasattā. Nocitta- samuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā:

--------------------------------------------------------------------------------------------- page90.

Cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ. {157.1} Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā: cittasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā: paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. Saṅkhittaṃ. [158] Nahetuyā nava naārammaṇe cha naadhipatiyā nava naanantare cha nasamanantare cha naaññamaññe cha naupanissaye cha napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne cha namagge nava nasampayutte cha navippayutte cha nonatthiyā cha novigate cha. [159] Hetupaccayā naārammaṇe cha ... Naadhipatiyā nava nakamme tīṇi navipāke pañca nasampayutte cha navippayutte pañca nonatthiyā cha novigate cha. [160] Nahetupaccayā ārammaṇe nava ... Anantare nava samanantare nava purejāte pañca āsevane pañca jhāne tīṇi magge tīṇi

--------------------------------------------------------------------------------------------- page91.

Avigate nava. Sahajātavāro paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 83-91. https://84000.org/tipitaka/read/roman_read.php?B=43&A=1670&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=1670&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=153&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=175              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]