ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [161]  Cittasamuṭṭhānaṃ   dhammaṃ   paccayā   cittasamuṭṭhāno   dhammo
uppajjati    hetupaccayā:    tīṇi    paṭiccasadisā   .   nocittasamuṭṭhānaṃ
dhammaṃ   paccayā    nocittasamuṭṭhāno    dhammo   uppajjati  hetupaccayā:
vatthuṃ   paccayā   cittaṃ   paṭisandhikkhaṇe  paṭiccasadisā  .  nocittasamuṭṭhānaṃ
dhammaṃ   paccayā   cittasamuṭṭhāno   dhammo  uppajjati  hetupaccayā:  cittaṃ
paccayā    sampayuttakā    khandhā   cittasamuṭṭhānañca  rūpaṃ  vatthuṃ  paccayā
cittasamuṭṭhānā   khandhā   paṭisandhikkhaṇe   dvepi  kātabbā  .  nocitta-
samuṭṭhānaṃ   dhammaṃ   paccayā  cittasamuṭṭhāno   ca   nocittasamuṭṭhāno  ca
dhammā   uppajjanti  hetupaccayā:  vatthuṃ  paccayā  cittaṃ  sampayuttakā  ca
khandhā paṭisandhikkhaṇe dve paṭiccasadisā.
     {161.1}   Cittasamuṭṭhānañca   nocittasamuṭṭhānañca   dhammaṃ  paccayā
cittasamuṭṭhāno     dhammo     uppajjati    hetupaccayā:   cittasamuṭṭhānaṃ
ekaṃ   khandhañca   cittañca   paccayā  dve   khandhā  dve  khandhe  ...
Cittasamuṭṭhānaṃ   ekaṃ   khandhañca   vatthuñca   paccayā  dve  khandhā  dve
khandhe   ...   paṭisandhikkhaṇe   dvepi  paṭiccasadisā  .  cittasamuṭṭhānañca
nocittasamuṭṭhānañca     dhammaṃ     paccayā     nocittasamuṭṭhāno   dhammo
uppajjati   hetupaccayā:   cittasamuṭṭhāne   khandhe  ca  vatthuñca  paccayā
Cittaṃ   paṭisandhikkhaṇe   tīṇipi  kātabbā  paṭiccasadisā  .  cittasamuṭṭhānañca
nocittasamuṭṭhānañca   dhammaṃ  paccayā  cittasamuṭṭhāno  ca  nocittasamuṭṭhāno
ca  dhammā  uppajjanti  hetupaccayā:  cittasamuṭṭhānaṃ  ekaṃ khandhañca vatthuñca
paccayā dve khandhā cittañca dve khandhe ... Paṭisandhikkhaṇe dvepi kātabbā
paṭiccasadisā.
     [162]   Cittasamuṭṭhānaṃ   dhammaṃ  paccayā   cittasamuṭṭhāno   dhammo
uppajjati   ārammaṇapaccayā:   tīṇi   paṭiccasadisā   .   nocittasamuṭṭhānaṃ
dhammaṃ   paccayā   nocittasamuṭṭhāno   dhammo  uppajjati  ārammaṇapaccayā:
cakkhāyatanaṃ  paccayā  cakkhuviññāṇaṃ  kāyāyatanaṃ  ...  vatthuṃ paccayā cittaṃ.
Nocittasamuṭṭhānaṃ   dhammaṃ    paccayā    cittasamuṭṭhāno   dhammo  uppajjati
ārammaṇapaccayā:     cakkhuviññāṇaṃ     paccayā    sampayuttakā    khandhā
kāyaviññāṇaṃ   ...   cittaṃ  paccayā  sampayuttakā   khandhā  vatthuṃ paccayā
cittasamuṭṭhānā  khandhā paṭisandhikkhaṇe  dvepi.
     {162.1}  Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno ca nocitta-
samuṭṭhāno  ca  dhammā  uppajjanti  ārammaṇapaccayā:  cakkhāyatanaṃ paccayā
cakkhuviññāṇaṃ   sampayuttakā   ca   khandhā   kāyāyatanaṃ ... Vatthuṃ  paccayā
cittaṃ  sampayuttakā  ca   khandhā   paṭisandhi  .  cittasamuṭṭhānañca  nocitta-
samuṭṭhānañca  dhammaṃ  paccayā  cittasamuṭṭhāno  dhammo  uppajjati ārammaṇa-
paccayā:  cittasamuṭṭhānaṃ  ekaṃ  khandhañca  cittañca  paccayā dve khandhā dve
Khandhe  ...  cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā dve
khandhe ... Paṭisandhikkhaṇe dvepi kātabbā.
     {162.2}   Cittasamuṭṭhānañca   nocittasamuṭṭhānañca   dhammaṃ  paccayā
nocittasamuṭṭhāno   dhammo   uppajjati   ārammaṇapaccayā:   cakkhuviññāṇa-
sahagate   khandhe  ca  cakkhāyatanañca  paccayā  cakkhuviññāṇaṃ  kāyaviññāṇa-
sahagate  ... Cittasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ paṭisandhikkhaṇe
.pe.  cittasamuṭṭhānañca  nocittasamuṭṭhānañca  dhammaṃ  paccayā cittasamuṭṭhāno
ca  nocittasamuṭṭhāno  ca  dhammā uppajjanti ārammaṇapaccayā: cakkhuviññāṇa-
sahagataṃ  ekaṃ  khandhañca  cakkhāyatanañca  paccayā dve khandhā cakkhuviññāṇañca
dve khandhe ... Kāyaviññāṇasahagataṃ ... Cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca
paccayā dve khandhā cittañca dve khandhe ... Paṭisandhi saṅkhittaṃ.
     [163] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava avigate
nava.
     [164]  Cittasamuṭṭhānaṃ   dhammaṃ   paccayā   cittasamuṭṭhāno   dhammo
uppajjati   nahetupaccayā:   sabbe  navapi  pañhā  kātabbā  paṭiccavāra-
sadisā pañcaviññāṇampi kātabbaṃ tīṇiyeva moho.
     [165]   Nahetuyā    nava   naārammaṇe   cha   naadhipatiyā   nava
naanantare    cha    nasamanantare    cha   naaññamaññe   cha   naupanissaye
cha   napurejāte   nava   napacchājāte   nava  naāsevane  nava  nakamme
Cattāri    navipāke    nava    naāhāre    ekaṃ   naindriye   ekaṃ
najhāne    nava    namagge   nava   nasampayutte   cha   navippayutte   cha
nonatthiyā   cha   novigate   cha   .   evaṃ   itare   dve   gaṇanāpi
nissayavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 91-94. https://84000.org/tipitaka/read/roman_read.php?B=43&A=1822              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=1822              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=161&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=184              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]