ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [161]  Cittasamuṭṭhānaṃ   dhammaṃ   paccayā   cittasamuṭṭhāno   dhammo
uppajjati    hetupaccayā:    tīṇi    paṭiccasadisā   .   nocittasamuṭṭhānaṃ
dhammaṃ   paccayā    nocittasamuṭṭhāno    dhammo   uppajjati  hetupaccayā:
vatthuṃ   paccayā   cittaṃ   paṭisandhikkhaṇe  paṭiccasadisā  .  nocittasamuṭṭhānaṃ
dhammaṃ   paccayā   cittasamuṭṭhāno   dhammo  uppajjati  hetupaccayā:  cittaṃ
paccayā    sampayuttakā    khandhā   cittasamuṭṭhānañca  rūpaṃ  vatthuṃ  paccayā
cittasamuṭṭhānā   khandhā   paṭisandhikkhaṇe   dvepi  kātabbā  .  nocitta-
samuṭṭhānaṃ   dhammaṃ   paccayā  cittasamuṭṭhāno   ca   nocittasamuṭṭhāno  ca
dhammā   uppajjanti  hetupaccayā:  vatthuṃ  paccayā  cittaṃ  sampayuttakā  ca
khandhā paṭisandhikkhaṇe dve paṭiccasadisā.
     {161.1}   Cittasamuṭṭhānañca   nocittasamuṭṭhānañca   dhammaṃ  paccayā
cittasamuṭṭhāno     dhammo     uppajjati    hetupaccayā:   cittasamuṭṭhānaṃ
ekaṃ   khandhañca   cittañca   paccayā  dve   khandhā  dve  khandhe  ...
Cittasamuṭṭhānaṃ   ekaṃ   khandhañca   vatthuñca   paccayā  dve  khandhā  dve
khandhe   ...   paṭisandhikkhaṇe   dvepi  paṭiccasadisā  .  cittasamuṭṭhānañca
nocittasamuṭṭhānañca     dhammaṃ     paccayā     nocittasamuṭṭhāno   dhammo
uppajjati   hetupaccayā:   cittasamuṭṭhāne   khandhe  ca  vatthuñca  paccayā

--------------------------------------------------------------------------------------------- page92.

Cittaṃ paṭisandhikkhaṇe tīṇipi kātabbā paṭiccasadisā . cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā: cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca dve khandhe ... Paṭisandhikkhaṇe dvepi kātabbā paṭiccasadisā. [162] Cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: tīṇi paṭiccasadisā . nocittasamuṭṭhānaṃ dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ... vatthuṃ paccayā cittaṃ. Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: cakkhuviññāṇaṃ paccayā sampayuttakā khandhā kāyaviññāṇaṃ ... cittaṃ paccayā sampayuttakā khandhā vatthuṃ paccayā cittasamuṭṭhānā khandhā paṭisandhikkhaṇe dvepi. {162.1} Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno ca nocitta- samuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā kāyāyatanaṃ ... Vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā paṭisandhi . cittasamuṭṭhānañca nocitta- samuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇa- paccayā: cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā dve

--------------------------------------------------------------------------------------------- page93.

Khandhe ... cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā dve khandhe ... Paṭisandhikkhaṇe dvepi kātabbā. {162.2} Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: cakkhuviññāṇa- sahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ kāyaviññāṇa- sahagate ... Cittasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ paṭisandhikkhaṇe .pe. cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā: cakkhuviññāṇa- sahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā cakkhuviññāṇañca dve khandhe ... Kāyaviññāṇasahagataṃ ... Cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca dve khandhe ... Paṭisandhi saṅkhittaṃ. [163] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava avigate nava. [164] Cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati nahetupaccayā: sabbe navapi pañhā kātabbā paṭiccavāra- sadisā pañcaviññāṇampi kātabbaṃ tīṇiyeva moho. [165] Nahetuyā nava naārammaṇe cha naadhipatiyā nava naanantare cha nasamanantare cha naaññamaññe cha naupanissaye cha napurejāte nava napacchājāte nava naāsevane nava nakamme

--------------------------------------------------------------------------------------------- page94.

Cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne nava namagge nava nasampayutte cha navippayutte cha nonatthiyā cha novigate cha . evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 91-94. https://84000.org/tipitaka/read/roman_read.php?B=43&A=1822&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=1822&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=161&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=184              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]