ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [170]   Cittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa    dhammassa
hetupaccayena   paccayo:   cittasamuṭṭhānā   hetū  sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena   paccayo   paṭisandhi   .
Cittasamuṭṭhāno    dhammo    nocittasamuṭṭhānassa   dhammassa   hetupaccayena
paccayo:   cittasamuṭṭhānā    hetū    cittassa   hetupaccayena   paccayo
paṭisandhikkhaṇe   cittasamuṭṭhānā   hetū   cittassa   kaṭattā   ca   rūpānaṃ
hetupaccayena   paccayo   .   cittasamuṭṭhāno   dhammo   cittasamuṭṭhānassa
ca    nocittasamuṭṭhānassa    ca    dhammassa    hetupaccayena    paccayo:
cittasamuṭṭhānā   hetū   sampayuttakānaṃ   khandhānaṃ   cittassa   ca   citta-
samuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .pe.
     [171]    Cittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa   dhammassa
ārammaṇapaccayena     paccayo:     cittasamuṭṭhāne    khandhe    ārabbha
cittasamuṭṭhānā   khandhā   uppajjanti   .   mūlaṃ  kātabbaṃ  cittasamuṭṭhāne
Khandhe   ārabbha   cittaṃ   uppajjati  .   mūlaṃ   kātabbaṃ  cittasamuṭṭhāne
khandhe ārabbha cittasamuṭṭhānā khandhā ca cittañca uppajjanti.
     {171.1}   Nocittasamuṭṭhāno  dhammo  nocittasamuṭṭhānassa  dhammassa
ārammaṇapaccayena   paccayo:   ariyā   nibbānaṃ   paccavekkhanti  nibbānaṃ
gotrabhussa   vodānassa   maggassa  phalassa  āvajjanāya  ārammaṇapaccayena
paccayo  cakkhuṃ  ...  vatthuṃ ... Nocittasamuṭṭhāne khandhe aniccato vipassati
.pe.   assādeti   abhinandati   taṃ   ārabbha  cittaṃ  uppajjati  dibbena
cakkhunā  rūpaṃ  passati  dibbāya  sotadhātuyā  saddaṃ suṇāti cetopariyañāṇena
nocittasamuṭṭhānacittasamaṅgissa   cittaṃ   jānāti   ākāsānañcāyatanaṃ  ...
Ākiñcaññāyatanaṃ   ...   rūpāyatanaṃ  cakkhuviññāṇassa  phoṭṭhabbāyatanaṃ  ...
Nocittasamuṭṭhānā      khandhā      iddhividhañāṇassa     cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammupagañāṇassa      anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     {171.2}  Nocittasamuṭṭhāno   dhammo   cittasamuṭṭhānassa   dhammassa
ārammaṇapaccayena  paccayo:  ariyā  nibbānaṃ  paccavekkhanti  paṭhamagamanasadisaṃ
cakkhuṃ ... Vatthuṃ ... Nocittasamuṭṭhāne  khandhe  aniccato .pe.  domanassaṃ
uppajjati  dibbena cakkhunā rūpaṃ passati. Saṅkhittaṃ .  rūpāyatanaṃ cakkhuviññāṇa-
sahagatānaṃ khandhānaṃ phoṭṭhabbāyatanaṃ ...  nocittasamuṭṭhānā khandhā iddhividhañāṇassa
cetopariyañāṇassa    pubbenivāsānussatiñāṇassa   .pe.   anāgataṃsañāṇassa
Āvajjanāya ārammaṇapaccayena paccayo.
     {171.3}  Nocittasamuṭṭhāno  dhammo  cittasamuṭṭhānassa  ca nocitta-
samuṭṭhānassa  ca  dhammassa  ārammaṇapaccayena  paccayo:  ariyā   nibbānaṃ
paccavekkhanti    paṭhamagamanasadisaṃ    nocittasamuṭṭhāne   khandhe    aniccato
vipassati  .pe.  assādeti  abhinandati  taṃ  ārabbha  cittañca  sampayuttakā
ca  khandhā  uppajjanti  dibbena  cakkhunā  ...  rūpāyatanaṃ  cakkhuviññāṇassa
sampayuttakānañca  khandhānaṃ  phoṭṭhabbāyatanaṃ  ...   nocittasamuṭṭhānā khandhā
iddhividhañāṇassa    cetopariyañāṇassa    pubbenivāsānussatiñāṇassa   .pe.
Anāgataṃsañāṇassa  āvajjanāya  ārammaṇapaccayena  paccayo. Cittasamuṭṭhāno
ca  nocittasamuṭṭhāno  ca  dhammā cittasamuṭṭhānassa dhammassa ārammaṇapaccayena
paccayo: tīṇi ārabbha kātabbā.
     [172] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa adhipatipaccayena
paccayo:  ārammaṇādhipati  sahajātādhipati . Ārammaṇādhipati: cittasamuṭṭhānā
khandhe garuṃ  katvā  cittasamuṭṭhāne  khandhā  uppajjanti  .  sahajātādhipati:
cittasamuṭṭhānā    adhipati    sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ  adhipatipaccayena  paccayo  .  tīṇipi ārammaṇādhipatipi  sahajātādhipatipi
kātabbā  .   nocittasamuṭṭhāno   dhammo   nocittasamuṭṭhānassa   dhammassa
adhipatipaccayena  paccayo:  ārammaṇādhipati: ariyā nibbānaṃ garuṃ katvā .pe.
Nocittasamuṭṭhāne   khandhe   garuṃ   katvā  assādeti  abhinandati  taṃ  garuṃ
katvā cittaṃ uppajjati.
     {172.1}   Nocittasamuṭṭhāno   dhammo  cittasamuṭṭhānassa   dhammassa
adhipatipaccayena  paccayo:  ārammaṇādhipati  sahajātādhipati. Ārammaṇādhipati:
ariyā  nibbānaṃ  garuṃ katvā  .pe.  nocittasamuṭṭhāne  khandhe garuṃ  katvā
assādeti  abhinandati  rāgo  uppajjati  diṭṭhi  uppajjati. Sahajātādhipati:
nocittasamuṭṭhānā   adhipati   sampayuttakānaṃ    khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ  adhipatipaccayena paccayo .  nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa
ca  nocittasamuṭṭhānassa  ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati:
ariyā  nibbānaṃ garuṃ katvā .pe. Nocittasamuṭṭhāne khandhe garuṃ katvā .pe.
Cittañca   sampayuttakā   ca   khandhā   uppajjanti  .  cittasamuṭṭhāno  ca
nocittasamuṭṭhāno   ca   dhammā  cittasamuṭṭhānassa  dhammassa  adhipatipaccayena
paccayo:  ārammaṇādhipati tīṇi ārammaṇādhipatiyeva.
     [173]   Cittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa    dhammassa
anantarapaccayena   paccayo:   tīṇi   vuṭṭhānaṃ  natthi  .  nocittasamuṭṭhāno
dhammo    nocittasamuṭṭhānassa    dhammassa    anantarapaccayena    paccayo:
purimaṃ   purimaṃ  cittaṃ  pacchimassa  .pe.  nirodhā  vuṭṭhahantassa  nevasaññā-
nāsaññāyatanaṃ   phalasamāpattiyā   anantarapaccayena   paccayo   .  itare
dve   gaṇanā   imassa   sadisāyeva   kātabbā  .   cittasamuṭṭhāno  ca
Nocittasamuṭṭhāno    ca   dhammā   cittasamuṭṭhānassa   dhammassa   anantara-
paccayena paccayo: tīṇi kātabbā vuṭṭhānaṃ natthi.
     [174]    Cittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa   dhammassa
sahajātapaccayena     paccayo:     paṭiccasadisaṃ    .    aññamaññapaccayena
paccayo: paṭiccasadisaṃ. Nissayapaccayena paccayo: paccayasadisaṃ.
     [175]   Cittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa    dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo    .pe.    pakatūpanissayo:   tīṇi   pañhā   kātabbā .
Nocittasamuṭṭhāno    dhammo    nocittasamuṭṭhānassa   dhammassa   upanissaya-
paccayena       paccayo:      ārammaṇūpanissayo      anantarūpanissayo
pakatūpanissayo  .pe.  pakatūpanissayo:  utuṃ ... Bhojanaṃ ... Senāsanaṃ ...
Cittaṃ  upanissāya  dānaṃ  deti  .pe.  saṅghaṃ  bhindati utu ... Bhojanaṃ ...
Senāsanaṃ ... Cittaṃ cittassa upanissayapaccayena paccayo.
     {175.1}   Nocittasamuṭṭhāno   dhammo   cittasamuṭṭhānassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo  .pe.  pakatūpanissayo:  utuṃ ... Bhojanaṃ ... Senāsanaṃ ...
Cittaṃ  upanissāya  dānaṃ  deti  .pe.  saṅghaṃ  bhindati utu ... Bhojanaṃ ...
Senāsanaṃ   ...    cittaṃ   saddhāya   .pe.   maggassa   phalasamāpattiyā
upanissayapaccayena    paccayo    .   nocittasamuṭṭhāno   dhammo   citta-
samuṭṭhānassa    ca    nocittasamuṭṭhānassa    ca    dhammassa   upanissaya-
paccayena      paccayo:       ārammaṇūpanissayo      anantarūpanissayo
Pakatūpanissayo    .pe.    pakatūpanissayo:   utuṃ   ...   bhojanaṃ   ...
Senāsanaṃ  ...  cittaṃ  upanissāya  dānaṃ  deti  .pe.  saṅghaṃ  bhindati utu
...  bhojanaṃ  ...  senāsanaṃ ... Cittaṃ cittasamuṭṭhānānaṃ khandhānaṃ cittassa
ca   upanissayapaccayena  paccayo  .  cittasamuṭṭhāno  ca  nocittasamuṭṭhāno
ca    dhammā   cittasamuṭṭhānassa   dhammassa   upanissayapaccayena   paccayo:
ārammaṇūpanissayo       anantarūpanissayo      pakatūpanissayo      .pe.
Pakatūpanissayo: tīṇi.
     [176]  Cittasamuṭṭhāno  dhammo  cittasamuṭṭhānassa dhammassa purejāta-
paccayena   paccayo:   ārammaṇapurejātaṃ:  cittasamuṭṭhāne  rūpe  .pe.
Phoṭṭhabbe   aniccato   vipassati   .pe.   domanassaṃ  uppajjati  dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇasahagatānaṃ   khandhānaṃ  purejātapaccayena  paccayo  phoṭṭhabbāyatanaṃ
kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo.
     {176.1}   Cittasamuṭṭhāno   dhammo   nocittasamuṭṭhānassa  dhammassa
purejātapaccayena   paccayo:   ārammaṇapurejātaṃ   cittasamuṭṭhāne   rūpe
.pe.   phoṭṭhabbe   aniccato   vipassati   .pe.  assādeti  abhinandati
taṃ   ārabbha   cittaṃ   uppajjati  dibbena  cakkhunā  rūpaṃ  passati  dibbāya
sotadhātuyā   saddaṃ   suṇāti   rūpāyatanaṃ   cakkhuviññāṇassa  phoṭṭhabbāyatanaṃ
kāyaviññāṇassa   purejātapaccayena   paccayo   .  cittasamuṭṭhāno  dhammo
Cittasamuṭṭhānassa   ca   nocittasamuṭṭhānassa  ca  dhammassa  purejātapaccayena
paccayo:   ārammaṇapurejātaṃ:   cittasamuṭṭhāne  rūpe  .pe.  phoṭṭhabbe
aniccato   vipassati   .pe.  assādeti  abhinandati  taṃ  ārabbha  cittañca
sampayuttakā    ca   khandhā   uppajjanti   dibbena  cakkhunā  rūpaṃ  passati
dibbāya    sotadhātuyā    saddaṃ    suṇāti    rūpāyatanaṃ   cakkhuviññāṇassa
sampayuttakānañca   khandhānaṃ   purejātapaccayena   paccayo   phoṭṭhabbāyatanaṃ
....
     {176.2}   Nocittasamuṭṭhāno  dhammo  nocittasamuṭṭhānassa  dhammassa
purejātapaccayena  paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ. Ārammaṇa-
purejātaṃ: cakkhuṃ   .pe. Vatthuṃ ...  kāyaṃ ...   rūpe  .pe.  phoṭṭhabbe
aniccato  .pe.   taṃ   ārabbha   cittaṃ  uppajjati  dibbena  cakkhunā rūpaṃ
passati   dibbāya   sotadhātuyā   saddaṃ  suṇāti  rūpāyatanaṃ  cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ   ...   .   vatthupurejātaṃ:   cakkhāyatanaṃ  cakkhuviññāṇassa
kāyāyatanaṃ   ...   vatthu    cittassa   purejātapaccayena   paccayo  .
Nocittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa    dhammassa    purejāta-
paccayena   paccayo:   ārammaṇapurejātaṃ   vatthupurejātaṃ  .  ārammaṇa-
purejātaṃ:   cakkhuṃ   ...  vatthuṃ  aniccato  .pe.  domanassaṃ  uppajjati
dibbena   cakkhunā   rūpaṃ   passati   dibbāya  sotadhātuyā  saddaṃ   suṇāti
rūpāyatanaṃ    cakkhuviññāṇasahagatānaṃ    khandhānaṃ   phoṭṭhabbāyatanaṃ   ... .
Vatthupurejātaṃ:       cakkhāyatanaṃ      cakkhuviññāṇasahagatānaṃ      khandhānaṃ
kāyāyatanaṃ   ...   vatthu   cittasamuṭṭhānānaṃ   khandhānaṃ  purejātapaccayena
Paccayo.
     {176.3}  Nocittasamuṭṭhāno  dhammo  cittasamuṭṭhānassa  ca nocitta-
samuṭṭhānassa  ca  dhammassa  purecātapaccayena  paccayo:  ārammaṇapurejātaṃ
vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... Vatthuṃ  aniccato  .pe.  taṃ
ārabbha   cittañca  sampayuttakā  ca  khandhā  uppajjanti  dibbena  cakkhunā
...  dibbāya  sotadhātuyā  ... Rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca
khandhānaṃ  phoṭṭhabbāyatanaṃ  ... . Vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa
sampayuttakānañca  khandhānaṃ  kāyāyatanaṃ  ...  vatthu cittassa sampayuttakānañca
khandhānaṃ  purejātapaccayena  paccayo . Cittasamuṭṭhāno ca nocittasamuṭṭhāno
ca    dhammā   cittasamuṭṭhānassa   dhammassa   purejātapaccayena   paccayo:
ārammaṇapurejātaṃ vatthupurejātaṃ.
     {176.4}   Cittasamuṭṭhānaṃ  rūpāyatanañca  vatthu  ca  cittasamuṭṭhānānaṃ
khandhānaṃ   purejātapaccayena   paccayo   cittasamuṭṭhānaṃ   phoṭṭhabbāyatanañca
...   cittasamuṭṭhānaṃ   rūpāyatanañca   cakkhāyatanañca   cakkhuviññāṇasahagatānaṃ
khandhānaṃ    cittasamuṭṭhānaṃ    phoṭṭhabbāyatanañca   kāyāyatanañca  ...  .
Cittasamuṭṭhāno   ca   nocittasamuṭṭhāno   ca   dhammā  nocittasamuṭṭhānassa
dhammassa  purejātapaccayena  paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Cittasamuṭṭhānaṃ    rūpāyatanañca    vatthu   ca   cittassa   purejātapaccayena
paccayo   cittasamuṭṭhānaṃ  phoṭṭhabbāyatanañca  vatthu  ca  ...  cittasamuṭṭhānaṃ
rūpāyatanañca       cakkhāyatanañca      cakkhuviññāṇassa      cittasamuṭṭhānaṃ
phoṭṭhabbāyatanañca kāyāyatanañca ....
     {176.5}   Cittasamuṭṭhāno   ca   nocittasamuṭṭhāno   ca   dhammā
cittasamuṭṭhānassa    ca    nocittasamuṭṭhānassa   ca   dhammassa   purejāta-
paccayena   paccayo:   ārammaṇapurejātaṃ   vatthupurejātaṃ    .   citta-
samuṭṭhānaṃ    rūpāyatanañca    vatthu     ca    cittassa   sampayuttakānañca
khandhānaṃ   purejātapaccayena   paccayo   cittasamuṭṭhānaṃ   phoṭṭhabbāyatanañca
vatthu   ca   ...   cittasamuṭṭhānaṃ   rūpāyatanañca   cakkhāyatanañca   cakkhu-
viññāṇassa      sampayuttakānañca      khandhānaṃ       purejātapaccayena
paccayo cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca ....
     [177]   Cittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa    dhammassa
pacchājātapaccayena    paccayo:   pacchājātā:   cittasamuṭṭhānā   khandhā
purejātassa    imassa    cittasamuṭṭhānassa   kāyassa   pacchājātapaccayena
paccayo     iminākāreneva     pacchājāto     vitthāretabbo    .
Āsevanapaccayena paccayo: nava.
     [178]   Cittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa    dhammassa
kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .   sahajātā:
cittasamuṭṭhānā    cetanā   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ  kammapaccayena  paccayo  .  nānākhaṇikā:  cittasamuṭṭhānā  cetanā
vipākānaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  kammapaccayena  paccayo .
Cittasamuṭṭhāno    dhammo    nocittasamuṭṭhānassa   dhammassa   kammapaccayena
paccayo:  sahajātā  nānākhaṇikā  .  sahajātā:  cittasamuṭṭhānā  cetanā
Cittassa    kammapaccayena   paccayo   .   nānākhaṇikā:   cittasamuṭṭhānā
cetanā    vipākassa    cittassa    kaṭattā   ca   rūpānaṃ  kammapaccayena
paccayo   .   cittasamuṭṭhāno   dhammo   cittasamuṭṭhānassa   ca  nocitta-
samuṭṭhānassa    ca    dhammassa    kammapaccayena    paccayo:   sahajātā
nānākhaṇikā   .   sahajātā:   cittasamuṭṭhānā   cetanā   sampayuttakānaṃ
khandhānaṃ    cittassa    ca    cittasamuṭṭhānānañca   rūpānaṃ   kammapaccayena
paccayo   .   nānākhaṇikā:  cittasamuṭṭhānā  cetanā  vipākānaṃ  khandhānaṃ
cittassa ca kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [179]    Cittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa   dhammassa
vipākapaccayena paccayo: nava.
     [180]   Cittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa    dhammassa
āhārapaccayena    paccayo:   cittasamuṭṭhānā   āhārā   sampayuttakānaṃ
khandhānaṃ     cittasamuṭṭhānānañca    rūpānaṃ    āhārapaccayena    paccayo
paṭisandhi   .    mūlaṃ    kātabbaṃ    cittasamuṭṭhānā   āhārā   cittassa
āhārapaccayena    paccayo   paṭisandhikkhaṇe   cittasamuṭṭhāno   kabaḷiṃkāro
āhāro    imassa    nocittasamuṭṭhānassa    kāyassa    āhārapaccayena
paccayo   .   mūlaṃ   kātabbaṃ   cittasamuṭṭhānā   āhārā  sampayuttakānaṃ
khandhānaṃ    cittassa    ca    cittasamuṭṭhānañca   rūpānaṃ   āhārapaccayena
paccayo paṭisandhi.
     {180.1}    Nocittasamuṭṭhāno     dhammo     nocittasamuṭṭhānassa
dhammassa   āhārapaccayena   paccayo:   paṭisandhikkhaṇe   nocittasamuṭṭhānā
Āhārā   kaṭattārūpānaṃ   āhārapaccayena   paccayo   nocittasamuṭṭhāno
kabaḷiṃkāro   āhāro   imassa   nocittasamuṭṭhānassa   kāyassa  āhāra-
paccayena   paccayo   .  mūlaṃ   kātabbaṃ   nocittasamuṭṭhānā   āhārā
sampayuttakānaṃ    khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   āhārapaccayena
paccayo   paṭisandhi   .   mūlaṃ   kātabbaṃ  paṭisandhikkhaṇe  nocittasamuṭṭhānā
āhārā   sampayuttakānaṃ   khandhānaṃ  kaṭattā  ca  rūpānaṃ  āhārapaccayena
paccayo.
     {180.2}   Cittasamuṭṭhāno   ca   nocittasamuṭṭhāno   ca   dhammā
cittasamuṭṭhānassa   dhammassa   āhārapaccayena   paccayo:   cittasamuṭṭhānā
ca     nocittasamuṭṭhānā    ca    āhārā    sampayuttakānaṃ    khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   āhārapaccayena   paccayo   paṭisandhi  .
Mūlaṃ    kātabbaṃ   paṭisandhikkhaṇe   cittasamuṭṭhānā   ca   nocittasamuṭṭhānā
ca   āhārā   kaṭattārūpānaṃ   āhārapaccayena  paccayo  cittasamuṭṭhāno
ca  nocittasamuṭṭhāno  ca  kabaḷiṃkāro  āhāro  imassa nocittasamuṭṭhānassa
kāyassa   āhārapaccayena   paccayo   .   mūlaṃ   kātabbaṃ  paṭisandhikkhaṇe
cittasamuṭṭhānā    ca   nocittasamuṭṭhānā   ca   āhārā   sampayuttakānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo.
     [181]   Cittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa    dhammassa
indriyapaccayena   paccayo:  tīṇi  .  nocittasamuṭṭhāno  dhammo  nocitta-
samuṭṭhānassa    dhammassa    indriyapaccayena    paccayo:   paṭisandhikkhaṇe
Nocittasamuṭṭhānā      indriyā      kaṭattārūpānaṃ     indriyapaccayena
paccayo     paṭisandhikkhaṇe    cakkhundriyaṃ    cakkhuviññāṇassa    kāyindriyaṃ
kāyaviññāṇassa      rūpajīvitindriyaṃ     kaṭattārūpānaṃ     indriyapaccayena
paccayo   .   mūlaṃ   kātabbaṃ  nocittasamuṭṭhānā  indriyā  sampayuttakānaṃ
khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ    indriyapaccayena   paccayo
paṭisandhikkhaṇe       cakkhundriyaṃ       cakkhuviññāṇasahagatānaṃ      khandhānaṃ
kāyindriyaṃ   ...   .   mūlaṃ   kātabbaṃ  paṭisandhikkhaṇe  nocittasamuṭṭhānā
indriyā   sampayuttakānaṃ   khandhānaṃ  kaṭattā  ca  rūpānaṃ  indriyapaccayena
paccayo    cakkhundriyaṃ     cakkhuviññāṇasahagatānaṃ     khandhānaṃ    indriya-
paccayena paccayo kāyindriyaṃ ....
     {181.1}   Cittasamuṭṭhāno   ca   nocittasamuṭṭhāno   ca   dhammā
cittasamuṭṭhānassa   dhammassa   indriyapaccayena   paccayo:   cittasamuṭṭhānā
ca     nocittasamuṭṭhānā    ca    indriyā    sampayuttakānaṃ    khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   indriyapaccayena   paccayo   paṭisandhikkhaṇe
cakkhundriyañca      upekkhindriyañca     cakkhuviññāṇasahagatānaṃ     khandhānaṃ
kāyindriyañca       sukhindriyañca       kāyindriyañca      dukkhindriyañca
kāyaviññāṇasahagatānaṃ    khandhānaṃ    indriyapaccayena   paccayo   .   mūlaṃ
kātabbaṃ    paṭisandhikkhaṇe    cittasamuṭṭhānā   ca   nocittasamuṭṭhānā   ca
indriyā    kaṭattārūpānaṃ    indriyapaccayena    paccayo   cakkhundriyañca
upekkhindriyañca   cakkhuviññāṇassa   kāyindriyaṃ   ...   .  mūlaṃ  kātabbaṃ
paṭisandhikkhaṇe    cittasamuṭṭhānā   ca   nocittasamuṭṭhānā   ca   indriyā
Sampayuttakānaṃ   khandhānaṃ   kaṭattā   ca  rūpānaṃ  indriyapaccayena  paccayo
cakkhundriyañca     upekkhindriyañca     cakkhuviññāṇassa    sampayuttakānañca
khandhānaṃ  indriyapaccayena  paccayo  kāyindriyañca  ...  .  jhānapaccayena
paccayo:    tīṇi    maggapaccayena    paccayo:   tīṇi   sampayuttapaccayena
paccayo: pañca.
     [182]  Cittasamuṭṭhāno  dhammo  cittasamuṭṭhānassa dhammassa vippayutta-
paccayena  paccayo:  sahajātaṃ pacchājātaṃ  .  saṅkhittaṃ  .  cittasamuṭṭhāno
dhammo  nocittasamuṭṭhānassa  dhammassa  vippayuttapaccayena  paccayo:  sahajātaṃ
pacchājātaṃ  .  sahajātaṃ:  paṭisandhikkhaṇe  saṅkhittaṃ . Cittasamuṭṭhāno dhammo
cittasamuṭṭhānassa   ca   nocittasamuṭṭhānassa  ca  dhammassa  vippayuttapaccayena
paccayo: pacchājātaṃ. Saṅkhittaṃ.
     {182.1}    Nocittasamuṭṭhāno     dhammo     nocittasamuṭṭhānassa
dhammassa  vippayuttapaccayena  paccayo:   sahajātaṃ   purejātaṃ  pacchājātaṃ.
Sahajātaṃ:    paṭisandhikkhaṇe    cittaṃ    kaṭattārūpānaṃ    vippayuttapaccayena
paccayo  cittaṃ  vatthussa   vatthu   cittassa   vippayuttapaccayena  paccayo.
Purejātaṃ:    cakkhāyatanaṃ    cakkhuviññāṇassa   kāyāyatanaṃ   kāyaviññāṇassa
vatthu   cittassa   vippayuttapaccayena  paccayo  .  pacchājātā:  nocitta-
samuṭṭhānā   khandhā   purejātassa   imassa  nocittasamuṭṭhānassa  kāyassa
vippayuttapaccayena    paccayo    .   nocittasamuṭṭhāno   dhammo   citta-
samuṭṭhānassa   dhammassa   vippayuttapaccayena  paccayo:  sahajātaṃ  purejātaṃ
Pacchājātaṃ. Saṅkhittaṃ.
     {182.2}   Nocittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa    ca
nocittasamuṭṭhānassa   ca   dhammassa   vippayuttapaccayena  paccayo:  sahajātaṃ
purejātaṃ  pacchājātaṃ  .  saṅkhittaṃ  .  cittasamuṭṭhāno ca nocittasamuṭṭhāno
ca   dhammā   cittasamuṭṭhānassa   dhammassa    vippayuttapaccayena   paccayo:
sahajātaṃ  pacchājātaṃ  .  saṅkhittaṃ  .  cittasamuṭṭhāno  ca nocittasamuṭṭhāno
ca   dhammā   nocittasamuṭṭhānassa   dhammassa   vippayuttapaccayena  paccayo:
sahajātaṃ  pacchājātaṃ  .  saṅkhittaṃ  .  cittasamuṭṭhāno  ca nocittasamuṭṭhāno
ca    dhammā   cittasamuṭṭhānassa   ca   nocittasamuṭṭhānassa   ca   dhammassa
vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ.
     [183]   Cittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa    dhammassa
atthipaccayena   paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  .  saṅkhittaṃ .
Cittasamuṭṭhāno    dhammo    nocittasamuṭṭhānassa   dhammassa   atthipaccayena
paccayo:     sahajātaṃ   purejātaṃ   pacchājātaṃ  āhāraṃ  .  saṅkhittaṃ .
Cittasamuṭṭhāno   dhammo   cittasamuṭṭhānassa   ca   nocittasamuṭṭhānassa   ca
dhammassa   atthipaccayena  paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ .
Saṅkhittaṃ   .   nocittasamuṭṭhāno   dhammo   nocittasamuṭṭhānassa   dhammassa
atthipaccayena    paccayo:    sahajātaṃ   purejātaṃ   pacchājātaṃ   āhāraṃ
indriyaṃ   .   saṅkhittaṃ   .   nocittasamuṭṭhāno  dhammo  cittasamuṭṭhānassa
dhammassa   atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ  pacchājātaṃ .
Saṅkhittaṃ.
     {183.1}   Nocittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa    ca
nocittasamuṭṭhānassa    ca   dhammassa   atthipaccayena   paccayo:   sahajātaṃ
purejātaṃ   pacchājātaṃ   āhāraṃ   .   saṅkhittaṃ   .  cittasamuṭṭhāno  ca
nocittasamuṭṭhāno    ca    dhammā    cittasamuṭṭhānassa    dhammassa  atthi-
paccayena   paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ  .  sahajāto:
cakkhuviññāṇasahagato eko khandho ... Saṅkhittaṃ.
     {183.2}   Cittasamuṭṭhāno   ca   nocittasamuṭṭhāno   ca   dhammā
nocittasamuṭṭhānassa     dhammassa    atthipaccayena    paccayo:    sahajātaṃ
purejātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ  .  sahajātā:  cakkhuviññāṇa-
sahagatā    khandhā   ca   cakkhāyatanañca   cakkhuviññāṇassa   atthipaccayena
paccayo   kāyaviññāṇasahagatā  ...  .  sahajātā:  cittasamuṭṭhānā  ...
Paccayavārasadisā   paṭisandhipi   pavattipi  kātabbā  sabbesampi  pañhānaṃ .
Pacchājātā:   cittasamuṭṭhānā   khandhā  ca  cittañca  purejātassa  imassa
nocittasamuṭṭhānassa   kāyassa   atthipaccayena   paccayo  .  pacchājātā:
cittasamuṭṭhānā   khandhā   ca   cittañca  kabaḷiṃkāro  āhāro  ca  imassa
nocittasamuṭṭhānassa   kāyassa   atthipaccayena   paccayo  .  pacchājātā:
cittasamuṭṭhānā   khandhā   ca   cittañca   rūpajīvitindriyañca   kaṭattārūpānaṃ
atthipaccayena paccayo.
     {183.3}   Cittasamuṭṭhāno   ca   nocittasamuṭṭhāno   ca   dhammā
cittasamuṭṭhānassa      ca      nocittasamuṭṭhānassa      ca      dhammassa
atthipaccayena   paccayo:   sahajātaṃ  purejātaṃ  pacchājātaṃ  .  sahajāto:
cakkhuviññāṇasahagato   ...   saṅkhittaṃ   .  paccayavāro  sahajātavārasadiso
Sahajātapadā     sabbe    kātabbā    .    natthipaccayena    paccayo:
vigatapaccayena paccayo: avigatapaccayena paccayo:.
     [184] Hetuyā tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare  nava
samanantare  nava  sahajāte  nava  aññamaññe  nava  nissaye  nava upanissaye
nava  purejāte  nava pacchājāte nava āsevane nava kamme tīṇi vipāke nava
sabbattha   nava  indriye nava   jhāne  tīṇi magge  tīṇi  sampayutte  pañca
vippayutte nava .pe. Avigate nava.
     [185]  Cittasamuṭṭhāno  dhammo  cittasamuṭṭhānassa dhammassa ārammaṇa-
paccayena    paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena
paccayo:   purejātapaccayena   paccayo:   pacchājātapaccayena   paccayo:
kammapaccayena   paccayo:   .  cittasamuṭṭhāno  dhammo  nocittasamuṭṭhānassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   purejātapaccayena   paccayo:  pacchājāta-
paccayena  paccayo:  kammapaccayena  paccayo: āhārapaccayena paccayo:.
Cittasamuṭṭhāno   dhammo   cittasamuṭṭhānassa   ca   nocittasamuṭṭhānassa   ca
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   purejātapaccayena   paccayo:  pacchājāta-
paccayena paccayo: kammapaccayena paccayo:.
     {185.1}   Nocittasamuṭṭhāno  dhammo  nocittasamuṭṭhānassa  dhammassa
Ārammaṇapaccayena  paccayo:  sahajātapaccayena   paccayo: upanissayapaccayena
paccayo:   purejātapaccayena   paccayo:   pacchājātapaccayena   paccayo:
āhārapaccayena  paccayo:  indriyapaccayena paccayo: .  nocittasamuṭṭhāno
dhammo   cittasamuṭṭhānassa  dhammassa  ārammaṇapaccayena  paccayo:  sahajāta-
paccayena  paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:
pacchājātapaccayena paccayo:.
     {185.2}  Nocittasamuṭṭhāno  dhammo  cittasamuṭṭhānassa ca  nocitta-
samuṭṭhānassa  ca  dhammassa  ārammaṇapaccayena  paccayo:   sahajātapaccayena
paccayo:  upanissayapaccayena  paccayo:  purejātapaccayena paccayo: pacchā-
jātapaccayena  paccayo: . Cittasamuṭṭhāno ca  nocittasamuṭṭhāno ca dhammā
cittasamuṭṭhānassa   dhammassa  ārammaṇapaccayena   paccayo:  sahajātapaccayena
paccayo:  upanissayapaccayena  paccayo:  purejātapaccayena paccayo: pacchā-
jātapaccayena paccayo:.
     {185.3}  Cittasamuṭṭhāno  ca  nocittasamuṭṭhāno ca dhammā nocitta-
samuṭṭhānassa   dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena
paccayo:  upanissayapaccayena  paccayo:  purejātapaccayena paccayo: pacchā-
jātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:.
Cittasamuṭṭhāno   ca   nocittasamuṭṭhāno   ca   dhammā  cittasamuṭṭhānassa ca
nocittasamuṭṭhānassa   ca   dhammassa  ārammaṇapaccayena  paccayo:  sahajāta-
paccayena   paccayo:   upanissayapaccayena   paccayo:   purejātapaccayena
Paccayo: pacchājātapaccayena paccayo:.
     [186] Nahetuyā nava naārammaṇe nava sabbattha nava noavigate nava.
     [187]  Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā tīṇi naanantare
tīṇi   nasamanantare   tīṇi   naaññamaññe   dve  naupanissaye  tīṇi namagge
tīṇi nasampayutte dve navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
     [188]   Nahetupaccayā  ārammaṇe  nava  ...  adhipatiyā  nava .
Anulomagaṇanā kātabbā. ... Avigate nava.
                  Cittasamuṭṭhānadukaṃ niṭṭhitaṃ.
                        ------------------



             The Pali Tipitaka in Roman Character Volume 43 page 95-112. https://84000.org/tipitaka/read/roman_read.php?B=43&A=1904              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=1904              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=170&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=193              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]