ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                          Cittasahabhudukam
                            paticcavaro
     [189]  Cittasahabhum  dhammam   paticca   cittasahabhu   dhammo   uppajjati
hetupaccaya:   cittasahabhum  ekam  khandham  paticca   dve   khandha  cittasahabhu
cittasamutthananca   rupam   dve   khandhe   ...   patisandhikkhane  cittasahabhum
ekam   khandham  paticca  dve  khandha dve khandhe ...  .  cittasahabhum  dhammam
paticca   nocittasahabhu   dhammo  uppajjati  hetupaccaya:  cittasahabhu  khandhe
paticca    cittam    nocittasahabhu    cittasamutthananca   rupam   patisandhikkhane
Cittasahabhu khandhe paticca cittam katatta ca rupam.
     {189.1}  Cittasahabhum  dhammam  paticca  cittasahabhu  ca  nocittasahabhu  ca
dhamma   uppajjanti   hetupaccaya:  cittasahabhum  ekam  khandham  paticca  dve
khandha   cittanca   cittasahabhu   ca   nocittasahabhu   ca  cittasamutthanam  rupam
patisandhikkhane   cittasahabhum   ekam   khandham   paticca  dve  khandha  cittanca
katatta   ca   rupam  .  nocittasahabhum  dhammam  paticca  nocittasahabhu   dhammo
uppajjati    hetupaccaya:   cittam   paticca   nocittasahabhu   cittasamutthanam
rupam   patisandhikkhane   cittam   paticca   katattarupam   cittam   paticca  vatthu
vatthum  paticca  cittam  ekam  mahabhutam  ...  mahabhute  paticca  nocittasahabhu
cittasamutthanam rupam katattarupam upadarupam.
     {189.2}   Nocittasahabhum   dhammam    paticca    cittasahabhu    dhammo
uppajjati   hetupaccaya:   cittam   paticca  sampayuttaka  khandha  cittasahabhu
ca    cittasamutthanam   rupam   patisandhikkhane   cittam   paticca   sampayuttaka
khandha    patisandhikkhane   vatthum   paticca   cittasahabhu   khandha   mahabhute
paticca   cittasahabhu   cittasamutthanam   rupam   upadarupam   .   nocittasahabhum
dhammam   paticca   cittasahabhu    ca    nocittasahabhu  ca   dhamma  uppajjanti
hetupaccaya:  cittam  paticca  sampayuttaka  khandha  cittasahabhu  ca  nocitta-
sahabhu   ca  cittasamutthanam  rupam  patisandhikkhane  cittam  paticca  sampayuttaka
khandha    katatta    ca    rupam   patisandhikkhane  vatthum   paticca  cittanca
sampayuttaka   ca   khandha   mahabhute  paticca  cittasahabhu  ca  nocittasahabhu
Ca cittasamutthanam rupam upadarupam.
     {189.3}   Cittasahabhunca   nocittasahabhunca  dhammam  paticca  cittasahabhu
dhammo  uppajjati  hetupaccaya:  cittasahabhum  ekam  khandhanca  cittanca paticca
dve   khandha   cittasahabhu  cittasamutthananca  rupam  patisandhikkhane  cittasahabhum
ekam  khandhanca  cittanca  paticca dve khandha dve khandhe ... Patisandhikkhane
cittasahabhum  ekam  khandhanca  vatthunca  paticca  dve  khandha dve khandhe ...
Cittasahabhu  khandhe  ca  mahabhute  ca  paticca  cittasahabhu  cittasamutthanam  rupam
upadarupam.
     {189.4}     Cittasahabhunca     nocittasahabhunca    dhammam    paticca
nocittasahabhu   dhammo   uppajjati   hetupaccaya:   cittasahabhu   khandhe  ca
cittanca    paticca    nocittasahabhu    cittasamutthanam   rupam   patisandhikkhane
cittasahabhu    khandhe   ca   cittanca   paticca   katattarupam   patisandhikkhane
cittasahabhu    khandhe   ca   vatthunca   paticca  cittam  cittasahabhu  khandhe  ca
mahabhute   ca   paticca   nocittasahabhu   cittasamutthanam   rupam   katattarupam
upadarupam.
     {189.5}     Cittasahabhunca     nocittasahabhunca    dhammam    paticca
cittasahabhu    ca   nocittasahabhu   ca   dhamma   uppajjanti   hetupaccaya:
cittasahabhum   ekam   khandhanca  cittanca  paticca  dve  khandha  cittasahabhu  ca
nocittasahabhu   ca   cittasamutthanam  rupam  dve  khandhe  ...  patisandhikkhane
cittasahabhum   ekam   khandhanca   cittanca  paticca  dve  khandha  katatta  ca
rupam   dve   khandhe   ...   patisandhikkhane   cittasahabhum   ekam  khandhanca
vatthunca   paticca   dve  khandha  cittanca  dve  khandhe  ...  cittasahabhu
Khandhe ca mahabhute ca paticca katattarupam upadarupam. Sankhittam.
     [190]   Hetuya   nava  arammane  nava  arupam  sabbam  uddharitabbam
cittasamutthanadukasadisam   .   adhipatiya   nava   mahabhuta   chasupi   panhesu
katabba   adhipatiya   tisu   natthi   .  anantare  nava  samanantare  nava
sahajate    nava   annamanne   nava   nissaye   nava   upanissaye   nava
purejate    panca   asevane   panca   kamme   nava   sabbattha   nava
avigate nava.
     [191]   Cittasahabhum   dhammam   paticca   cittasahabhu  dhammo  uppajjati
nahetupaccaya:   ahetukam  cittasahabhum   ekam   khandham   paticca  dve khandha
cittasahabhu  cittasamutthananca  rupam  dve  khandhe  ...  ahetukapatisandhikkhane
vicikicchasahagate    uddhaccasahagate    khandhe    paticca   vicikicchasahagato
uddhaccasahagato   moho   .   evam  navapi  panha  katabba  ahetukanti
niyametabbam   yatha   anulome   labbhati   evam   katabbam   tini  moho
yatha cittasamutthanaduke evameva katabba.
     [192]   Nahetuya   nava   naarammane   nava   naadhipatiya   nava
naanantare   nava   nasamanantare   nava   naannamanne   nava   naupanissaye
nava napurejate nava napacchajate nava naasevane nava.
     [193]  Cittasahabhum   dhammam   paticca  cittasahabhu   dhammo   uppajjati
nakammapaccaya:  cittasahabhu  khandhe  paticca  cittasahabhu  cetana . Nocitta-
sahabhum  dhammam   paticca   nocittasahabhu   dhammo   uppajjati  nakammapaccaya:
Bahiram  ...  ahara  ... Utu .... Nocittasahabhum dhammam paticca cittasahabhu
dhammo  uppajjati  nakammapaccaya:  cittam  paticca  sampayuttaka  cetana .
Cittasahabhunca    nocittasahabhunca    dhammam    paticca    cittasahabhu    dhammo
uppajjati    nakammapaccaya:    cittasahabhu   khandhe   ca   cittanca  paticca
sampayuttaka cetana.
     [194]  Nakamme  cattari  navipake nava naahare ekam naindriye
ekam.
     [195]  Cittasahabhum   dhammam   paticca   cittasahabhu   dhammo  uppajjati
najhanapaccaya: pancavinnanasahagatam .pe.
     [196]  Najhane  cha  namagge  nava  nasampayutte nava navippayutte cha
nonatthiya nava novigate nava.
              Evam itare dvepi ganana katabba.
               Sahajatavaropi paticcavarasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 112-116. https://84000.org/tipitaka/read/roman_read.php?B=43&A=2249&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=2249&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=189&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=200              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]