ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                          Cittasahabhudukaṃ
                            paṭiccavāro
     [189]  Cittasahabhuṃ  dhammaṃ   paṭicca   cittasahabhū   dhammo   uppajjati
hetupaccayā:   cittasahabhuṃ  ekaṃ  khandhaṃ  paṭicca   dve   khandhā  cittasahabhu
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   paṭisandhikkhaṇe  cittasahabhuṃ
ekaṃ   khandhaṃ  paṭicca  dve  khandhā dve khandhe ...  .  cittasahabhuṃ  dhammaṃ
paṭicca   nocittasahabhū   dhammo  uppajjati  hetupaccayā:  cittasahabhū  khandhe
paṭicca    cittaṃ    nocittasahabhu    cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe

--------------------------------------------------------------------------------------------- page113.

Cittasahabhū khandhe paṭicca cittaṃ kaṭattā ca rūpaṃ. {189.1} Cittasahabhuṃ dhammaṃ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā: cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca kaṭattā ca rūpaṃ . nocittasahabhuṃ dhammaṃ paṭicca nocittasahabhū dhammo uppajjati hetupaccayā: cittaṃ paṭicca nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ cittaṃ paṭicca vatthu vatthuṃ paṭicca cittaṃ ekaṃ mahābhūtaṃ ... mahābhūte paṭicca nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {189.2} Nocittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati hetupaccayā: cittaṃ paṭicca sampayuttakā khandhā cittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca cittasahabhū khandhā mahābhūte paṭicca cittasahabhu cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . nocittasahabhuṃ dhammaṃ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā: cittaṃ paṭicca sampayuttakā khandhā cittasahabhu ca nocitta- sahabhu ca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā mahābhūte paṭicca cittasahabhu ca nocittasahabhu

--------------------------------------------------------------------------------------------- page114.

Ca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. {189.3} Cittasahabhuñca nocittasahabhuñca dhammaṃ paṭicca cittasahabhū dhammo uppajjati hetupaccayā: cittasahabhuṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... Paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā dve khandhe ... Cittasahabhū khandhe ca mahābhūte ca paṭicca cittasahabhu cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. {189.4} Cittasahabhuñca nocittasahabhuñca dhammaṃ paṭicca nocittasahabhū dhammo uppajjati hetupaccayā: cittasahabhū khandhe ca cittañca paṭicca nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cittasahabhū khandhe ca cittañca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe cittasahabhū khandhe ca vatthuñca paṭicca cittaṃ cittasahabhū khandhe ca mahābhūte ca paṭicca nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {189.5} Cittasahabhuñca nocittasahabhuñca dhammaṃ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā: cittasahabhuṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ dve khandhe ... paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ dve khandhe ... paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca dve khandhe ... cittasahabhū

--------------------------------------------------------------------------------------------- page115.

Khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ upādārūpaṃ. Saṅkhittaṃ. [190] Hetuyā nava ārammaṇe nava arūpaṃ sabbaṃ uddharitabbaṃ cittasamuṭṭhānadukasadisaṃ . adhipatiyā nava mahābhūtā chasupi pañhesu kātabbā adhipatiyā tīsu natthi . anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte pañca āsevane pañca kamme nava sabbattha nava avigate nava. [191] Cittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati nahetupaccayā: ahetukaṃ cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . evaṃ navapi pañhā kātabbā ahetukanti niyāmetabbaṃ yathā anulome labbhati evaṃ kātabbaṃ tīṇi moho yathā cittasamuṭṭhānaduke evameva kātabbā. [192] Nahetuyā nava naārammaṇe nava naadhipatiyā nava naanantare nava nasamanantare nava naaññamaññe nava naupanissaye nava napurejāte nava napacchājāte nava naāsevane nava. [193] Cittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati nakammapaccayā: cittasahabhū khandhe paṭicca cittasahabhū cetanā . Nocitta- sahabhuṃ dhammaṃ paṭicca nocittasahabhū dhammo uppajjati nakammapaccayā:

--------------------------------------------------------------------------------------------- page116.

Bāhiraṃ ... āhāra ... Utu .... Nocittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati nakammapaccayā: cittaṃ paṭicca sampayuttakā cetanā . Cittasahabhuñca nocittasahabhuñca dhammaṃ paṭicca cittasahabhū dhammo uppajjati nakammapaccayā: cittasahabhū khandhe ca cittañca paṭicca sampayuttakā cetanā. [194] Nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ. [195] Cittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati najhānapaccayā: pañcaviññāṇasahagataṃ .pe. [196] Najhāne cha namagge nava nasampayutte nava navippayutte cha nonatthiyā nava novigate nava. Evaṃ itare dvepi gaṇanā kātabbā. Sahajātavāropi paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 112-116. https://84000.org/tipitaka/read/roman_read.php?B=43&A=2249&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=2249&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=189&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=200              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]