ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavaro
     [197]   Cittasahabhum    dhammam  paccaya  cittasahabhu  dhammo  uppajjati
hetupaccaya:    tini   paticcasadisa   .   nocittasahabhum   dhammam   paccaya
nocittasahabhu   dhammo   uppajjati   hetupaccaya:   vatthum   paccaya  cittam
cittam   paccaya   nocittasahabhu   cittasamutthanam  rupam  patisandhi  paticcasadisa
sabbe   mahabhuta   .   nocittasahabhum   dhammam  paccaya  cittasahabhu  dhammo
uppajjati    hetupaccaya:    cittam    paccaya    sampayuttaka    khandha
Cittasahabhu   cittasamutthananca   rupam   vatthum   paccaya   cittasahabhu   khandha
patisandhi sabbe mahabhuta paticcasadisa.
     {197.1}  Nocittasahabhum  dhammam  paccaya  cittasahabhu  ca  nocittasahabhu
ca  dhamma  uppajjanti  hetupaccaya:  cittam  paccaya  sampayuttaka  khandha
cittasahabhu  ca  nocittasahabhu  ca  cittasamutthanam  rupam  vatthum  paccaya cittanca
sampayuttaka   ca   khandha   patisandhi   paticcasadisa  sabbe  mahabhuta .
Cittasahabhunca    nocittasahabhunca    dhammam    paccaya    cittasahabhu   dhammo
uppajjati    hetupaccaya:   cittasahabhum   ekam  khandhanca  cittanca  paccaya
dve  khandha  cittasahabhu  cittasamutthananca  rupam  dve khandhe ... Cittasahabhum
ekam   khandhanca   vatthunca  paccaya  dve khandha dve khandhe ... Patisandhi
paticcasadisa sabbe mahabhuta.
     {197.2}    Cittasahabhunca     nocittasahabhunca    dhammam    paccaya
nocittasahabhu   dhammo   uppajjati   hetupaccaya:   cittasahabhu   khandhe  ca
cittanca    paccaya    nocittasahabhu    cittasamutthanam    rupam    cittasahabhu
khandhe   ca   vatthunca  paccaya  cittam   cittasahabhu   khandhe  ca  mahabhute
ca    paccaya    nocittasahabhu    cittasamutthanam   rupam   patisandhi  paticca-
sadisa     sabbe     mahabhuta    .    cittasahabhunca   nocittasahabhunca
dhammam   paccaya   cittasahabhu   ca   nocittasahabhu   ca   dhamma  uppajjanti
hetupaccaya:   cittasahabhum    ekam    khandhanca   cittanca   paccaya  dve
khandha   cittasahabhu    ca    nocittasahabhu    ca     cittasamutthanam    rupam
cittasahabhum    ekam   khandhanca   vatthunca   paccaya  dve  khandha  cittanca
Dve khandhe ... Patisandhi paticcasadisa sabbe mahabhuta.
     [198]  Cittasahabhum  dhammam   paccaya   cittasahabhu   dhammo  uppajjati
arammanapaccaya:   tini   paticcasadisa   .   nocittasahabhum  dhammam  paccaya
nocittasahabhu     dhammo     uppajjati    arammanapaccaya:    cakkhayatanam
paccaya   cakkhuvinnanam   kayayatanam   ...   .   imam  cittasamutthanaduke
paccayavare     arammanasadisam     channampi    imesam    pancavinnanamula
katabba. Sankhittam.
     [199]  Hetuya   nava   arammane  nava  adhipatiya  nava  sabbattha
nava avigate nava.
     [200]   Cittasahabhum   dhammam   paccaya  cittasahabhu  dhammo  uppajjati
nahetupaccaya:  ahetukam  cittasahabhum  ekam  khandham  ... . Sankhittam. Sabbam
katabbam     paccayavarassa    pancavinnanam    channampi   mula   katabba
sabbe mahabhuta tiniyeva moho. Sankhittam.
     [201]  Nahetuya  nava  naarammane  nava naadhipatiya nava naanantare
nava   nasamanantare  nava  naannamanne  nava  naupanissaye  nava  napurejate
nava  napacchajate  nava  naasevane  nava  nakamme  cattari navipake nava
naahare  ekam  naindriye  ekam  najhane  nava namagge nava nasampayutte
nava navippayutte cha nonatthiya nava novigate nava.
     [202]  Hetupaccaya  naarammane  nava  sabbattha  nava ... Nakamme
Tini   navipake   nava   nasampayutte  nava  navippayutte  panca  nonatthiya
nava novigate nava.
     [203]  Nahetupaccaya  arammane  nava  ... Anantare nava sabbattha
nava magge tini avigate nava.
                Nissayavaro paccayavarasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 116-119. https://84000.org/tipitaka/read/roman_read.php?B=43&A=2332&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=2332&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=197&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=202              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]