ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [231]   Cittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ  paccayā  cittasaṃsaṭṭhasamuṭṭhāno
dhammo   uppajjati   hetupaccayā:   .   saṅkhittaṃ .  tīṇi paṭiccasadisā .
Nocittasaṃsaṭṭhasamuṭṭhānaṃ      dhammaṃ     paccayā     nocittasaṃsaṭṭhasamuṭṭhāno
dhammo   uppajjati   hetupaccayā:   cittaṃ   paccayā   cittasamuṭṭhānaṃ  rūpaṃ
vatthuṃ   paccayā  cittaṃ  paṭisandhikkhaṇe  yāva  mahābhūtā  .  nocittasaṃsaṭṭha-
samuṭṭhānaṃ    dhammaṃ   paccayā   cittasaṃsaṭṭhasamuṭṭhāno   dhammo   uppajjati
hetupaccayā:    cittaṃ    paccayā   sampayuttakā   khandhā  vatthuṃ  paccayā
cittasaṃsaṭṭhasamuṭṭhānā khandhā paṭisandhikkhaṇe dvepi kātabbā.
     {231.1}      Cittasaṃsaṭṭhasamuṭṭhānañca     nocittasaṃsaṭṭhasamuṭṭhānañca
dhammaṃ      paccayā      cittasaṃsaṭṭhasamuṭṭhāno      dhammo     uppajjati
Hetupaccayā:   cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ   khandhañca   cittañca   paccayā
dve  khandhe  dve  khandhā  ... Cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca
paccayā  dve  khandhe  dve  khandhā ... Paṭisandhikkhaṇe dvepi kātabbā.
Cittasaṃsaṭṭhasamuṭṭhānañca     nocittasaṃsaṭṭhasamuṭṭhānañca     dhammaṃ     paccayā
nocittasaṃsaṭṭhasamuṭṭhāno   dhammo   uppajjati   hetupaccayā:   cittasaṃsaṭṭha-
samuṭṭhāne   khandhe   ca   cittañca   paccayā  nocittasaṃsaṭṭhasamuṭṭhānaṃ rūpaṃ
cittasaṃsaṭṭhasamuṭṭhāne   khandhe   ca  mahābhūte  ca  paccayā  nocittasaṃsaṭṭha-
samuṭṭhānaṃ  rūpaṃ  cittasaṃsaṭṭhasamuṭṭhāne  khandhe  ca  vatthuñca  paccayā  cittaṃ
paṭisandhikkhaṇe tīṇipi kātabbā.
     {231.2}      Cittasaṃsaṭṭhasamuṭṭhānañca     nocittasaṃsaṭṭhasamuṭṭhānañca
dhammaṃ   paccayā   cittasaṃsaṭṭhasamuṭṭhāno   ca   nocittasaṃsaṭṭhasamuṭṭhāno   ca
dhammā   uppajjanti   hetupaccayā:   cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ  khandhañca
cittañca  paccayā  dve  khandhā cittasaṃsaṭṭhasamuṭṭhānañca rūpaṃ dve khandhe ...
Cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   dve  khandhā
cittañca dve khandhe ... Paṭisandhikkhaṇe dvepi kātabbā.
     [232]   Cittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ  paccayā  cittasaṃsaṭṭhasamuṭṭhāno
dhammo    uppajjati    ārammaṇapaccayā:  tīṇi  paṭiccasadisā  .  nocitta-
saṃsaṭṭhasamuṭṭhānaṃ     dhammaṃ    paccayā    nocittasaṃsaṭṭhasamuṭṭhāno   dhammo
uppajjati     ārammaṇapaccayā:    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ
kāyāyatanaṃ  ...  vatthuṃ  paccayā  cittaṃ  paṭisandhi . Nocittasaṃsaṭṭhasamuṭṭhānaṃ
Dhammaṃ    paccayā   cittasaṃsaṭṭhasamuṭṭhāno   dhammo   uppajjati   ārammaṇa-
paccayā:     cakkhāyatanaṃ     paccayā     cakkhuviññāṇasahagatā    khandhā
kāyāyatanaṃ  ...   cittaṃ   paccayā   sampayuttakā   khandhā vatthuṃ  paccayā
cittasaṃsaṭṭhasamuṭṭhānā khandhā paṭisandhikkhaṇe dvepi kātabbā.
     {232.1}   Nocittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ   paccayā   cittasaṃsaṭṭha-
samuṭṭhāno     ca    nocittasaṃsaṭṭhasamuṭṭhāno   ca   dhammā   uppajjanti
ārammaṇapaccayā:    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ   sampayuttakā
ca  khandhā  kāyāyatanaṃ  ...  vatthuṃ  paccayā  cittaṃ  sampayuttakā ca khandhā
paṭisandhikkhaṇe    ekaṃ    .     cittasaṃsaṭṭhasamuṭṭhānañca    nocittasaṃsaṭṭha-
samuṭṭhānañca   dhammaṃ   paccayā   cittasaṃsaṭṭhasamuṭṭhāno   dhammo  uppajjati
ārammaṇapaccayā:    cakkhuviññāṇasahagataṃ    ekaṃ   khandhañca   cakkhāyatanañca
cakkhuviññāṇañca  paccayā  dve  khandhā  dve  khandhe  ...  kāyaviññāṇa-
sahagataṃ   ...   cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ   khandhañca  cittañca  paccayā
dve  khandhā   dve   khandhe  ...  cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ  khandhañca
vatthuñca  paccayā   dve   khandhā  dve  khandhe ... Paṭisandhikkhaṇe  dve
kātabbā.
     {232.2}      Cittasaṃsaṭṭhasamuṭṭhānañca     nocittasaṃsaṭṭhasamuṭṭhānañca
dhammaṃ   paccayā   nocittasaṃsaṭṭhasamuṭṭhāno   dhammo  uppajjati   ārammaṇa-
paccayā:    cakkhuviññāṇasahagate   khandhe   ca   cakkhāyatanañca   paccayā
cakkhuviññāṇaṃ      kāyaviññāṇasahagate      ...     cittasaṃsaṭṭhasamuṭṭhāne
khandhe      ca      vatthuñca      paccayā     cittaṃ     paṭisandhikkhaṇe
Ekaṃ    .    cittasaṃsaṭṭhasamuṭṭhānañca    nocittasaṃsaṭṭhasamuṭṭhānañca    dhammaṃ
paccayā   cittasaṃsaṭṭhasamuṭṭhāno   ca   nocittasaṃsaṭṭhasamuṭṭhāno   ca  dhammā
uppajjanti    ārammaṇapaccayā:    cittasaṃsaṭṭhasamuṭṭhānaṃ    ekaṃ   khandhañca
vatthuñca  paccayā  dve  khandhā  cittañca  dve  khandhe ... Paṭisandhikkhaṇe
ekaṃ. Saṅkhittaṃ.
     [233]  Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava sabbattha nava
avigate nava.
     [234]   Cittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ  paccayā  cittasaṃsaṭṭhasamuṭṭhāno
dhammo  uppajjati  nahetupaccayā:  evaṃ  nava  pañhā kātabbā paccayavāre
pañcaviññāṇampi kātabbaṃ tīṇiyeva moho.
     [235]  Nahetuyā  nava  naārammaṇe  tīṇi naadhipatiyā nava naanantare
tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi    naupanissaye   tīṇi
napurejāte  nava  napacchājāte  nava  naāsevane  nava  nakamme  cattāri
navipāke  nava  naāhāre  ekaṃ  naindriye  ekaṃ  najhāne  nava namagge
nava   nasampayutte   tīṇi   navippayutte  pañca  nonatthiyā  tīṇi  novigate
tīṇi. Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 135-138. https://84000.org/tipitaka/read/roman_read.php?B=43&A=2706              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=2706              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=231&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=261              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]