ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                            Ajjhattikadukaṃ
                             paṭiccavāro
     [256]   Ajjhattikaṃ   dhammaṃ   paṭicca  ajjhattiko  dhammo  uppajjati
hetupaccayā:   paṭisandhikkhaṇe   cittaṃ   paṭicca   ajjhattikaṃ  kaṭattārūpaṃ .
Ajjhattikaṃ    dhammaṃ    paṭicca    bāhiro  dhammo  uppajjati  hetupaccayā:
cittaṃ   paṭicca   sampayuttakā   khandhā   cittasamuṭṭhānañca  rūpaṃ  paṭisandhik-
khaṇe   cittaṃ  paṭicca  sampayuttakā  khandhā  bāhiraṃ  kaṭattā  ca  rūpaṃ .
Ajjhattikaṃ   dhammaṃ  paṭicca  ajjhattiko  ca  bāhiro  ca  dhammā  uppajjanti
hetupaccayā:    paṭisandhikkhaṇe    cittaṃ    paṭicca    sampayuttakā  khandhā
ajjhattikañca    bāhirañca    kaṭattārūpaṃ    .    bāhiraṃ   dhammaṃ   paṭicca
bāhiro    dhammo   uppajjati  hetupaccayā:  bāhiraṃ  ekaṃ  khandhaṃ  paṭicca
dve   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
bāhiraṃ   ekaṃ   khandhaṃ   paṭicca   dve   khandhā   bāhiraṃ   kaṭattā   ca
rūpaṃ   dve   khandhe   ...   khandhe   paṭicca  vatthu vatthuṃ  paṭicca khandhā
Ekaṃ   mahābhūtaṃ   ...  mahābhūte  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ
upādārūpaṃ.
     {256.1}   Bāhiraṃ   dhammaṃ   paṭicca  ajjhattiko  dhammo  uppajjati
hetupaccayā:   bāhire   khandhe   paṭicca   cittaṃ  paṭisandhikkhaṇe  bāhire
khandhe   paṭicca   cittaṃ   ajjhattikaṃ   kaṭattā   ca   rūpaṃ   paṭisandhikkhaṇe
bāhiraṃ   vatthuṃ  paṭicca  cittaṃ   .   bāhiraṃ  dhammaṃ  paṭicca  ajjhattiko  ca
bāhiro   ca  dhammā   uppajjanti  hetupaccayā:   bāhiraṃ   ekaṃ   khandhaṃ
paṭicca    dve    khandhā   cittañca  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe
...   paṭisandhikkhaṇe  bāhiraṃ  ekaṃ  khandhaṃ  paṭicca  dve  khandhā  cittañca
ajjhattikañca    bāhirañca    kaṭattārūpaṃ    paṭisandhikkhaṇe   vatthuṃ   paṭicca
cittaṃ sampayuttakā ca khandhā.
     {256.2}   Ajjhattikañca   bāhirañca   dhammaṃ   paṭicca   ajjhattiko
dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe   cittañca  sampayuttake
ca   khandhe   paṭicca   ajjhattikaṃ   kaṭattārūpaṃ  .  ajjhattikañca  bāhirañca
dhammaṃ   paṭicca   bāhiro   dhammo  uppajjati  hetupaccayā:  bāhiraṃ  ekaṃ
khandhañca   cittañca   paṭicca   dve   khandhā  cittasamuṭṭhānañca  rūpaṃ  dve
khandhe  ...  cittañca  mahābhūte  ca  paṭicca  cittaṃ  cittasamuṭṭhānañca  rūpaṃ
paṭisandhikkhaṇe   bāhiraṃ   ekaṃ   khandhañca   cittañca  paṭicca  dve  khandhā
bāhiraṃ  kaṭattā  ca  rūpaṃ  cittañca  mahābhūte  ca  paṭicca bāhiraṃ kaṭattārūpaṃ
paṭisandhikkhaṇe  cittañca  vatthuñca  paṭicca  bāhirā  khandhā  .  ajjhattikañca
bāhirañca   dhammaṃ  paṭicca  ajjhattiko  ca  bāhiro  ca  dhammā  uppajjanti
Hetupaccayā:   paṭisandhikkhaṇe   bāhiraṃ   ekaṃ   khandhañca  cittañca  paṭicca
dve khandhā ajjhattikañca bāhirañca kaṭattārūpaṃ dve khandhe ....
     [257]   Ajjhattikaṃ   dhammaṃ   paṭicca   bāhiro   dhammo  uppajjati
ārammaṇapaccayā:   cittaṃ   paṭicca   sampayuttakā   khandhā   paṭisandhikkhaṇe
cittaṃ   paṭicca  sampayuttakā  khandhā   .   bāhiraṃ  dhammaṃ  paṭicca  bāhiro
dhammo   uppajjati   ārammaṇapaccayā:  bāhiraṃ  ekaṃ  khandhaṃ  paṭicca  dve
khandhā  dve  khandhe  ...  paṭisandhikkhaṇe  vatthuṃ  paṭicca  khandhā. Bāhiraṃ
dhammaṃ   paṭicca   ajjhattiko  dhammo  uppajjati  ārammaṇapaccayā:  bāhire
khandhe   paṭicca   cittaṃ   paṭisandhikkhaṇe   bāhire   khandhe  paṭicca  cittaṃ
paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ.
     {257.1}  Bāhiraṃ   dhammaṃ   paṭicca   ajjhattiko   ca  bāhiro  ca
dhammā    uppajjanti   ārammaṇapaccayā:    bāhiraṃ   ekaṃ  khandhaṃ  paṭicca
dve  khandhā   cittañca   dve   khandhe  ...  paṭisandhikkhaṇe bāhiraṃ ekaṃ
khandhaṃ   paṭicca  dve  khandhā  cittañca  dve  khandhe  ...  paṭisandhikkhaṇe
vatthuṃ    paṭicca    cittaṃ   sampayuttakā   ca   khandhā   .   ajjhattikañca
bāhirañca    dhammaṃ    paṭicca    bāhiro    dhammo  uppajjati  ārammaṇa-
paccayā:   bāhiraṃ  ekaṃ  khandhañca  cittañca  paṭicca  dve  khandhā  dve
khandhe   ...   paṭisandhikkhaṇe   bāhiraṃ   ekaṃ  khandhañca  cittañca  paṭicca
dve   khandhā  dve  khandhe  ...  paṭisandhikkhaṇe  bāhiraṃ  ekaṃ  khandhañca
cittañca vatthuñca paṭicca cittasampayuttakā khandhā. Saṅkhittaṃ.
     [258]   Hetuyā    nava   ārammaṇe   pañca   adhipatiyā   pañca
anantare    pañca    samanantare    pañca   sahajāte   nava   aññamaññe
pañca   nissaye   nava   upanissaye   pañca  purejāte  pañca  āsevane
pañca   kamme   nava   vipāke   nava   sabbattha   nava  sampayutte  pañca
vippayutte   nava   atthiyā   nava  natthiyā  pañca  vigate  pañca  avigate
nava.
     [259]   Ajjhattikaṃ   dhammaṃ   paṭicca  ajjhattiko  dhammo  uppajjati
nahetupaccayā:     ahetukapaṭisandhikkhaṇe     cittaṃ    paṭicca    ajjhattikaṃ
kaṭattārūpaṃ   .   ajjhattikaṃ   dhammaṃ   paṭicca   bāhiro  dhammo  uppajjati
nahetupaccayā:    ahetukaṃ    cittaṃ   paṭicca  sampayuttakā  khandhā  citta-
samuṭṭhānañca   rūpaṃ   ahetukapaṭisandhikkhaṇe   cittaṃ   paṭicca   sampayuttakā
khandhā   bāhiraṃ   kaṭattā   ca  rūpaṃ  vicikicchāsahagataṃ  uddhaccasahagataṃ  cittaṃ
paṭicca    vicikicchāsahagato    uddhaccasahagato    moho    .   ajjhattikaṃ
dhammaṃ   paṭicca   ajjhattiko  ca  bāhiro  ca  dhammā  uppajjanti  nahetu-
paccayā:   ahetukapaṭisandhikkhaṇe   cittaṃ   paṭicca   sampayuttakā   khandhā
ajjhattikañca bāhirañca kaṭattārūpaṃ.
     {259.1} Bāhiraṃ dhammaṃ paṭicca bāhiro dhammo uppajjati nahetupaccayā:
ahetukaṃ  bāhiraṃ  ekaṃ  khandhaṃ paṭicca dve khandhā  cittasamuṭṭhānañca rūpaṃ dve
khandhe   ...   ahetukapaṭisandhikkhaṇe  yāva  asaññasattā  vicikicchāsahagato
uddhaccasahagate    khandhe    paṭicca    vicikicchāsahagate    uddhaccasahagato
Moho    .   bāhiraṃ   dhammaṃ   paṭicca   ajjhattiko   dhammo   uppajjati
nahetupaccayā:   ahetuke   bāhire   khandhe   paṭicca   cittaṃ  ahetuka-
paṭisandhikkhaṇe   bāhire   khandhe   paṭicca   cittaṃ   ajjhattikaṃ   kaṭattā
ca rūpaṃ ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ.
     {259.2}   Bāhiraṃ   dhammaṃ   paṭicca   ajjhattiko  ca  bāhiro  ca
dhammā    uppajjanti   nahetupaccayā:   ahetukaṃ   bāhiraṃ   ekaṃ   khandhaṃ
paṭicca   dve   khandhā   cittañca   cittasamuṭṭhānañca   rūpaṃ  dve  khandhe
...   ahetukapaṭisandhikkhaṇe   bāhiraṃ   ekaṃ  khandhaṃ  paṭicca  dve  khandhā
cittañca     ajjhattikañca    bāhirañca    kaṭattārūpaṃ    ahetukapaṭisandhik-
khaṇe vatthuṃ paṭicca cittaṃ sampayuttakā  ca khandhā.
     {259.3}   Ajjhattikañca   bāhirañca   dhammaṃ   paṭicca   ajjhattiko
dhammo    uppajjati    nahetupaccayā:    ahetukapaṭisandhikkhaṇe    cittañca
sampayuttake   ca   khandhe  paṭicca  ajjhattikaṃ  kaṭattārūpaṃ  .  ajjhattikañca
bāhirañca   dhammaṃ   paṭicca   bāhiro   dhammo   uppajjati  nahetupaccayā:
ahetukaṃ    bāhiraṃ   ekaṃ   khandhañca   cittañca   paṭicca   dve   khandhā
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  ...  ahetukaṃ  cittañca  mahābhūte
ca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   ahetukapaṭisandhikkhaṇe   bāhiraṃ   ekaṃ
khandhañca   cittañca   paṭicca   dve  khandhā  bāhiraṃ   kaṭattā   ca   rūpaṃ
ahetukapaṭisandhikkhaṇe     cittañca     mahābhūte    ca    paṭicca   bāhiraṃ
kaṭattārūpaṃ     ahetukapaṭisandhikkhaṇe     cittañca     vatthuñca     paṭicca
bāhirā    khandhā    vicikicchāsahagate    uddhaccasahagate    khandhe    ca
Cittañca     paṭicca    vicikicchāsahagato    uddhaccasahagato    moho  .
Ajjhattikañca   bāhirañca   dhammaṃ   paṭicca   ajjhattiko   ca  bāhiro   ca
dhammā    uppajjanti    nahetupaccayā:    ahetukapaṭisandhikkhaṇe    bāhiraṃ
ekaṃ   khandhañca   cittañca   paṭicca  dve  khandhā  ajjhattikañca  bāhirañca
kaṭattārūpaṃ dve khandhe ....
     [260]   Ajjhattikaṃ   dhammaṃ   paṭicca  ajjhattiko  dhammo  uppajjati
naārammaṇapaccayā:     paṭisandhikkhaṇe     cittaṃ     paṭicca     ajjhattikaṃ
kaṭattā   rūpaṃ   .   ajjhattikaṃ  dhammaṃ  paṭicca  bāhiro  dhammo  uppajjati
naārammaṇapaccayā:   cittaṃ   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
cittaṃ  paṭicca  bāhiraṃ  kaṭattārūpaṃ  .  ajjhattikaṃ  dhammaṃ  paṭicca  ajjhattiko
ca   bāhiro   ca   dhammā  uppajjanti  naārammaṇapaccayā:  paṭisandhikkhaṇe
cittaṃ paṭicca ajjhattikañca bāhirañca kaṭattārūpaṃ.
     {260.1}  Bāhiraṃ   dhammaṃ   paṭicca   bāhiro   dhammo   uppajjati
naārammaṇapaccayā:    bāhire    khandhe    paṭicca    cittasamuṭṭhānaṃ  rūpaṃ
paṭisandhikkhaṇe   bāhire   khandhe   paṭicca    bāhiraṃ  kaṭattārūpaṃ  bāhire
khandhe  paṭicca  vatthu  ekaṃ  mahābhūtaṃ  yāva  asaññasattā  .  bāhiraṃ dhammaṃ
paṭicca   ajjhattiko   dhammo  uppajjati  naārammaṇapaccayā:  paṭisandhikkhaṇe
bāhire   khandhe  paṭicca  ajjhattikaṃ  kaṭattārūpaṃ  .  bāhiraṃ  dhammaṃ  paṭicca
ajjhattiko   ca   bāhiro   ca   dhammā   uppajjanti  naārammaṇapaccayā:
paṭisandhikkhaṇe    bāhire    khandhe    paṭicca    ajjhattikañca   bāhirañca
kaṭattārūpaṃ.
     {260.2}   Ajjhattikañca   bāhirañca   dhammaṃ   paṭicca   ajjhattiko
dhammo     uppajjati     naārammaṇapaccayā:    paṭisandhikkhaṇe    cittañca
sampayuttake   ca   khandhe  paṭicca  ajjhattikaṃ  kaṭattārūpaṃ  .  ajjhattikañca
bāhirañca   dhammaṃ   paṭicca  bāhiro  dhammo  uppajjati  naārammaṇapaccayā:
bāhire  khandhe  ca  cittañca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ cittañca mahābhūte
ca  paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   dve  .  ajjhattikañca
bāhirañca   dhammaṃ  paṭicca  ajjhattiko  ca  bāhiro  ca  dhammā  uppajjanti
naārammaṇapaccayā:   paṭisandhikkhaṇe   cittañca   sampayuttake   ca   khandhe
paṭicca ajjhattikañca bāhirañca kaṭattārūpaṃ. Saṅkhittaṃ.
     [261]  Nahetuyā  nava  naārammaṇe  nava naadhipatiyā nava naanantare
nava  sabbattha  nava  nakamme  tīṇi navipāke pañca naāhāre ekaṃ naindriye
ekaṃ.
     [262]   Ajjhattikaṃ   dhammaṃ   paṭicca   bāhiro   dhammo  uppajjati
najhānapaccayā:      cakkhuviññāṇaṃ     paṭicca     sampayuttakā     khandhā
kāyaviññāṇaṃ   ...  .  bāhiraṃ  dhammaṃ  paṭicca  bāhiro  dhammo  uppajjati
najhānapaccayā:   cakkhuviññāṇasahagataṃ   ekaṃ   khandhaṃ   paṭicca  dve  khandhā
dve  khandhe  ...  kāyaviññāṇasahagataṃ  ...  bāhiraṃ ... Āhārasamuṭṭhānaṃ
...  utusamuṭṭhānaṃ   ...  asaññasattānaṃ   ... .  Bāhiraṃ  dhammaṃ  paṭicca
ajjhattiko    dhammo    uppajjati    najhānapaccayā:   cakkhuviññāṇasahagate
khandhe    paṭicca    cakkhuviññāṇaṃ    kāyaviññāṇasahagate   khandhe   paṭicca
Kāyaviññāṇaṃ   .    bāhiraṃ   dhammaṃ   paṭicca  ajjhattiko  ca  bāhiro  ca
dhammā      uppajjanti    najhānapaccayā:    cakkhuviññāṇasahagataṃ     ekaṃ
khandhaṃ   paṭicca  dve  khandhā  cakkhuviññāṇañca  dve  khandhe  ...  kāya-
viññāṇasahagataṃ   ekaṃ   khandhaṃ   ...   .  ajjhattikañca  bāhirañca  dhammaṃ
paṭicca    bāhiro    dhammo   uppajjati   najhānapaccayā:   cakkhuviññāṇa-
sahagataṃ   ekaṃ   khandhañca   cakkhuviññāṇañca   paṭicca  dve  khandhā  dve
khandhe ... Kāyaviññāṇasahagataṃ ... .  Cakkaṃ.
     [263]    Najhāne    pañca   namagge   nava   nasampayutte   nava
navippayutte pañca nonatthiyā nava novigate nava.
     [264] Hetupaccayā naārammaṇe nava ... Naadhipatiyā nava.
                        Saṅkhittaṃ.
     [265]   Nahetupaccayā   ārammaṇe  pañca  ...  anantare  pañca
samanantare pañca sahajāte nava. Saṅkhittaṃ.
               Sahajātavāropi paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 149-156. https://84000.org/tipitaka/read/roman_read.php?B=43&A=2985              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=2985              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=256&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=302              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]