ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                            Ajjhattikadukaṃ
                             paṭiccavāro
     [256]   Ajjhattikaṃ   dhammaṃ   paṭicca  ajjhattiko  dhammo  uppajjati
hetupaccayā:   paṭisandhikkhaṇe   cittaṃ   paṭicca   ajjhattikaṃ  kaṭattārūpaṃ .
Ajjhattikaṃ    dhammaṃ    paṭicca    bāhiro  dhammo  uppajjati  hetupaccayā:
cittaṃ   paṭicca   sampayuttakā   khandhā   cittasamuṭṭhānañca  rūpaṃ  paṭisandhik-
khaṇe   cittaṃ  paṭicca  sampayuttakā  khandhā  bāhiraṃ  kaṭattā  ca  rūpaṃ .
Ajjhattikaṃ   dhammaṃ  paṭicca  ajjhattiko  ca  bāhiro  ca  dhammā  uppajjanti
hetupaccayā:    paṭisandhikkhaṇe    cittaṃ    paṭicca    sampayuttakā  khandhā
ajjhattikañca    bāhirañca    kaṭattārūpaṃ    .    bāhiraṃ   dhammaṃ   paṭicca
bāhiro    dhammo   uppajjati  hetupaccayā:  bāhiraṃ  ekaṃ  khandhaṃ  paṭicca
dve   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
bāhiraṃ   ekaṃ   khandhaṃ   paṭicca   dve   khandhā   bāhiraṃ   kaṭattā   ca
rūpaṃ   dve   khandhe   ...   khandhe   paṭicca  vatthu vatthuṃ  paṭicca khandhā

--------------------------------------------------------------------------------------------- page150.

Ekaṃ mahābhūtaṃ ... mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {256.1} Bāhiraṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati hetupaccayā: bāhire khandhe paṭicca cittaṃ paṭisandhikkhaṇe bāhire khandhe paṭicca cittaṃ ajjhattikaṃ kaṭattā ca rūpaṃ paṭisandhikkhaṇe bāhiraṃ vatthuṃ paṭicca cittaṃ . bāhiraṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā: bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca ajjhattikañca bāhirañca kaṭattārūpaṃ paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. {256.2} Ajjhattikañca bāhirañca dhammaṃ paṭicca ajjhattiko dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca ajjhattikaṃ kaṭattārūpaṃ . ajjhattikañca bāhirañca dhammaṃ paṭicca bāhiro dhammo uppajjati hetupaccayā: bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... cittañca mahābhūte ca paṭicca cittaṃ cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā bāhiraṃ kaṭattā ca rūpaṃ cittañca mahābhūte ca paṭicca bāhiraṃ kaṭattārūpaṃ paṭisandhikkhaṇe cittañca vatthuñca paṭicca bāhirā khandhā . ajjhattikañca bāhirañca dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti

--------------------------------------------------------------------------------------------- page151.

Hetupaccayā: paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā ajjhattikañca bāhirañca kaṭattārūpaṃ dve khandhe .... [257] Ajjhattikaṃ dhammaṃ paṭicca bāhiro dhammo uppajjati ārammaṇapaccayā: cittaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā . bāhiraṃ dhammaṃ paṭicca bāhiro dhammo uppajjati ārammaṇapaccayā: bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe ... paṭisandhikkhaṇe vatthuṃ paṭicca khandhā. Bāhiraṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati ārammaṇapaccayā: bāhire khandhe paṭicca cittaṃ paṭisandhikkhaṇe bāhire khandhe paṭicca cittaṃ paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. {257.1} Bāhiraṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā: bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca dve khandhe ... paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca dve khandhe ... paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā . ajjhattikañca bāhirañca dhammaṃ paṭicca bāhiro dhammo uppajjati ārammaṇa- paccayā: bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca vatthuñca paṭicca cittasampayuttakā khandhā. Saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page152.

[258] Hetuyā nava ārammaṇe pañca adhipatiyā pañca anantare pañca samanantare pañca sahajāte nava aññamaññe pañca nissaye nava upanissaye pañca purejāte pañca āsevane pañca kamme nava vipāke nava sabbattha nava sampayutte pañca vippayutte nava atthiyā nava natthiyā pañca vigate pañca avigate nava. [259] Ajjhattikaṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati nahetupaccayā: ahetukapaṭisandhikkhaṇe cittaṃ paṭicca ajjhattikaṃ kaṭattārūpaṃ . ajjhattikaṃ dhammaṃ paṭicca bāhiro dhammo uppajjati nahetupaccayā: ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā citta- samuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā bāhiraṃ kaṭattā ca rūpaṃ vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho . ajjhattikaṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti nahetu- paccayā: ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā ajjhattikañca bāhirañca kaṭattārūpaṃ. {259.1} Bāhiraṃ dhammaṃ paṭicca bāhiro dhammo uppajjati nahetupaccayā: ahetukaṃ bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe yāva asaññasattā vicikicchāsahagato uddhaccasahagate khandhe paṭicca vicikicchāsahagate uddhaccasahagato

--------------------------------------------------------------------------------------------- page153.

Moho . bāhiraṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati nahetupaccayā: ahetuke bāhire khandhe paṭicca cittaṃ ahetuka- paṭisandhikkhaṇe bāhire khandhe paṭicca cittaṃ ajjhattikaṃ kaṭattā ca rūpaṃ ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. {259.2} Bāhiraṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti nahetupaccayā: ahetukaṃ bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca ajjhattikañca bāhirañca kaṭattārūpaṃ ahetukapaṭisandhik- khaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. {259.3} Ajjhattikañca bāhirañca dhammaṃ paṭicca ajjhattiko dhammo uppajjati nahetupaccayā: ahetukapaṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca ajjhattikaṃ kaṭattārūpaṃ . ajjhattikañca bāhirañca dhammaṃ paṭicca bāhiro dhammo uppajjati nahetupaccayā: ahetukaṃ bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukaṃ cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā bāhiraṃ kaṭattā ca rūpaṃ ahetukapaṭisandhikkhaṇe cittañca mahābhūte ca paṭicca bāhiraṃ kaṭattārūpaṃ ahetukapaṭisandhikkhaṇe cittañca vatthuñca paṭicca bāhirā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca

--------------------------------------------------------------------------------------------- page154.

Cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho . Ajjhattikañca bāhirañca dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti nahetupaccayā: ahetukapaṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā ajjhattikañca bāhirañca kaṭattārūpaṃ dve khandhe .... [260] Ajjhattikaṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati naārammaṇapaccayā: paṭisandhikkhaṇe cittaṃ paṭicca ajjhattikaṃ kaṭattā rūpaṃ . ajjhattikaṃ dhammaṃ paṭicca bāhiro dhammo uppajjati naārammaṇapaccayā: cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cittaṃ paṭicca bāhiraṃ kaṭattārūpaṃ . ajjhattikaṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti naārammaṇapaccayā: paṭisandhikkhaṇe cittaṃ paṭicca ajjhattikañca bāhirañca kaṭattārūpaṃ. {260.1} Bāhiraṃ dhammaṃ paṭicca bāhiro dhammo uppajjati naārammaṇapaccayā: bāhire khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe bāhire khandhe paṭicca bāhiraṃ kaṭattārūpaṃ bāhire khandhe paṭicca vatthu ekaṃ mahābhūtaṃ yāva asaññasattā . bāhiraṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati naārammaṇapaccayā: paṭisandhikkhaṇe bāhire khandhe paṭicca ajjhattikaṃ kaṭattārūpaṃ . bāhiraṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti naārammaṇapaccayā: paṭisandhikkhaṇe bāhire khandhe paṭicca ajjhattikañca bāhirañca kaṭattārūpaṃ.

--------------------------------------------------------------------------------------------- page155.

{260.2} Ajjhattikañca bāhirañca dhammaṃ paṭicca ajjhattiko dhammo uppajjati naārammaṇapaccayā: paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca ajjhattikaṃ kaṭattārūpaṃ . ajjhattikañca bāhirañca dhammaṃ paṭicca bāhiro dhammo uppajjati naārammaṇapaccayā: bāhire khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe dve . ajjhattikañca bāhirañca dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti naārammaṇapaccayā: paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca ajjhattikañca bāhirañca kaṭattārūpaṃ. Saṅkhittaṃ. [261] Nahetuyā nava naārammaṇe nava naadhipatiyā nava naanantare nava sabbattha nava nakamme tīṇi navipāke pañca naāhāre ekaṃ naindriye ekaṃ. [262] Ajjhattikaṃ dhammaṃ paṭicca bāhiro dhammo uppajjati najhānapaccayā: cakkhuviññāṇaṃ paṭicca sampayuttakā khandhā kāyaviññāṇaṃ ... . bāhiraṃ dhammaṃ paṭicca bāhiro dhammo uppajjati najhānapaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe ... kāyaviññāṇasahagataṃ ... bāhiraṃ ... Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ... . Bāhiraṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati najhānapaccayā: cakkhuviññāṇasahagate khandhe paṭicca cakkhuviññāṇaṃ kāyaviññāṇasahagate khandhe paṭicca

--------------------------------------------------------------------------------------------- page156.

Kāyaviññāṇaṃ . bāhiraṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti najhānapaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā cakkhuviññāṇañca dve khandhe ... kāya- viññāṇasahagataṃ ekaṃ khandhaṃ ... . ajjhattikañca bāhirañca dhammaṃ paṭicca bāhiro dhammo uppajjati najhānapaccayā: cakkhuviññāṇa- sahagataṃ ekaṃ khandhañca cakkhuviññāṇañca paṭicca dve khandhā dve khandhe ... Kāyaviññāṇasahagataṃ ... . Cakkaṃ. [263] Najhāne pañca namagge nava nasampayutte nava navippayutte pañca nonatthiyā nava novigate nava. [264] Hetupaccayā naārammaṇe nava ... Naadhipatiyā nava. Saṅkhittaṃ. [265] Nahetupaccayā ārammaṇe pañca ... anantare pañca samanantare pañca sahajāte nava. Saṅkhittaṃ. Sahajātavāropi paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 149-156. https://84000.org/tipitaka/read/roman_read.php?B=43&A=2985&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=2985&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=256&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=302              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]