ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [266]   Ajjhattikaṃ   dhammaṃ  paccayā  ajjhattiko  dhammo  uppajjati
hetupaccayā:     tīṇi    paṭiccasadisā    .    bāhiraṃ   dhammaṃ   paccayā
bāhiro   dhammo   uppajjati  hetupaccayā:  bāhiraṃ  ekaṃ  khandhaṃ  paccayā
dve   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
dvepi      kātabbā      yāva     ajjhattikā     mahābhūtā    vatthuṃ
Paccayā   bāhirā   khandhā   .   bāhiraṃ   dhammaṃ   paccayā   ajjhattiko
dhammo    uppajjati   hetupaccayā:   bāhire   khandhe   paccayā   cittaṃ
vatthuṃ   paccayā   cittaṃ   paṭisandhikkhaṇe   dvepi   kātabbā   .  bāhiraṃ
dhammaṃ    paccayā   ajjhattiko   ca   bāhiro   ca   dhammā   uppajjanti
hetupaccayā:    bāhiraṃ    ekaṃ    khandhaṃ    paccayā    dve    khandhā
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   vatthuṃ   paccayā   cittaṃ
sampayuttakā ca khandhā paṭisandhikkhaṇe dvepi kātabbā.
     {266.1}   Ajjhattikañca   bāhirañca   dhammaṃ   paccayā  ajjhattiko
dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe   cittañca  sampayuttake
ca   khandhe   paccayā   ajjhattikaṃ  kaṭattārūpaṃ  .  ajjhattikañca  bāhirañca
dhammaṃ   paccayā   bāhiro  dhammo  uppajjati  hetupaccayā:  bāhiraṃ  ekaṃ
khandhañca    cittañca    paccayā    dve   khandhā   cittasamuṭṭhānañca  rūpaṃ
cittañca   mahābhūte   ca   paccayā  cittasamuṭṭhānaṃ  rūpaṃ  cittañca  vatthuñca
paccayā  bāhirā  khandhā  paṭisandhikkhaṇe  tīṇipi  kātabbā  .  ajjhattikañca
bāhirañca  dhammaṃ  paccayā  ajjhattiko  ca  bāhiro  ca  dhammā  uppajjanti
hetupaccayā:   paṭisandhikkhaṇe   bāhiraṃ   ekaṃ  khandhañca  cittañca  paccayā
dve khandhā ajjhattikañca bāhirañca kaṭattārūpaṃ dve khandhe ....
     [267]    Ajjhattikaṃ    dhammaṃ    paccayā    ajjhattiko    dhammo
uppajjati     ārammaṇapaccayā:    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ
Kāyāyatanaṃ  ...  .  ajjhattikaṃ  dhammaṃ  paccayā  bāhiro  dhammo uppajjati
ārammaṇapaccayā:       cakkhāyatanañca      cakkhuviññāṇañca      paccayā
cakkhuviññāṇasahagatā    khandhā    kāyāyatanañca    ...   cittaṃ   paccayā
sampayuttakā   khandhā   paṭisandhikkhaṇe   .pe.   ajjhattikaṃ  dhammaṃ  paccayā
ajjhattiko   ca   bāhiro   ca   dhammā   uppajjanti   ārammaṇapaccayā:
cakkhāyatanaṃ     paccayā     cakkhuviññāṇaṃ    sampayuttakā    ca    khandhā
kāyāyatanaṃ   ...  .  bāhiraṃ  dhammaṃ  paccayā  bāhiro  dhammo  uppajjati
ārammaṇapaccayā:   bāhiraṃ   ekaṃ   khandhaṃ   paccayā  dve  khandhā  dve
khandhe ... Paṭisandhikkhaṇe vatthuṃ paccayā bāhirā khandhā.
     {267.1}  Bāhiraṃ  dhammaṃ   paccayā   ajjhattiko   dhammo uppajjati
ārammaṇapaccayā:   bāhire   khandhe   paccayā   cittaṃ vatthuṃ paccayā cittaṃ
paṭisandhikkhaṇe   dvepi   kātabbā  .  bāhiraṃ  dhammaṃ  paccayā  ajjhattiko
ca  bāhiro  ca   dhammā   uppajjanti   ārammaṇapaccayā:  vatthuṃ  paccayā
cittaṃ   sampayuttakā   ca  khandhā  paṭisandhikkhaṇe  ekaṃ   .   ajjhattikañca
bāhirañca  dhammaṃ  paccayā  ajjhattiko  dhammo  uppajjati  ārammaṇapaccayā:
cakkhuviññāṇasahagate   khandhe   ca   cakkhāyatanañca   paccayā   cakkhuviññāṇaṃ
kāyaviññāṇasahagate ....
     {267.2}    Ajjhattikañca   bāhirañca   dhammaṃ   paccayā   bāhiro
dhammo       uppajjati       ārammaṇapaccayā:       cakkhuviññāṇasahagataṃ
ekaṃ       khandhañca      cakkhāyatanañca     cakkhuviññāṇañca     paccayā
dve    khandhā    dve    khandhe    ...    kāyaviññāṇasahagataṃ   ...
Bāhiraṃ    ekaṃ    khandhañca    cittañca   paccayā   dve   khandhā  dve
khandhe    ...    cittañca    vatthuñca    paccayā    bāhirā    khandhā
paṭisandhikkhaṇe       dvepi       kātabbā       .      ajjhattikañca
bāhirañca    dhammaṃ    paccayā   ajjhattiko   ca   bāhiro   ca   dhammā
uppajjanti       ārammaṇapaccayā:       cakkhuviññāṇasahagataṃ       ekaṃ
khandhañca    cakkhāyatanañca    paccayā    dve    khandhā   cakkhuviññāṇañca
dve khandhe .... Saṅkhittaṃ.
     [268]   Hetuyā    nava    ārammaṇe   nava   adhipatiyā   pañca
anantare     nava     samanantare    nava   sahajāte   nava   aññamaññe
nava   nissaye   nava   upanissaye  nava  purejāte  nava  āsevane  nava
kamme nava sabbattha nava avigate nava.
     [269]   Ajjhattikaṃ   dhammaṃ  paccayā  ajjhattiko  dhammo  uppajjati
nahetupaccayā:     ahetukapaṭisandhikkhaṇe    cittaṃ    paccayā    ajjhattikaṃ
kaṭattārūpaṃ   cakkhāyatanaṃ   paccayā   cakkhuviññāṇaṃ   .  saṅkhittaṃ  .  evaṃ
navapi    pañhā   kātabbā   pañcaviññāṇampi   pavesetabbaṃ   tīṇi   yeva
moho.
     [270]   Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā   nava
naanantare   nava   nasamanantare   nava   naaññamaññe   nava   naupanissaye
nava   napurejāte   nava   napacchājāte  nava  naāsevane  nava  nakamme
tīṇi    navipāke   pañca   naāhāre   ekaṃ  naindriye  ekaṃ  najhāne
nava     namagge    nava    nasampayutte    nava    navippayutte    pañca
Nonatthiyā          nava         novigate         nava        .
Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 156-160. https://84000.org/tipitaka/read/roman_read.php?B=43&A=3136              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=3136              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=266&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=303              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]