ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page19.

Cittadukaṃ paṭiccavāro [40] Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā: cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhik- khaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ . nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā: nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca .pe. nocittaṃ dhammaṃ paṭicca citto dhammo uppajjati hetupaccayā: nocitte khandhe paṭicca cittaṃ paṭisandhikkhaṇe nocitte khandhe paṭicca cittaṃ paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. {40.1} Nocittaṃ dhammaṃ paṭicca citto ca nocitto ca dhammā uppajjanti hetupaccayā: nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca kaṭattā ca rūpaṃ dve khandhe paṭicca eko khandho cittañca kaṭattā ca rūpaṃ paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā . Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati

--------------------------------------------------------------------------------------------- page20.

Hetupaccayā: nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā. [41] Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati ārammaṇa- paccayā: cittaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe .pe. Nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati ārammaṇapaccayā: nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā . nocittaṃ dhammaṃ paṭicca citto dhammo uppajjati ārammaṇapaccayā: nocitte khandhe paṭicca cittaṃ paṭisandhikkhaṇe nocitte khandhe paṭicca cittaṃ paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. {41.1} Nocittaṃ dhammaṃ paṭicca citto ca nocitto ca dhammā uppajjanti ārammaṇapaccayā: nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca dve khandhe paṭicca ... paṭisandhikkhaṇe nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā . cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati ārammaṇapaccayā: nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... Paṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā. Saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page21.

[42] Hetuyā pañca ārammaṇe pañca adhipatiyā pañca anantare pañca samanantare pañca sahajāte pañca aññamaññe pañca nissaye pañca upanissaye pañca purejāte pañca āsevane pañca kamme pañca vipāke pañca āhāre pañca indriye pañca jhāne pañca magge pañca sampayutte pañca vippayutte pañca atthiyā pañca natthiyā pañca vigate pañca avigate pañca. [43] Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati nahetupaccayā: ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe cittaṃ vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho . nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati nahetupaccayā: ahetukaṃ nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. {43.1} Nocittaṃ dhammaṃ paṭicca citto dhammo uppajjati nahetupaccayā: ahetuke nocitte khandhe paṭicca cittaṃ ahetuka- paṭisandhikkhaṇe nocitte khandhe paṭicca cittaṃ ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ . nocittaṃ dhammaṃ paṭicca citto ca nocitto ca dhammā uppajjanti nahetupaccayā: ahetukaṃ nocittaṃ ekaṃ khandhaṃ

--------------------------------------------------------------------------------------------- page22.

Paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ dve khandhe .pe. ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. {43.2} Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati nahetupaccayā: ahetukaṃ nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetuka- paṭisandhikkhaṇe nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ dve khandhe ... Ahetukapaṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā vicikicchāsahagataṃ uddhaccasahagataṃ cittañca sampayuttake ca khandhe paṭicca vicikicchāsahagato uddhacca- sahagato moho. [44] Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati naārammaṇa- paccayā: cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati naārammaṇapaccayā: nocitte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi yāva asaññasattā . Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati naārammaṇapaccayā: cittañca sampayuttake ca khandhe paṭicca citta- samuṭṭhānaṃ rūpaṃ cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca kaṭattārūpaṃ cittañca mahābhūte ca paṭicca kaṭattārūpaṃ. [45] Nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati

--------------------------------------------------------------------------------------------- page23.

Naadhipatipaccayā: pañca . naanantarapaccayā: .pe. Naupanissayapaccayā: tīṇi. [46] Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati napurejāta- paccayā: arūpe cittaṃ paṭicca sampayuttakā khandhā cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ . nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati napurejātapaccayā: arūpe nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe .pe. nocitte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi yāva asaññasattā . nocittaṃ dhammaṃ paṭicca citto dhammo uppajjati napurejātapaccayā: arūpe nocitte khandhe paṭicca cittaṃ paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. {46.1} Nocittaṃ dhammaṃ paṭicca citto ca nocitto ca dhammā uppajjanti napurejātapaccayā: arūpe nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā . cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati napurejātapaccayā: arūpe nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve khandhe ... Nocitte khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā paṭisandhikkhaṇe cittañca sampayuttake khandhe ca paṭicca kaṭattārūpaṃ

--------------------------------------------------------------------------------------------- page24.

Cittañca mahābhūte ca paṭicca kaṭattārūpaṃ . napacchājātapaccayā: naāsevanapaccayā:. [47] Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati nakammapaccayā: cittaṃ paṭicca sampayuttakā cetanā . nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati nakammapaccayā: nocitte khandhe paṭicca sampayuttakā cetanā bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... . Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati nakammapaccayā: nocitte khandhe ca cittañca paṭicca sampayuttakā cetanā. Saṅkhittaṃ. [48] Nahetuyā pañca naārammaṇe tīṇi naadhipatiyā pañca naanantare tīṇi nasamantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte pañca napacchājāte pañca naāsevane pañca nakamme tīṇi navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne pañca namagge pañca nasampayutte tīṇi navippayutte pañca nonatthiyā tīṇi novigate tīṇi. [49] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā pañca. Saṅkhittaṃ. [50] Nahetupaccayā ārammaṇe pañca ... anantare pañca sabbattha pañca magge tīṇi avigate pañca. Sahajātavāro paṭiccavārasadiso.

--------------------------------------------------------------------------------------------- page25.

Paccayavāro [51] Cittaṃ dhammaṃ paccayā nocitto dhammo uppajjati hetupaccayā: cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhi . Nocittaṃ dhammaṃ paccayā nocitto dhammo uppajjati hetupaccayā: nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .pe. paṭisandhi yāva mahābhūtā vatthuṃ paccayā nocittā khandhā . nocittaṃ dhammaṃ paccayā citto dhammo uppajjati hetu- paccayā: nocitte khandhe paccayā cittaṃ vatthuṃ paccayā cittaṃ paṭisandhikkhaṇe nocitte khandhe paccayā cittaṃ paṭisandhikkhaṇe vatthuṃ paccayā cittaṃ. {51.1} Nocittaṃ dhammaṃ paccayā citto ca nocitto ca dhammā uppajjanti hetupaccayā: nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ dve khandhe ... vatthuṃ paccayā cittañca sampayuttakā ca khandhā paṭisandhikkhaṇe nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittañca kaṭattā ca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paccayā cittañca sampayuttakā ca khandhā . cittañca nocittañca dhammaṃ paccayā nocitto dhammo uppajjati hetupaccayā: nocittaṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... cittañca vatthuñca paccayā nocittā khandhā paṭisandhik- khaṇe nocittaṃ ekaṃ khandhañca cittañca paccayā dve khandhā

--------------------------------------------------------------------------------------------- page26.

Kaṭattā ca rūpaṃ dve khandhe ... paṭisandhikkhaṇe cittañca vatthuñca paccayā nocittā khandhā. [52] Cittaṃ dhammaṃ paccayā nocitto dhammo uppajjati ārammaṇapaccayā: ekaṃ paṭiccasadisaṃ . nocittaṃ dhammaṃ paccayā nocitto dhammo uppajjati ārammaṇapaccayā: nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā dve khandhe .pe. paṭisandhikkhaṇe vatthuṃ paccayā nocittā khandhā cakkhāyatanaṃ paccayā cakkhu- viññāṇasahagatā khandhā kāyāyatanaṃ paccayā kāyaviññāṇa- sahagatā khandhā vatthuṃ paccayā nocittā khandhā. {52.1} Nocittaṃ dhammaṃ paccayā citto dhammo uppajjati ārammaṇapaccayā: nocitte khandhe paccayā cittaṃ vatthuṃ paccayā cittaṃ paṭisandhikkhaṇe nocitte khandhe paccayā cittaṃ paṭisandhikkhaṇe vatthuṃ paccayā cittaṃ cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ . nocittaṃ dhammaṃ paccayā citto ca nocitto ca dhammā uppajjanti ārammaṇapaccayā: nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittañca dve khandhe ... Vatthuṃ paccayā cittañca sampayuttakā ca khandhā paṭisandhikkhaṇe vatthuṃ paccayā cittañca sampayuttakā ca khandhā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā kāyāyatanaṃ paccayā kāyaviññāṇaṃ sampayuttakā ca khandhā . cittañca nocittañca dhammaṃ paccayā nocitto dhammo uppajjati ārammaṇapaccayā:

--------------------------------------------------------------------------------------------- page27.

Nocittaṃ ekaṃ khandhañca cittañca paccayā dve khandhā dve khandhe ... Cittañca vatthuñca paccayā nocittā khandhā paṭisandhikkhaṇe cittañca vatthuñca paccayā nocittā khandhā cakkhāyatanañca cakkhuviññāṇañca paccayā cakkhuviññāṇasahagatā khandhā kāyāyatanañca ... Saṅkhittaṃ. [53] Hetuyā pañca ārammaṇe pañca adhipatiyā pañca sabbattha pañca avigate pañca. [54] Cittaṃ dhammaṃ paccayā nocitto dhammo uppajjati nahetupaccayā: ahetukaṃ cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paccayā vicikicchāsahagato uddhaccasahagato moho . nocittaṃ dhammaṃ paccayā nocitto dhammo uppajjati nahetupaccayā: ahetukaṃ nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhi yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā kāyāyatanaṃ paccayā kāyaviññāṇasahagatā khandhā vatthuṃ paccayā ahetukā nocittā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. {54.1} Nocittaṃ dhammaṃ paccayā citto dhammo uppajjati nahetupaccayā: ahetuke nocitte khandhe paccayā cittaṃ vatthuṃ paccayā cittaṃ ahetukapaṭisandhi .pe. ahetukapaṭisandhikkhaṇe vatthuṃ

--------------------------------------------------------------------------------------------- page28.

Paccayā cittaṃ cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā .pe. nocittaṃ dhammaṃ paccayā citto ca nocitto ca dhammā uppajjanti nahetupaccayā: ahetukaṃ nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ dve khandhe .pe. vatthuṃ paccayā cittañca sampayuttakā ca khandhā ahetukapaṭisandhi .pe. ahetukapaṭisandhikkhaṇe vatthuṃ paccayā cittañca sampayuttakā ca khandhā cakkhāyatanaṃ paccayā .pe. kāyāyatanaṃ .pe. cittañca nocittañca dhammaṃ paccayā nocitto dhammo uppajjati nahetu- paccayā: ahetukaṃ nocittaṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .pe. cittañca vatthuñca paccayā nocittā khandhā ahetukapaṭisandhikkhaṇe cittañca vatthuñca paccayā nocittā khandhā cakkhāyatanañca cakkhuviññāṇañca paccayā cakkhuviññāṇasahagatā khandhā kāyāyatanañca .pe. vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paccayā vicikicchāsahagato uddhacca- sahagato moho. Saṅkhittaṃ. [55] Nahetuyā pañca naārammaṇe tīṇi naadhipatiyā pañca naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte pañca napacchājāte pañca naāsevane pañca nakamme tīṇi navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne pañca namagge pañca nasampayutte tīṇi

--------------------------------------------------------------------------------------------- page29.

Navippayutte pañca nonatthiyā tīṇi novigate tīṇi. [56] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā pañca. Saṅkhittaṃ. [57] Nahetupaccayā ārammaṇe pañca ... anantare pañca sabbattha pañca magge tīṇi avigate pañca. Nissayavāro paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 19-29. https://84000.org/tipitaka/read/roman_read.php?B=43&A=363&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=363&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=40&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=70              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]