ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [310]  Upādā   dhammaṃ   paccayā   noupādā   dhammo uppajjati
hetupaccayā:   vatthuṃ    paccayā    noupādā    khandhā   paṭisandhikkhaṇe
.pe.    noupādā    dhammaṃ   paccayā   noupādā   dhammo  uppajjati
hetupaccayā:     tīṇi    .    noupādāmūlake    tīṇipi    paṭiccasadisā
ninnānākaraṇā  .  upādā  ca  noupādā  ca  dhammaṃ  paccayā noupādā
dhammo   uppajjati   hetupaccayā:   noupādā   ekaṃ  khandhañca  vatthuñca
paccayā tayo khandhā dve khandhe ... Paṭisandhi.
     [311]  Upādā   dhammaṃ   paccayā   noupādā  dhammo  uppajjati
ārammaṇapaccayā:    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ    kāyāyatanaṃ
paccayā   kāyaviññāṇaṃ   vatthuṃ   paccayā  noupādā  khandhā  paṭisandhi .
Noupādā     dhammaṃ     paccayā     noupādā    dhammo    uppajjati
ārammaṇapaccayā:   ekaṃ   paṭiccasadisaṃ   .   upādā  ca  noupādā  ca
dhammaṃ    paccayā    noupādā    dhammo   uppajjati   ārammaṇapaccayā:
Cakkhuviññāṇasahagataṃ    ekaṃ    khandhañca    cakkhāyatanañca   paccayā   tayo
khandhā   dve   khandhe  ...  kāyaviññāṇasahagataṃ  ...  noupādā  ekaṃ
khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhi.
                        Saṅkhittaṃ.
     [312]   Hetuyā    pañca    ārammaṇe   tīṇi   adhipatiyā  pañca
anantare     tīṇi    samanantare    tīṇi   sahajāte   pañca   aññamaññe
pañca   nissaye   pañca   upanissaye   tīṇi   purejāte  tīṇi  āsevane
tīṇi kamme pañca. Evaṃ gaṇetabbaṃ. Avigate pañca.
     [313]  Upādā   dhammaṃ   paccayā   noupādā   dhammo uppajjati
nahetupaccayā:     cakkhāyatanaṃ     paccayā    cakkhuviññāṇaṃ    kāyāyatanaṃ
paccayā   kāyaviññāṇaṃ  vatthuṃ   paccayā   ahetukā   noupādā   khandhā
ahetukapaṭisandhikkhaṇe    vatthuṃ    paccayā    vicikicchāsahagato    uddhacca-
sahagato   moho   .   noupādā   dhammaṃ  paccayā  noupādā  dhammo
uppajjati   nahetupaccayā:   ahetukaṃ   noupādā   ekaṃ  khandhaṃ  paccayā
tayo  khandhā  noupādā  ca  cittasamuṭṭhānaṃ rūpaṃ dve khandhe ... Ahetuka-
paṭisandhikkhaṇe   ekaṃ   mahābhūtaṃ   yāva   asaññasattā   vicikicchāsahagate
uddhaccasahagate    khandhe    paccayā    vicikicchāsahagato   uddhaccasahagato
moho.
     {313.1}  Tīṇipi   paṭiccasadisā   ninnānākaraṇaṃ   .   upādā  ca
noupādā  ca  dhammaṃ  paccayā  noupādā  dhammo uppajjati nahetupaccayā:
cakkhuviññāṇasahagataṃ   ekaṃ   khandhañca  cakkhāyatanañca  paccayā  tayo  khandhā
Dve   khandhe  ...   kāyaviññāṇasahagataṃ   ...  noupādā ekaṃ khandhañca
vatthuñca   paccayā   tayo   khandhā   dve   khandhe   ... Paṭisandhikkhaṇe
vicikicchāsahagate    uddhaccasahagate    khandhe    ca    vatthuñca   paccayā
vicikicchāsahagato   uddhaccasahagato   moho   .  ...  naārammaṇapaccayā:
tīṇi naāsevanapaccayā: pañca.
     [314]  Upādā   dhammaṃ   paccayā   noupādā  dhammo  uppajjati
nakammapaccayā:  vatthuṃ  paccayā  noupādā  cetanā  .  noupādā  dhammaṃ
paccayā   noupādā    dhammo    uppajjati  nakammapaccayā:   noupādā
khandhe  paccayā  sampayuttakā  cetanā  bāhiraṃ  ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ  ...  dve  mahābhūte  paccayā  dve mahābhūtā. Noupādā
dhammaṃ  paccayā  upādā  dhammo  uppajjati  nakammapaccayā:  bāhire  ...
Āhārasamuṭṭhāne  ...  utusamuṭṭhāne  mahābhūte  paccayā  upādārūpaṃ .
Noupādā  dhammaṃ  paccayā  upādā  ca  noupādā  ca  dhammā uppajjanti
nakammapaccayā:   bāhiraṃ  ...   āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ ekaṃ
mahābhūtaṃ  paccayā  tayo  mahābhūtā  upādā  ca  rūpaṃ dve .... Upādā
ca   noupādā   ca   dhammaṃ   paccayā   noupādā   dhammo   uppajjati
nakammapaccayā:   noupādā   khandhe   ca   vatthuñca  paccayā  noupādā
cetanā   .   ...   navipākapaccayā:   pañca   naāhārapaccayā:   tīṇi
naindriyapaccayā: tīṇi.
     [315]   Upādā   dhammaṃ   paccayā  noupādā  dhammo  uppajjati
Najhānapaccayā:     cakkhāyatanaṃ     paccayā    cakkhuviññāṇaṃ    kāyāyatanaṃ
paccayā    kāyaviññāṇaṃ   .   noupādā   dhammaṃ   paccayā   noupādā
dhammo     uppajjati     najhānapaccayā:     pañcaviññāṇasahagataṃ     ekaṃ
khandhaṃ  paccayā  tayo  khandhā dve khandhe ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ
...   utusamuṭṭhānaṃ  ...  asaññasattānaṃ  dve  mahābhūte  paccayā  dve
mahābhūtā   .   noupādā   dhammaṃ   paccayā  upādā  dhammo  uppajjati
najhānapaccayā:  bāhire  ...  āhārasamuṭṭhāne  ... Utusamuṭṭhāne ...
Asaññasattānaṃ mahābhūte paccayā upādā kaṭattārūpaṃ.
     {315.1}  Noupādā  dhammaṃ  paccayā  upādā  ca  noupādā  ca
dhammā   uppajjanti  najhānapaccayā:  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ  paccayā  tayo mahābhūtā
upādā  ca  kaṭattārūpaṃ dve .... Upādā ca noupādā ca dhammaṃ paccayā
noupādā    dhammo    uppajjati    najhānapaccayā:    cakkhuviññāṇasahagataṃ
ekaṃ  khandhañca  cakkhāyatanañca  paccayā  tayo  khandhā  dve khandhe ....
...   Namaggapaccayā:  pañca  nasampayuttapaccayā:  tīṇi  navippayuttapaccayā:
tīṇi nonatthipaccayā: tīṇi novigatapaccayā: tīṇi.
     [316]    Nahetuyā    pañca    naārammaṇe    tīṇi   naadhipatiyā
pañca     nakamme     pañca    navipāke    pañca    naāhāre    tīṇi
naindriye    tīṇi    najhāne    pañca    namagge   pañca   nasampayutte
tīṇi    navippayutte    tīṇi    nonatthiyā    tīṇi   novigate   tīṇi  .
Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 188-192. https://84000.org/tipitaka/read/roman_read.php?B=43&A=3777              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=3777              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=310&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=336              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]