ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [310]  Upādā   dhammaṃ   paccayā   noupādā   dhammo uppajjati
hetupaccayā:   vatthuṃ    paccayā    noupādā    khandhā   paṭisandhikkhaṇe
.pe.    noupādā    dhammaṃ   paccayā   noupādā   dhammo  uppajjati
hetupaccayā:     tīṇi    .    noupādāmūlake    tīṇipi    paṭiccasadisā
ninnānākaraṇā  .  upādā  ca  noupādā  ca  dhammaṃ  paccayā noupādā
dhammo   uppajjati   hetupaccayā:   noupādā   ekaṃ  khandhañca  vatthuñca
paccayā tayo khandhā dve khandhe ... Paṭisandhi.
     [311]  Upādā   dhammaṃ   paccayā   noupādā  dhammo  uppajjati
ārammaṇapaccayā:    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ    kāyāyatanaṃ
paccayā   kāyaviññāṇaṃ   vatthuṃ   paccayā  noupādā  khandhā  paṭisandhi .
Noupādā     dhammaṃ     paccayā     noupādā    dhammo    uppajjati
ārammaṇapaccayā:   ekaṃ   paṭiccasadisaṃ   .   upādā  ca  noupādā  ca
dhammaṃ    paccayā    noupādā    dhammo   uppajjati   ārammaṇapaccayā:

--------------------------------------------------------------------------------------------- page189.

Cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā dve khandhe ... kāyaviññāṇasahagataṃ ... noupādā ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhi. Saṅkhittaṃ. [312] Hetuyā pañca ārammaṇe tīṇi adhipatiyā pañca anantare tīṇi samanantare tīṇi sahajāte pañca aññamaññe pañca nissaye pañca upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme pañca. Evaṃ gaṇetabbaṃ. Avigate pañca. [313] Upādā dhammaṃ paccayā noupādā dhammo uppajjati nahetupaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā noupādā khandhā ahetukapaṭisandhikkhaṇe vatthuṃ paccayā vicikicchāsahagato uddhacca- sahagato moho . noupādā dhammaṃ paccayā noupādā dhammo uppajjati nahetupaccayā: ahetukaṃ noupādā ekaṃ khandhaṃ paccayā tayo khandhā noupādā ca cittasamuṭṭhānaṃ rūpaṃ dve khandhe ... Ahetuka- paṭisandhikkhaṇe ekaṃ mahābhūtaṃ yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. {313.1} Tīṇipi paṭiccasadisā ninnānākaraṇaṃ . upādā ca noupādā ca dhammaṃ paccayā noupādā dhammo uppajjati nahetupaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā

--------------------------------------------------------------------------------------------- page190.

Dve khandhe ... kāyaviññāṇasahagataṃ ... noupādā ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho . ... naārammaṇapaccayā: tīṇi naāsevanapaccayā: pañca. [314] Upādā dhammaṃ paccayā noupādā dhammo uppajjati nakammapaccayā: vatthuṃ paccayā noupādā cetanā . noupādā dhammaṃ paccayā noupādā dhammo uppajjati nakammapaccayā: noupādā khandhe paccayā sampayuttakā cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... dve mahābhūte paccayā dve mahābhūtā. Noupādā dhammaṃ paccayā upādā dhammo uppajjati nakammapaccayā: bāhire ... Āhārasamuṭṭhāne ... utusamuṭṭhāne mahābhūte paccayā upādārūpaṃ . Noupādā dhammaṃ paccayā upādā ca noupādā ca dhammā uppajjanti nakammapaccayā: bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā upādā ca rūpaṃ dve .... Upādā ca noupādā ca dhammaṃ paccayā noupādā dhammo uppajjati nakammapaccayā: noupādā khandhe ca vatthuñca paccayā noupādā cetanā . ... navipākapaccayā: pañca naāhārapaccayā: tīṇi naindriyapaccayā: tīṇi. [315] Upādā dhammaṃ paccayā noupādā dhammo uppajjati

--------------------------------------------------------------------------------------------- page191.

Najhānapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ . noupādā dhammaṃ paccayā noupādā dhammo uppajjati najhānapaccayā: pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ dve mahābhūte paccayā dve mahābhūtā . noupādā dhammaṃ paccayā upādā dhammo uppajjati najhānapaccayā: bāhire ... āhārasamuṭṭhāne ... Utusamuṭṭhāne ... Asaññasattānaṃ mahābhūte paccayā upādā kaṭattārūpaṃ. {315.1} Noupādā dhammaṃ paccayā upādā ca noupādā ca dhammā uppajjanti najhānapaccayā: bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā upādā ca kaṭattārūpaṃ dve .... Upādā ca noupādā ca dhammaṃ paccayā noupādā dhammo uppajjati najhānapaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā dve khandhe .... ... Namaggapaccayā: pañca nasampayuttapaccayā: tīṇi navippayuttapaccayā: tīṇi nonatthipaccayā: tīṇi novigatapaccayā: tīṇi. [316] Nahetuyā pañca naārammaṇe tīṇi naadhipatiyā pañca nakamme pañca navipāke pañca naāhāre tīṇi naindriye tīṇi najhāne pañca namagge pañca nasampayutte tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi .

--------------------------------------------------------------------------------------------- page192.

Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 188-192. https://84000.org/tipitaka/read/roman_read.php?B=43&A=3777&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=3777&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=310&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=336              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]